< ՅԱԿՈԲՈՒ 2 >

1 Եղբայրնե՛րս, առանց աչառութեան թող ըլլայ մեր Տէրոջ՝ Յիսուս Քրիստոսի՝ փառքի Տէրոջ հաւատքը:
hē mama bhrātaraḥ, yūyam asmākaṁ tējasvinaḥ prabhō ryīśukhrīṣṭasya dharmmaṁ mukhāpēkṣayā na dhārayata|
2 Արդարեւ եթէ ձեր ժողովարանին մէջ մտնէ մարդ մը՝ ոսկիէ մատանիով ու փայլուն տարազով, եւ մտնէ նաեւ աղքատ մը՝ աղտոտ տարազով,
yatō yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayuktē bhrājiṣṇuparicchadē puruṣē praviṣṭē malinavastrē kasmiṁścid daridrē'pi praviṣṭē
3 ու նայիք անոր՝ որ փայլուն տարազ կը կրէ, եւ ըսէք. «Հո՛ս նստէ՝ պատիւով», իսկ աղքատին ըսէք. «Հո՛ն ոտքի կայնէ, կամ հո՛ս նստէ՝ պատուանդանիս քով»,
yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadēta bhavān atrōttamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadēta tvam amusmin sthānē tiṣṭha yadvātra mama pādapīṭha upaviśēti,
4 միթէ ձեր մէջ խտրութիւն դրած չէ՞ք ըլլար, ու չար մտածումներու դատաւոր եղած:
tarhi manaḥsu viśēṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?
5 Լսեցէ՛ք, սիրելի՛ եղբայրներս. միթէ Աստուած չընտրե՞ց այս աշխարհի աղքատները՝ որոնք հարուստ են հաւատքով, ու ժառանգորդ արքայութեան՝ որ խոստացաւ զինք սիրողներուն:
hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|
6 Բայց դուք անպատուեցիք աղքատները: Հարուստները չե՞ն՝ որ կը հարստահարեն ձեզ ու դատարանները կը քաշեն:
dhanavanta ēva kiṁ yuṣmān nōpadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?
7 Անոնք չե՞ն որ կը հայհոյեն այն բարի անունը՝ որով կոչուած էք:
yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ tairēva na nindyatē?
8 Ուրեմն՝ եթէ դուք կը գործադրէք արքայական Օրէնքը՝ Գիրքին ըսածին համաձայն. «Սիրէ՛ ընկերդ քու անձիդ՝՝ պէս», լա՛ւ կ՚ընէք:
kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, ētacchāstrīyavacanānusāratō yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|
9 Բայց եթէ աչառութիւն կ՚ընէք՝ մե՛ղք կը գործէք, եւ կը կշտամբուիք Օրէնքէն՝ օրինազանցներու պէս.
yadi ca mukhāpēkṣāṁ kurutha tarhi pāpam ācaratha vyavasthayā cājñālaṅghina iva dūṣyadhvē|
10 քանի որ ո՛վ որ պահէ ամբողջ Օրէնքը սակայն սայթաքի մէ՛կ բանի մէջ, պարտապան կ՚ըլլայ բոլորին:
yatō yaḥ kaścit kr̥tsnāṁ vyavasthāṁ pālayati sa yadyēkasmin vidhau skhalati tarhi sarvvēṣām aparādhī bhavati|
11 Արդարեւ ա՛ն որ ըսաւ. «Շնութիւն մի՛ ըներ», ըսաւ նաեւ. «Մի՛ սպաններ»: Ուստի եթէ շնութիւն չընես բայց սպաննես, օրինազանց կ՚ըլլաս:
yatō hētōstvaṁ paradārān mā gacchēti yaḥ kathitavān sa ēva narahatyāṁ mā kuryyā ityapi kathitavān tasmāt tvaṁ paradārān na gatvā yadi narahatyāṁ karōṣi tarhi vyavasthālaṅghī bhavasi|
12 Ա՛յնպէս խօսեցէք եւ ա՛յնպէս գործեցէք՝ որպէս թէ պիտի դատուիք ազատութեան Օրէնքով:
muktē rvyavasthātō yēṣāṁ vicārēṇa bhavitavyaṁ tādr̥śā lōkā iva yūyaṁ kathāṁ kathayata karmma kuruta ca|
13 Որովհետեւ դատաստանը անողորմ պիտի ըլլայ անոր՝ որ չէ ողորմած. սակայն ողորմութիւնը կը պարծենայ դատաստանին դիմաց:
yō dayāṁ nācarati tasya vicārō nirddayēna kāriṣyatē, kintu dayā vicāram abhibhaviṣyati|
14 Ի՞նչ օգուտ ունի, եղբայրնե՛րս, եթէ մէկը ըսէ թէ հաւատք ունի սակայն գործեր չունենայ. միթէ հաւատքը կրնա՞յ փրկել զինք:
hē mama bhrātaraḥ, mama pratyayō'stīti yaḥ kathayati tasya karmmāṇi yadi na vidyanta tarhi tēna kiṁ phalaṁ? tēna pratyayēna kiṁ tasya paritrāṇaṁ bhavituṁ śaknōti?
15 Եթէ եղբայր մը կամ քոյր մը մերկ ըլլայ եւ օրուան կերակուրին կարօտ,
kēṣucid bhrātr̥ṣu bhaginīṣu vā vasanahīnēṣu prātyahikāhārahīnēṣu ca satsu yuṣmākaṁ kō'pi tēbhyaḥ śarīrārthaṁ prayōjanīyāni dravyāṇi na datvā yadi tān vadēt,
16 ու ձեզմէ մէկը ըսէ անոնց. «Գացէ՛ք խաղաղութեամբ, տաքցէ՛ք եւ կշտացէ՛ք», բայց մարմինին հարկաւոր բաները չտայ անոնց, ի՞նչ օգուտ ունի:
yūyaṁ sakuśalaṁ gatvōṣṇagātrā bhavata tr̥pyata cēti tarhyētēna kiṁ phalaṁ?
17 Ա՛յդպէս ալ հաւատքը՝ եթէ գործեր չունենայ իրեն հետ՝ մեռած է ինքնիր մէջ:
tadvat pratyayō yadi karmmabhi ryuktō na bhavēt tarhyēkākitvāt mr̥ta ēvāstē|
18 Նոյնիսկ մէկը կրնայ ըսել. «Դուն հաւա՛տք ունիս, ես ալ գործե՛ր ունիմ. ցո՛յց տուր ինծի քու հաւատքդ՝ առանց գործերու, իսկ ես ցոյց պիտի տամ քեզի իմ հաւատքս՝ գործերո՛վս”:
kiñca kaścid idaṁ vadiṣyati tava pratyayō vidyatē mama ca karmmāṇi vidyantē, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|
19 Դուն կը հաւատաս թէ Աստուած մէկ է. լա՛ւ կ՚ընես: Դեւե՛րն ալ կը հաւատան ու կը սարսռան:
ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|
20 Բայց կ՚ուզե՞ս գիտնալ, ո՛վ սնոտի մարդ, թէ հաւատքը մեռած է առանց գործերու:
kintu hē nirbbōdhamānava, karmmahīnaḥ pratyayō mr̥ta ēvāstyētad avagantuṁ kim icchasi?
21 Աբրահամ՝ մեր հայրը՝ գործերով չարդարացա՞ւ, երբ իր որդին՝ Իսահակը մատուցանեց զոհասեղանին վրայ:
asmākaṁ pūrvvapuruṣō ya ibrāhīm svaputram ishākaṁ yajñavēdyām utsr̥ṣṭavān sa kiṁ karmmabhyō na sapuṇyīkr̥taḥ?
22 Կը տեսնե՞ս թէ հաւատքը գործակից եղաւ անոր գործերուն, ու գործերո՛վ հաւատքը կատարեալ եղաւ,
pratyayē tasya karmmaṇāṁ sahakāriṇi jātē karmmabhiḥ pratyayaḥ siddhō 'bhavat tat kiṁ paśyasi?
23 եւ իրագործուեցաւ Գիրքին խօսքը՝ որ կ՚ըսէ. «Աբրահամ հաւատաց Աստուծոյ, ու ատիկա արդարութիւն սեպուեցաւ անոր, եւ ինք Աստուծոյ բարեկամ կոչուեցաւ»:
itthañcēdaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm paramēśvarē viśvasitavān tacca tasya puṇyāyāgaṇyata sa cēśvarasya mitra iti nāma labdhavān|
24 Կը նկատէ՞ք թէ մարդ կ՚արդարանայ գործերո՛վ, ու ո՛չ թէ՝ միայն հաւատքով:
paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyatē na caikākinā pratyayēna|
25 Նմանապէս Ռախաբ պոռնիկն ալ չարդարացա՞ւ գործերով, երբ ընդունեց պատգամաւորները եւ ուրիշ ճամբայով ուղարկեց զանոնք:
tadvad yā rāhabnāmikā vārāṅganā cārān anugr̥hyāparēṇa mārgēṇa visasarja sāpi kiṁ karmmabhyō na sapuṇyīkr̥tā?
26 Արդարեւ ինչպէս մարմինը մեռած է առանց հոգիի, այդպէս ալ հաւատքը մեռած է առանց գործերու:
ataēvātmahīnō dēhō yathā mr̥tō'sti tathaiva karmmahīnaḥ pratyayō'pi mr̥tō'sti|

< ՅԱԿՈԲՈՒ 2 >