< ԵԲՐԱՅԵՑԻՍ 4 >

1 Ուրեմն վախնա՛նք, որպէսզի ձեզմէ ո՛չ մէկը զրկուած թուի անոր հանգստավայրը մտնելու խոստումէն, որ մնացած է մեզի:
apara. m tadvi"sraamapraapte. h pratij naa yadi ti. s.thati tarhyasmaaka. m ka"scit cet tasyaa. h phalena va ncito bhavet vayam etasmaad bibhiima. h|
2 Որովհետեւ մեզի՛ ալ աւետուած էր՝ ինչպէս անոնց. բայց անոնց օգտակար չեղաւ այդ խօսքը լսելը, քանի որ հաւատքի միացած չէր լսողներուն մէջ:
yato. asmaaka. m samiipe yadvat tadvat te. saa. m samiipe. api susa. mvaada. h pracaarito. abhavat kintu tai. h "sruta. m vaakya. m taan prati ni. sphalam abhavat, yataste "srotaaro vi"svaasena saarddha. m tannaami"srayan|
3 Իսկ մենք՝ որ հաւատացինք, պիտի մտնենք հանգիստը, ինչպէս ըսաւ. «Հետեւաբար երդում ըրի իմ բարկութեանս մէջ. “Անոնք պիտի չմտնեն իմ հանգստավայրս”», թէպէտ իր գործերը աշխարհի հիմնադրութենէն ի վեր եղած էին:
tad vi"sraamasthaana. m vi"svaasibhirasmaabhi. h pravi"syate yatastenokta. m, "aha. m kopaat "sapatha. m k. rtavaan ima. m, pravek. syate janairetai rna vi"sraamasthala. m mama|" kintu tasya karmmaa. ni jagata. h s. r.s. tikaalaat samaaptaani santi|
4 Որովհետեւ Գիրքը սա՛ կ՚ըսէ տեղ մը՝ եօթներորդ օրուան համար. «Եւ Աստուած եօթներորդ օրը հանգստացաւ իր բոլոր գործերէն»:
yata. h kasmi. m"scit sthaane saptama. m dinamadhi tenedam ukta. m, yathaa, "ii"svara. h saptame dine svak. rtebhya. h sarvvakarmmabhyo vi"sa"sraama|"
5 Ու հոս դարձեալ կ՚ըսէ. «Անոնք պիտի չմտնեն իմ հանգստավայրս»:
kintvetasmin sthaane punastenocyate, yathaa, "pravek. syate janairetai rna vi"sraamasthala. m mama|"
6 Ուրեմն, քանի որ ոմանց կը մնայ հոն մտնել, իսկ անոնք որ նախապէս ստացած էին աւետիսը՝ անհնազանդութեան պատճառով չմտան,
phalatastat sthaana. m kai"scit prave. s.tavya. m kintu ye puraa susa. mvaada. m "srutavantastairavi"svaasaat tanna pravi. s.tam,
7 դարձեալ օր մը կը սահմանէ՝ ա՛յնքան ժամանակէ ետք, եւ Դաւիթի բերանով կ՚ըսէ՝ «այսօր», ինչպէս ըսուեցաւ. «Այսօր, եթէ պիտի լսէք անոր ձայնը, մի՛ խստացնէք ձեր սիրտերը»:
iti heto. h sa punaradyanaamaka. m dina. m niruupya diirghakaale gate. api puurvvoktaa. m vaaca. m daayuudaa kathayati, yathaa, "adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha, tarhi maa kurutedaanii. m ka. thinaani manaa. msi va. h|"
8 Որովհետեւ եթէ Յեսու հանգստացուցած ըլլար զանոնք, ա՛լ անկէ ետք պիտի չխօսէր ուրիշ օրուան մասին:
apara. m yiho"suuyo yadi taan vya"sraamayi. syat tarhi tata. h param aparasya dinasya vaag ii"svare. na naakathayi. syata|
9 Ուրեմն դեռ հանգիստի Շաբաթ մը կը մնայ Աստուծոյ ժողովուրդին.
ata ii"svarasya prajaabhi. h karttavya eko vi"sraamasti. s.thati|
10 որովհետեւ ա՛ն որ մտաւ անոր հանգստավայրը, ի՛նք ալ հանգստացաւ իր գործերէն, ինչպէս Աստուած՝ իրեններէն:
aparam ii"svaro yadvat svak. rtakarmmabhyo vi"sa"sraama tadvat tasya vi"sraamasthaana. m pravi. s.to jano. api svak. rtakarmmabhyo vi"sraamyati|
11 Ուրեմն ջանա՛նք մտնել այդ հանգստավայրը, որպէսզի ո՛չ մէկը իյնայ՝ նոյն անհնազանդութեան օրինակին պէս:
ato vaya. m tad vi"sraamasthaana. m prave. s.tu. m yataamahai, tadavi"svaasodaahara. nena ko. api na patatu|
12 Որովհետեւ Աստուծոյ խօսքը կենարար է, ազդու, եւ ամէն երկսայրի սուրէ կտրուկ: Ան թափանցելով կը բաժնէ անձն ու հոգին, յօդերը եւ ծուծը. կը քննարկէ սիրտին մտածումներն ու մտադրութիւնները:
ii"svarasya vaado. amara. h prabhaavavi"si. s.ta"sca sarvvasmaad dvidhaarakha"ngaadapi tiik. s.na. h, apara. m praa. naatmano rgranthimajjayo"sca paribhedaaya vicchedakaarii manasa"sca sa"nkalpaanaam abhipretaanaa nca vicaaraka. h|
13 Չկայ արարած մը՝ որ աներեւոյթ ըլլայ անոր առջեւ, հապա ամէն բան մերկ ու բաց է անոր աչքերուն առջեւ՝ որուն պիտի տանք մեր հաշիւը:
apara. m yasya samiipe sviiyaa sviiyaa kathaasmaabhi. h kathayitavyaa tasyaagocara. h ko. api praa. nii naasti tasya d. r.s. tau sarvvamevaanaav. rta. m prakaa"sita ncaaste|
14 Ուրեմն, քանի որ ունինք երկինքը անցած մեծ Քահանայապետ մը, Յիսուսը՝ Աստուծոյ Որդին, ամո՛ւր բռնենք մեր դաւանութիւնը:
apara. m ya uccatama. m svarga. m pravi. s.ta etaad. r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka. m mahaayaajako. asti, ato heto rvaya. m dharmmapratij naa. m d. r.dham aalambaamahai|
15 Արդարեւ մենք չունինք քահանայապետ մը՝ որ անկարող ըլլայ կարեկցիլ մեր տկարութիւններուն, հապա ինք ամէն բանի մէջ փորձուած է մեզի նման, սակայն առանց մեղքի:
asmaaka. m yo mahaayaajako. asti so. asmaaka. m du. hkhai rdu. hkhito bhavitum a"sakto nahi kintu paapa. m vinaa sarvvavi. saye vayamiva pariik. sita. h|
16 Ուրեմն համարձակութեա՛մբ մօտենանք շնորհքի գահին, որպէսզի ողորմութիւն ստանանք եւ շնորհք գտնենք՝ պատեհ ատեն օգնելու մեզի:
ataeva k. rpaa. m grahiitu. m prayojaniiyopakaaraartham anugraha. m praaptu nca vayam utsaahenaanugrahasi. mhaasanasya samiipa. m yaama. h|

< ԵԲՐԱՅԵՑԻՍ 4 >