< ԵԲՐԱՅԵՑԻՍ 4 >

1 Ուրեմն վախնա՛նք, որպէսզի ձեզմէ ո՛չ մէկը զրկուած թուի անոր հանգստավայրը մտնելու խոստումէն, որ մնացած է մեզի:
aparaṁ tadviśrāmaprāptēḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cēt tasyāḥ phalēna vañcitō bhavēt vayam ētasmād bibhīmaḥ|
2 Որովհետեւ մեզի՛ ալ աւետուած էր՝ ինչպէս անոնց. բայց անոնց օգտակար չեղաւ այդ խօսքը լսելը, քանի որ հաւատքի միացած չէր լսողներուն մէջ:
yatō 'smākaṁ samīpē yadvat tadvat tēṣāṁ samīpē'pi susaṁvādaḥ pracāritō 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yatastē śrōtārō viśvāsēna sārddhaṁ tannāmiśrayan|
3 Իսկ մենք՝ որ հաւատացինք, պիտի մտնենք հանգիստը, ինչպէս ըսաւ. «Հետեւաբար երդում ըրի իմ բարկութեանս մէջ. “Անոնք պիտի չմտնեն իմ հանգստավայրս”», թէպէտ իր գործերը աշխարհի հիմնադրութենէն ի վեր եղած էին:
tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyatē yatastēnōktaṁ, "ahaṁ kōpāt śapathaṁ kr̥tavān imaṁ, pravēkṣyatē janairētai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sr̥ṣṭikālāt samāptāni santi|
4 Որովհետեւ Գիրքը սա՛ կ՚ըսէ տեղ մը՝ եօթներորդ օրուան համար. «Եւ Աստուած եօթներորդ օրը հանգստացաւ իր բոլոր գործերէն»:
yataḥ kasmiṁścit sthānē saptamaṁ dinamadhi tēnēdam uktaṁ, yathā, "īśvaraḥ saptamē dinē svakr̥tēbhyaḥ sarvvakarmmabhyō viśaśrāma|"
5 Ու հոս դարձեալ կ՚ըսէ. «Անոնք պիտի չմտնեն իմ հանգստավայրս»:
kintvētasmin sthānē punastēnōcyatē, yathā, "pravēkṣyatē janairētai rna viśrāmasthalaṁ mama|"
6 Ուրեմն, քանի որ ոմանց կը մնայ հոն մտնել, իսկ անոնք որ նախապէս ստացած էին աւետիսը՝ անհնազանդութեան պատճառով չմտան,
phalatastat sthānaṁ kaiścit pravēṣṭavyaṁ kintu yē purā susaṁvādaṁ śrutavantastairaviśvāsāt tanna praviṣṭam,
7 դարձեալ օր մը կը սահմանէ՝ ա՛յնքան ժամանակէ ետք, եւ Դաւիթի բերանով կ՚ըսէ՝ «այսօր», ինչպէս ըսուեցաւ. «Այսօր, եթէ պիտի լսէք անոր ձայնը, մի՛ խստացնէք ձեր սիրտերը»:
iti hētōḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakālē gatē'pi pūrvvōktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhi mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|"
8 Որովհետեւ եթէ Յեսու հանգստացուցած ըլլար զանոնք, ա՛լ անկէ ետք պիտի չխօսէր ուրիշ օրուան մասին:
aparaṁ yihōśūyō yadi tān vyaśrāmayiṣyat tarhi tataḥ param aparasya dinasya vāg īśvarēṇa nākathayiṣyata|
9 Ուրեմն դեռ հանգիստի Շաբաթ մը կը մնայ Աստուծոյ ժողովուրդին.
ata īśvarasya prajābhiḥ karttavya ēkō viśrāmastiṣṭhati|
10 որովհետեւ ա՛ն որ մտաւ անոր հանգստավայրը, ի՛նք ալ հանգստացաւ իր գործերէն, ինչպէս Աստուած՝ իրեններէն:
aparam īśvarō yadvat svakr̥takarmmabhyō viśaśrāma tadvat tasya viśrāmasthānaṁ praviṣṭō janō'pi svakr̥takarmmabhyō viśrāmyati|
11 Ուրեմն ջանա՛նք մտնել այդ հանգստավայրը, որպէսզի ո՛չ մէկը իյնայ՝ նոյն անհնազանդութեան օրինակին պէս:
atō vayaṁ tad viśrāmasthānaṁ pravēṣṭuṁ yatāmahai, tadaviśvāsōdāharaṇēna kō'pi na patatu|
12 Որովհետեւ Աստուծոյ խօսքը կենարար է, ազդու, եւ ամէն երկսայրի սուրէ կտրուկ: Ան թափանցելով կը բաժնէ անձն ու հոգին, յօդերը եւ ծուծը. կը քննարկէ սիրտին մտածումներն ու մտադրութիւնները:
īśvarasya vādō'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmanō rgranthimajjayōśca paribhēdāya vicchēdakārī manasaśca saṅkalpānām abhiprētānāñca vicārakaḥ|
13 Չկայ արարած մը՝ որ աներեւոյթ ըլլայ անոր առջեւ, հապա ամէն բան մերկ ու բաց է անոր աչքերուն առջեւ՝ որուն պիտի տանք մեր հաշիւը:
aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|
14 Ուրեմն, քանի որ ունինք երկինքը անցած մեծ Քահանայապետ մը, Յիսուսը՝ Աստուծոյ Որդին, ամո՛ւր բռնենք մեր դաւանութիւնը:
aparaṁ ya uccatamaṁ svargaṁ praviṣṭa ētādr̥śa ēkō vyaktirarthata īśvarasya putrō yīśurasmākaṁ mahāyājakō'sti, atō hētō rvayaṁ dharmmapratijñāṁ dr̥ḍham ālambāmahai|
15 Արդարեւ մենք չունինք քահանայապետ մը՝ որ անկարող ըլլայ կարեկցիլ մեր տկարութիւններուն, հապա ինք ամէն բանի մէջ փորձուած է մեզի նման, սակայն առանց մեղքի:
asmākaṁ yō mahāyājakō 'sti sō'smākaṁ duḥkhai rduḥkhitō bhavitum aśaktō nahi kintu pāpaṁ vinā sarvvaviṣayē vayamiva parīkṣitaḥ|
16 Ուրեմն համարձակութեա՛մբ մօտենանք շնորհքի գահին, որպէսզի ողորմութիւն ստանանք եւ շնորհք գտնենք՝ պատեհ ատեն օգնելու մեզի:
ataēva kr̥pāṁ grahītuṁ prayōjanīyōpakārārtham anugrahaṁ prāptuñca vayam utsāhēnānugrahasiṁhāsanasya samīpaṁ yāmaḥ|

< ԵԲՐԱՅԵՑԻՍ 4 >