< ԵԲՐԱՅԵՑԻՍ 3 >

1 Ուստի, սո՛ւրբ եղբայրներ, երկնային կոչումին բաժնեկիցնե՛ր, ուշադի՛ր եղէք մեր դաւանութեան Առաքեալին ու Քահանայապետին՝ Քրիստոս Յիսուսի,
he svargiiyasyaahvaanasya sahabhaagina. h pavitrabhraatara. h, asmaaka. m dharmmapratij naayaa duuto. agrasara"sca yo yii"sustam aalocadhva. m|
2 որ հաւատարիմ էր զինք նշանակողին, ինչպէս Մովսէս ալ՝ անոր ամբողջ տան մէջ:
muusaa yadvat tasya sarvvaparivaaramadhye vi"svaasya aasiit, tadvat ayamapi svaniyojakasya samiipe vi"svaasyo bhavati|
3 Որովհետեւ ինք արժանացաւ Մովսէսէն ա՛յնքան աւելի փառքի, որքան աւելի պատիւ կ՚ունենայ տուն կառուցանողը՝ քան տունը:
parivaaraacca yadvat tatsthaapayituradhika. m gaurava. m bhavati tadvat muusaso. aya. m bahutaragauravasya yogyo bhavati|
4 Քանի որ ամէն տուն ունի կառուցանող մը. բայց ա՛ն որ կառուցանեց բոլոր բաները՝ Աստուա՛ծ է:
ekaikasya nive"sanasya parijanaanaa. m sthaapayitaa ka"scid vidyate ya"sca sarvvasthaapayitaa sa ii"svara eva|
5 Արդարեւ Մովսէս անոր ամբողջ տան մէջ հաւատարիմ էր իբր ծառայ՝ ըսուելիքներուն վկայ ըլլալու համար.
muusaa"sca vak. syamaa. naanaa. m saak. sii bh. rtya iva tasya sarvvaparijanamadhye vi"svaasyo. abhavat kintu khrii. s.tastasya parijanaanaamadhyak. sa iva|
6 բայց Քրիստոս՝ իբր որդի կը տիրէ իր իսկ տան վրայ: Մե՛նք ենք անոր տունը, եթէ գէթ մինչեւ վախճանը ամուր բռնենք համարձակութիւնը եւ յոյսին պարծանքը:
vaya. m tu yadi vi"svaasasyotsaaha. m "slaaghana nca "se. sa. m yaavad dhaarayaamastarhi tasya parijanaa bhavaama. h|
7 Ուստի, ինչպէս Սուրբ Հոգին կ՚ըսէ. «Այսօր, եթէ պիտի լսէք անոր ձայնը,
ato heto. h pavitre. naatmanaa yadvat kathita. m, tadvat, "adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha|
8 մի՛ խստացնէք ձեր սիրտերը՝ ինչպէս դառնութեան ատեն, փորձութեան օրը՝ անապատին մէջ,
tarhi puraa pariik. saayaa dine praantaramadhyata. h| madaaj naanigrahasthaane yu. smaabhistu k. rta. m yathaa| tathaa maa kurutedaanii. m ka. thinaani manaa. msi va. h|
9 ուր ձեր հայրերը փորձեցին ու քննեցին զիս, թէպէտ քառասուն տարի տեսան իմ գործերս:
yu. smaaka. m pitarastatra matpariik. saam akurvvata| kurvvadbhi rme. anusandhaana. m tairad. r"syanta matkriyaa. h| catvaari. m"satsamaa yaavat kruddhvaahantu tadanvaye|
10 Ուստի զզուեցայ այդ սերունդէն եւ ըսի. “Անոնք միշտ մոլորած են իրենց սիրտով, ու չգիտցան իմ ճամբաներս”:
avaadi. sam ime lokaa bhraantaanta. hkara. naa. h sadaa| maamakiinaani vartmaani parijaananti no ime|
11 Հետեւաբար երդում ըրի իմ բարկութեանս մէջ. “Անոնք պիտի չմտնեն իմ հանգստավայրս”»:
iti hetoraha. m kopaat "sapatha. m k. rtavaan ima. m| prevek. syate janairetai rna vi"sraamasthala. m mama||"
12 Զգուշացէ՛ք, եղբայրնե՛ր, որպէսզի ձեզմէ ո՛չ մէկուն ներսը անհաւատութեան չար սիրտ մը ըլլայ՝ հեռանալով ապրող Աստուծմէն:
he bhraatara. h saavadhaanaa bhavata, amare"svaraat nivarttako yo. avi"svaasastadyukta. m du. s.taanta. hkara. na. m yu. smaaka. m kasyaapi na bhavatu|
13 Հապա ամէն օր յորդորեցէ՛ք զիրար, քանի «այսօր» կ՚ըսուի, որպէսզի ձեզմէ ո՛չ մէկը խստանայ մեղքին խաբէութեամբ:
kintu yaavad adyanaamaa samayo vidyate taavad yu. smanmadhye ko. api paapasya va ncanayaa yat ka. thoriik. rto na bhavet tadartha. m pratidina. m parasparam upadi"sata|
14 Արդարեւ մենք բաժնեկից եղած ենք Քրիստոսի, եթէ գէթ մինչեւ վախճանը հաստատ բռնենք մեր սկիզբի վստահութիւնը,
yato vaya. m khrii. s.tasyaa. m"sino jaataa. h kintu prathamavi"svaasasya d. r.dhatvam asmaabhi. h "se. sa. m yaavad amogha. m dhaarayitavya. m|
15 մինչ կ՚ըսուի. «Այսօր, եթէ պիտի լսէք անոր ձայնը, մի՛ խստացնէք ձեր սիրտերը՝ ինչպէս դառնութեան ատեն»:
adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha, tarhyaaj naala"nghanasthaane yu. smaabhistu k. rta. m yathaa, tathaa maa kurutedaanii. m ka. thinaani manaa. msi va iti tena yadukta. m,
16 Քանի որ ոմանք՝ լսելէ ետք՝ դառնացուցին. սակայն ոչ՝՝ բոլորը՝ որ Եգիպտոսէն ելած էին Մովսէսի միջոցով:
tadanusaaraad ye "srutvaa tasya kathaa. m na g. rhiitavantaste ke? ki. m muusasaa misarade"saad aagataa. h sarvve lokaa nahi?
17 Իսկ որոնցմէ՞ զզուեցաւ քառասուն տարի. մեղանչողներէն չէ՞ր, որոնց դիակները ինկան անապատին մէջ:
kebhyo vaa sa catvaari. m"sadvar. saa. ni yaavad akrudhyat? paapa. m kurvvataa. m ye. saa. m ku. napaa. h praantare. apatan ki. m tebhyo nahi?
18 Եւ որո՞նց երդում ըրաւ՝ թէ պիտի չմտնեն իր հանգստավայրը, եթէ ոչ՝ անհնազանդներուն:
pravek. syate janairetai rna vi"sraamasthala. m mameti "sapatha. h ke. saa. m viruddha. m tenaakaari? kim avi"svaasinaa. m viruddha. m nahi?
19 Ու կը տեսնենք թէ չկրցան մտնել՝ իրենց անհաւատութեան պատճառով:
ataste tat sthaana. m prave. s.tum avi"svaasaat naa"saknuvan iti vaya. m viik. saamahe|

< ԵԲՐԱՅԵՑԻՍ 3 >