< ԵԲՐԱՅԵՑԻՍ 13 >

1 Յարատեւեցէ՛ք եղբայրսիրութեան մէջ:
bhraat. r.su prema ti. s.thatu| atithisevaa yu. smaabhi rna vismaryyataa. m
2 Մի՛ մոռնաք հիւրասիրութիւնը, որովհետեւ ոմանք անով հրեշտակներ հիւրընկալեցին թաքուն կերպով:
yatastayaa pracchannaruupe. na divyaduutaa. h ke. saa ncid atithayo. abhavan|
3 Յիշեցէ՛ք բանտարկեալները՝ որպէս թէ դո՛ւք ալ կապուած էք անոնց հետ, եւ չարչարուողները՝ որպէս թէ դո՛ւք ալ մարմինի մէջ էք:
bandina. h sahabandibhiriva du. hkhina"sca dehavaasibhiriva yu. smaabhi. h smaryyantaa. m|
4 Ամուսնութիւնը թող պատուական համարուի բոլորէն, ու անկողինը՝ անարատ պահուի, քանի որ Աստուած պիտի դատէ պոռնկողներն ու շնացողները:
vivaaha. h sarvve. saa. m samiipe sammaanitavyastadiiya"sayyaa ca "suci. h kintu ve"syaagaamina. h paaradaarikaa"sce"svare. na da. n.dayi. syante|
5 Ձեր վարուելակերպը թող ըլլայ առանց արծաթսիրութեան. բաւարարուեցէ՛ք ձեր ունեցածով, որովհետեւ ինք ըսաւ. «Բնա՛ւ պիտի չթողում քեզ, ո՛չ ալ պիտի լքեմ քեզ»:
yuuyam aacaare nirlobhaa bhavata vidyamaanavi. saye santu. syata ca yasmaad ii"svara eveda. m kathitavaan, yathaa, "tvaa. m na tyak. syaami na tvaa. m haasyaami|"
6 Հետեւաբար վստահութեա՛մբ ըսենք. «Տէրը իմ օգնականս է, ուստի պիտի չվախնամ. մարդը ի՞նչ պիտի ընէ ինծի»:
ataeva vayam utsaaheneda. m kathayitu. m "saknuma. h, "matpak. se parame"so. asti na bhe. syaami kadaacana| yasmaat maa. m prati ki. m karttu. m maanava. h paarayi. syati||"
7 Յիշեցէ՛ք ձեզ կառավարողները՝ որ Աստուծոյ խօսքը քարոզեցին ձեզի, եւ հետեւեցէ՛ք անոնց հաւատքին՝ զննելով անոնց վարքին աւարտը:
yu. smaaka. m ye naayakaa yu. smabhyam ii"svarasya vaakya. m kathitavantaste yu. smaabhi. h smaryyantaa. m te. saam aacaarasya pari. naamam aalocya yu. smaabhiste. saa. m vi"svaaso. anukriyataa. m|
8 Յիսուս Քրիստոս նոյնն է՝ երէկ, այսօր ու յաւիտեան: (aiōn g165)
yii"su. h khrii. s.ta. h "svo. adya sadaa ca sa evaaste| (aiōn g165)
9 Մի՛ տարուիք բազմազան եւ օտարոտի ուսուցումներէ, քանի որ լաւ է որ սիրտը հաստատուի շնորհքո՛վ, եւ ո՛չ թէ կերակուրներով, որոնք օգտակար չեղան անոնց համաձայն ընթացողներուն:
yuuya. m naanaavidhanuutana"sik. saabhi rna parivarttadhva. m yato. anugrahe. naanta. hkara. nasya susthiriibhavana. m k. sema. m na ca khaadyadravyai. h| yatastadaacaari. nastai rnopak. rtaa. h|
10 Մենք ունինք զոհասեղան մը, որմէ ուտելու իրաւունք չունին անոնք՝ որ կը ծառայեն խորանին.
ye da. syasya sevaa. m kurvvanti te yasyaa dravyabhojanasyaanadhikaari. nastaad. r"sii yaj navedirasmaakam aaste|
11 քանի որ բանակավայրէն դուրս կ՚այրուին մարմինները այն կենդանիներուն, որոնց արիւնը կը տարուի սրբարանը՝ քահանայապետին միջոցով, մեղքի քաւութեան համար:
yato ye. saa. m pa"suunaa. m "so. nita. m paapanaa"saaya mahaayaajakena mahaapavitrasthaanasyaabhyantara. m niiyate te. saa. m "sariiraa. ni "sibiraad bahi rdahyante|
12 Ուստի Յիսո՛ւս ալ չարչարուեցաւ դռնէն դուրս, որպէսզի իր արիւնով սրբացնէ ժողովուրդը:
tasmaad yii"surapi yat svarudhire. na prajaa. h pavitriikuryyaat tadartha. m nagaradvaarasya bahi rm. rti. m bhuktavaan|
13 Ուրեմն երթա՛նք անոր՝ բանակավայրէն դուրս, կրելով իր նախատինքը.
ato hetorasmaabhirapi tasyaapamaana. m sahamaanai. h "sibiraad bahistasya samiipa. m gantavya. m|
14 որովհետեւ մենք հոս չունինք մնայուն քաղաք, հապա կը փնտռենք գալիք քաղաքը:
yato. atraasmaaka. m sthaayi nagara. m na vidyate kintu bhaavi nagaram asmaabhiranvi. syate|
15 Ուստի՝ անոր միջոցով ամէն ատեն գովաբանութեան զոհ մատուցանենք Աստուծոյ, այսինքն՝ իր անունը դաւանող շրթունքներուն պտուղը:
ataeva yii"sunaasmaabhi rnitya. m pra"sa. msaaruupo balirarthatastasya naamaa"ngiikurvvataam o. s.thaadharaa. naa. m phalam ii"svaraaya daatavya. m|
16 Բայց մի՛ մոռնաք բարեգործութիւնն ու կարօտեալներուն հաղորդակցութիւնը, քանի որ այդպիսի՛ զոհեր հաճելի են Աստուծոյ:
apara nca paropakaaro daana nca yu. smaabhi rna vismaryyataa. m yatastaad. r"sa. m balidaanam ii"svaraaya rocate|
17 Անսացէ՛ք ձեզ կառավարողներուն եւ ենթարկուեցէ՛ք անոնց, որովհետեւ անոնք կը հսկեն ձեր անձերուն վրայ՝ որոնց համար հաշիւ պիտի տան. որպէսզի ուրախութեա՛մբ ընեն այդ գործը, եւ ո՛չ թէ հառաչելով, քանի որ ատիկա օգտակար չէ ձեզի:
yuuya. m svanaayakaanaam aaj naagraahi. no va"syaa"sca bhavata yato yairupanidhi. h pratidaatavyastaad. r"saa lokaa iva te yu. smadiiyaatmanaa. m rak. sa. naartha. m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva. m yataste. saam aarttasvaro yu. smaakam i. s.tajanako na bhavet|
18 Աղօթեցէ՛ք մեզի համար, որովհետեւ համոզուած ենք թէ ունինք բարի խղճմտանք ու կ՚ուզենք ամէն բանի մէջ վարուիլ պարկեշտութեամբ:
apara nca yuuyam asmannimitti. m praarthanaa. m kuruta yato vayam uttamamanovi"si. s.taa. h sarvvatra sadaacaara. m karttum icchukaa"sca bhavaama iti ni"scita. m jaaniima. h|
19 Բայց առաւելապէս կ՚աղաչե՛մ որ ընէք ատիկա, որպէսզի աւելի՛ շուտ վերադարձուիմ ձեզի:
vi"se. sato. aha. m yathaa tvarayaa yu. smabhya. m puna rdiiye tadartha. m praarthanaayai yu. smaan adhika. m vinaye|
20 Խաղաղութեան Աստուածը, որ մեռելներէն վեր հանեց մեր Տէրը՝ Յիսուսը - ոչխարներուն մեծ Հովիւը՝ յաւիտենական ուխտին արիւնով -, (aiōnios g166)
anantaniyamasya rudhire. na vi"si. s.to mahaan me. sapaalako yena m. rtaga. namadhyaat punaraanaayi sa "saantidaayaka ii"svaro (aiōnios g166)
21 ամէն բարի գործի մէջ հաստատէ ձեզ՝ իր կամքը գործադրելու, ձեր մէջ իրագործելով իր առջեւ հաճելի եղածը՝ Յիսուս Քրիստոսի միջոցով, որուն փա՜ռք դարէ դար՝՝: Ամէն: (aiōn g165)
nijaabhimatasaadhanaaya sarvvasmin satkarmma. ni yu. smaan siddhaan karotu, tasya d. r.s. tau ca yadyat tu. s.tijanaka. m tadeva yu. smaaka. m madhye yii"sunaa khrii. s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen| (aiōn g165)
22 Կ՚աղաչե՛մ ձեզի, եղբայրնե՛ր, որ հանդուրժէք այս յորդորական խօսքիս, որովհետեւ համառօտաբար գրեցի ձեզի:
he bhraatara. h, vinaye. aha. m yuuyam idam upade"savaakya. m sahadhva. m yato. aha. m sa. mk. sepe. na yu. smaan prati likhitavaan|
23 Գիտցէ՛ք թէ մեր եղբայրը՝ Տիմոթէոս արձակուած է. եթէ շուտով գայ՝ անոր հետ պիտի տեսնեմ ձեզ:
asmaaka. m bhraataa tiimathiyo mukto. abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha. mm aha. m yu. smaan saak. saat kari. syaami|
24 Բարեւեցէ՛ք բոլոր ձեզ կառավարողներն ու բոլոր սուրբերը. կը բարեւեն ձեզ անոնք՝ որ Իտալիայէն են:
yu. smaaka. m sarvvaan naayakaan pavitralokaa. m"sca namaskuruta| aparam itaaliyaade"siiyaanaa. m namaskaara. m j naasyatha|
25 Շնորհքը ձեր բոլորին հետ: Ամէն:
anugraho yu. smaaka. m sarvve. saa. m sahaayo bhuuyaat| aamen|

< ԵԲՐԱՅԵՑԻՍ 13 >