< ԵԲՐԱՅԵՑԻՍ 10 >

1 Արդարեւ Օրէնքը, ունենալով գալիք բարիքներուն շուքը, ո՛չ թէ այդ բաներուն բո՛ւն պատկերը, երբեք չի կրնար կատարեալ ընել անոնք՝ որ կը մօտենան, շարունակ ամէն տարի մատուցանուած նոյն զոհերով:
vyavasthaa bhavi. syanma"ngalaanaa. m chaayaasvaruupaa na ca vastuunaa. m muurttisvaruupaa tato heto rnitya. m diiyamaanairekavidhai rvaar. sikabalibhi. h "sara. naagatalokaan siddhaan karttu. m kadaapi na "saknoti|
2 Այլապէս՝ պիտի չդադրէի՞ն մատուցանուելէ, քանի որ պաշտամունք կատարողները՝ մէ՛կ անգամ մաքրուելէն ետք՝ ա՛լ խղճահարութիւն պիտի չունենային մեղքերու համար:
yadya"sak. syat tarhi te. saa. m baliinaa. m daana. m ki. m na nyavartti. syata? yata. h sevaakaari. svekak. rtva. h pavitriibhuute. su te. saa. m ko. api paapabodha. h puna rnaabhavi. syat|
3 Բայց ամէն տարի մեղքերու յիշատակութիւն կ՚ըլլայ անոնցմով.
kintu tai rbalidaanai. h prativatsara. m paapaanaa. m smaara. na. m jaayate|
4 որովհետեւ նոխազներուն ու ցուլերուն արիւնը անկարող է քաւել մեղքերը:
yato v. r.saa. naa. m chaagaanaa. m vaa rudhire. na paapamocana. m na sambhavati|
5 Ուստի երբ մտաւ աշխարհ՝ ըսաւ. «Զոհ եւ ընծայ չուզեցիր, հապա մարմին մը պատրաստեցիր ինծի:
etatkaara. naat khrii. s.tena jagat pravi"syedam ucyate, yathaa, "ne. s.tvaa bali. m na naivedya. m deho me nirmmitastvayaa|
6 Ողջակէզներու եւ մեղքի պատարագներու չբարեհաճեցար:
na ca tva. m balibhi rhavyai. h paapaghnai rvaa pratu. syasi|
7 Այն ատեն ըսի. “Ահա՛ կու գամ (ի՛մ մասիս գրուած է Գիրքի պատատին մէջ) քու կամքդ գործադրելու, ո՛վ Աստուած”»:
avaadi. sa. m tadaivaaha. m pa"sya kurvve samaagama. m| dharmmagranthasya sarge me vidyate likhitaa kathaa| ii"sa mano. abhilaa. saste mayaa sampuurayi. syate|"
8 Վերը կ՚ըսէ. «Զոհ, ընծայ, ողջակէզներ ու մեղքի պատարագներ չուզեցիր եւ անոնց չբարեհաճեցար», (որոնք կը մատուցանուէին Օրէնքին համաձայն, )
ityasmin prathamato ye. saa. m daana. m vyavasthaanusaaraad bhavati taanyadhi tenedamukta. m yathaa, balinaivedyahavyaani paapaghna ncopacaaraka. m, nemaani vaa nchasi tva. m hi na caite. su pratu. syasiiti|
9 յետոյ կ՚ըսէ. «Ահա՛ կու գամ քու կամքդ գործադրելու, ո՛վ Աստուած»: Կը վերցնէ առաջինը, որպէսզի հաստատէ երկրորդը:
tata. h para. m tenokta. m yathaa, "pa"sya mano. abhilaa. sa. m te karttu. m kurvve samaagama. m;" dvitiiyam etad vaakya. m sthiriikarttu. m sa prathama. m lumpati|
10 Այդ կամքով է որ մենք սրբացանք՝ Յիսուս Քրիստոսի մարմինին մէ՛կ անգամ ընդմիշտ պատարագուելով:
tena mano. abhilaa. se. na ca vaya. m yii"sukhrii. s.tasyaikak. rtva. h sva"sariirotsargaat pavitriik. rtaa abhavaama|
11 Ամէն քահանայ ամէն օր կը կայնի՝ պաշտօն կատարելու եւ նոյն զոհերը յաճախ մատուցանելու, որոնք երբեք չեն կրնար քաւել մեղքերը:
aparam ekaiko yaajaka. h pratidinam upaasanaa. m kurvvan yai"sca paapaani naa"sayitu. m kadaapi na "sakyante taad. r"saan ekaruupaan baliin puna. h punaruts. rjan ti. s.thati|
12 Մինչդեռ ասիկա մշտնջենապէս Աստուծոյ աջ կողմը բազմեցաւ՝ մեղքերու համար մէ՛կ զոհ մատուցանելով,
kintvasau paapanaa"sakam eka. m bali. m datvaanantakaalaartham ii"svarasya dak. si. na upavi"sya
13 եւ անկէ ետք կը սպասէ, մինչեւ որ իր թշնամիները պատուանդան դրուին իր ոտքերուն.
yaavat tasya "satravastasya paadapii. tha. m na bhavanti taavat pratiik. samaa. nasti. s.thati|
14 որովհետեւ մէ՛կ պատարագով մշտնջենապէս կատարեալ ըրաւ սրբացածները:
yata ekena balidaanena so. anantakaalaartha. m puuyamaanaan lokaan saadhitavaan|
15 Սուրբ Հոգին ալ կը վկայէ մեզի, քանի որ նախապէս ըսելէն ետք.
etasmin pavitra aatmaapyasmaaka. m pak. se pramaa. nayati
16 «Սա՛ է այն ուխտը՝ որ պիտի հաստատեմ անոնց հետ այդ օրերէն ետք, - կ՚ըսէ Տէրը.- իմ օրէնքներս պիտի դնեմ անոնց սիրտին մէջ, եւ զանոնք պիտի գրեմ անոնց միտքին մէջ.
"yato hetostaddinaat param aha. m tai. h saarddham ima. m niyama. m sthiriikari. syaamiiti prathamata uktvaa parame"svare. neda. m kathita. m, te. saa. m citte mama vidhiin sthaapayi. syaami te. saa. m mana. hsu ca taan lekhi. syaami ca,
17 անոնց մեղքերն ու անօրէնութիւնները ա՛լ պիտի չյիշեմ»:
apara nca te. saa. m paapaanyaparaadhaa. m"sca puna. h kadaapi na smaari. syaami|"
18 Ուստի, ո՛ւր որ ասոնց ներում տրուեցաւ, ա՛լ մեղքի համար պատարագ պէտք չէ:
kintu yatra paapamocana. m bhavati tatra paapaarthakabalidaana. m puna rna bhavati|
19 Ուրեմն, եղբայրնե՛ր, համարձակութիւն ունինք սրբարանը մտնելու՝ Յիսուսի արիւնով,
ato he bhraatara. h, yii"so rudhire. na pavitrasthaanaprave"saayaasmaakam utsaaho bhavati,
20 նոր ու կենարար ճամբայով մը - որուն բացումը կատարեց մեզի համար - վարագոյրին մէջէն, որ իր մարմինն է.
yata. h so. asmadartha. m tiraskari. nyaarthata. h sva"sariire. na naviina. m jiivanayukta ncaika. m panthaana. m nirmmitavaan,
21 նաեւ ունինք մեծ քահանայ մը՝ նշանակուած Աստուծոյ տան վրայ:
apara nce"svariiyaparivaarasyaadhyak. sa eko mahaayaajako. asmaakamasti|
22 Ուստի մօտենա՛նք ճշմարիտ սիրտով, հաւատքի լման վստահութեամբ, մեր սիրտերը սրսկումով մաքրուած չար խղճմտանքէն, եւ մեր մարմինները մաքուր ջուրով լուացուած:
ato hetorasmaabhi. h saralaanta. hkara. nai rd. r.dhavi"svaasai. h paapabodhaat prak. saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa. h pratij naa ni"scalaa dhaarayitavyaa|
23 Ամո՛ւր բռնենք մեր յոյսին դաւանութիւնը՝ առանց երերալու, որովհետեւ հաւատարիմ է ա՛ն՝ որ խոստացաւ:
yato yastaam a"ngiik. rtavaan sa vi"svasaniiya. h|
24 Ուշադի՛ր ըլլանք զիրար հրահրելու սիրոյ ու բարի գործերու:
apara. m premni satkriyaasu caikaikasyotsaahav. rddhyartham asmaabhi. h paraspara. m mantrayitavya. m|
25 Եւ չլքե՛նք մեր հաւաքոյթները, ինչպէս ոմանց սովորութիւնն է. հապա յորդորե՛նք զիրար, այնչափ աւելի՝ որչափ կը տեսնէք այն օրուան մօտենալը:
apara. m katipayalokaa yathaa kurvvanti tathaasmaabhi. h sabhaakara. na. m na parityaktavya. m parasparam upade. s.tavya nca yatastat mahaadinam uttarottara. m nika. tavartti bhavatiiti yu. smaabhi rd. r"syate|
26 Արդարեւ եթէ կամովին մեղանչենք՝ ճշմարտութեան գիտակցութիւնը ստանալէ ետք, ա՛լ ուրիշ զոհ չի մնար մեղքերու համար,
satyamatasya j naanapraapte. h para. m yadi vaya. m sva. mcchayaa paapaacaara. m kurmmastarhi paapaanaa. m k. rte. anyat kimapi balidaana. m naava"si. syate
27 հապա կը մնայ դատաստանի ահարկու սպասում մը ու նախանձախնդրութեան կրակ մը, որ պիտի լափէ հակառակորդները:
kintu vicaarasya bhayaanakaa pratiik. saa ripunaa"sakaanalasya taapa"scaava"si. syate|
28 Ա՛ն՝ որ կ՚անարգէր Մովսէսի Օրէնքը, կը մեռնէր առանց արգահատանքի, երկու կամ երեք վկաներով:
ya. h ka"scit muusaso vyavasthaam avamanyate sa dayaa. m vinaa dvayostis. r.naa. m vaa saak. si. naa. m pramaa. nena hanyate,
29 Ա՛լ ո՜րչափ աւելի խիստ պատիժի կը կարծէք թէ պիտի արժանանայ ա՛ն՝ որ ոտնակոխ ըրած է Աստուծոյ Որդին, պիղծ համարած է ուխտին արիւնը՝ որով ինք սրբացաւ, եւ նախատած է շնորհքի Հոգին:
tasmaat ki. m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik. rto. abhavat tat niyamasya rudhiram apavitra. m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada. n.dasya yogyo bhavi. syati?
30 Քանի որ կը ճանչնանք ա՛ն՝ որ ըսաւ. «Վրէժխնդրութիւնը ի՛մս է, ե՛ս պիտի հատուցանեմ, - կ՚ըսէ Տէրը»: Եւ դարձեալ. «Տէ՛րը պիտի դատէ իր ժողովուրդը»:
yata. h parame"svara. h kathayati, "daana. m phalasya matkarmma suucita. m pradadaamyaha. m|" punarapi, "tadaa vicaarayi. syante pare"sena nijaa. h prajaa. h|" ida. m ya. h kathitavaan ta. m vaya. m jaaniima. h|
31 Ահարկու բան է իյնալ ապրող Աստուծոյ ձեռքը:
amare"svarasya karayo. h patana. m mahaabhayaanaka. m|
32 Ուրեմն վերյիշեցէ՛ք նախկին օրերը, երբ՝ լուսաւորուելէ ետք՝ տոկացիք չարչարանքներու մեծ մարտի մը.
he bhraatara. h, puurvvadinaani smarata yatastadaanii. m yuuya. m diipti. m praapya bahudurgatiruupa. m sa. mgraama. m sahamaanaa ekato nindaakle"sai. h kautukiik. rtaa abhavata,
33 երբեմն տեսարան եղաք՝ նախատինքներով ու տառապանքերով, երբեմն ալ հաղորդակցեցաք այդպիսի վիճակի մէջ եղողներուն հետ:
anyata"sca tadbhoginaa. m samaa. m"sino. abhavata|
34 Որովհետեւ իմ կապերուս մէջ ինծի՝՝ կարեկցեցաք, եւ ձեր ինչքին յափշտակուիլը ընդունեցիք ուրախութեամբ, գիտնալով թէ ձեզի համար լաւագոյն ու մնայուն ինչքեր ունիք երկինքը:
yuuya. m mama bandhanasya du. hkhena du. hkhino. abhavata, yu. smaakam uttamaa nityaa ca sampatti. h svarge vidyata iti j naatvaa saananda. m sarvvasvasyaapahara. nam asahadhva nca|
35 Ուրեմն մի՛ լքէք ձեր համարձակութիւնը, որ ունի մեծ վարձատրութիւն:
ataeva mahaapuraskaarayukta. m yu. smaakam utsaaha. m na parityajata|
36 Որովհետեւ համբերութիւն պէտք է ձեզի, որպէսզի ստանաք խոստումը՝ գործադրած ըլլալով Աստուծոյ կամքը:
yato yuuya. m yene"svarasyecchaa. m paalayitvaa pratij naayaa. h phala. m labhadhva. m tadartha. m yu. smaabhi rdhairyyaavalambana. m karttavya. m|
37 Քանի որ «քիչ մը ատենէն պիտի գայ ա՛ն՝ որ գալիք է, ու պիտի չուշանայ:
yenaagantavya. m sa svalpakaalaat param aagami. syati na ca vilambi. syate|
38 Եւ արդարը հաւատքո՛վ պիտի ապրի. իսկ եթէ մէկը ընկրկի, իմ անձս պիտի չբարեհաճի անոր»:
"pu. nyavaan jano vi"svaasena jiivi. syati kintu yadi nivarttate tarhi mama manastasmin na to. sa. m yaasyati|"
39 Բայց մենք անոնցմէ չենք՝ որ կ՚ընկրկին կորուստի համար, հապա անոնցմէ՝ որ կը հաւատան, իրենց անձին փրկութեան համար:
kintu vaya. m vinaa"sajanikaa. m dharmmaat niv. rtti. m na kurvvaa. naa aatmana. h paritraa. naaya vi"svaasa. m kurvvaamahe|

< ԵԲՐԱՅԵՑԻՍ 10 >