< ԳԱՂԱՏԱՑԻՍ 6 >

1 Եղբայրնե՛ր, եթէ մարդ մը որեւէ յանցանքի մէջ բռնուի, դուք որ հոգեւոր էք՝ այդպիսին հեզութեա՛ն հոգիով ուղղեցէք. ուշադի՛ր եղիր դուն քեզի, որ դո՛ւն ալ չփորձուիս:
he bhraatara. h, yu. smaaka. m ka"scid yadi kasmi. m"scit paape patati tarhyaatmikabhaavayuktai ryu. smaabhistitik. saabhaava. m vidhaaya sa punarutthaapyataa. m yuuyamapi yathaa taad. rkpariik. saayaa. m na patatha tathaa saavadhaanaa bhavata|
2 Կրեցէ՛ք իրարու ծանրութիւնները, եւ ա՛յդպէս գործադրեցէք Քրիստոսի օրէնքը:
yu. smaakam ekaiko jana. h parasya bhaara. m vahatvanena prakaare. na khrii. s.tasya vidhi. m paalayata|
3 Արդարեւ եթէ մէկը՝ որ ոչի՛նչ է՝ կարծէ թէ ինք բա՛ն մըն է, ինքզինք կը խաբէ:
yadi ka"scana k. sudra. h san sva. m mahaanta. m manyate tarhi tasyaatmava ncanaa jaayate|
4 Բայց իւրաքանչիւրը թող քննէ իր գործը, եւ ա՛յն ատեն պարծենայ՝ միայն ինքնիր վրայ, ո՛չ թէ ուրիշի վրայ.
ata ekaikena janena svakiiyakarmma. na. h pariik. saa kriyataa. m tena para. m naalokya kevalam aatmaalokanaat tasya "slaghaa sambhavi. syati|
5 որովհետեւ իւրաքանչիւրը պիտի կրէ ի՛ր բեռը:
yata ekaiko jana. h svakiiya. m bhaara. m vak. syati|
6 Խօսքին աշակերտը հաղորդակից թող ընէ իր վարդապետը ամէն բարի բանի:
yo jano dharmmopade"sa. m labhate sa upade. s.taara. m sviiyasarvvasampatte rbhaagina. m karotu|
7 Մի՛ խաբուիք, Աստուած չի ծաղրուիր. որովհետեւ ի՛նչ որ մարդ կը սերմանէ, զա՛յն ալ պիտի հնձէ:
yu. smaaka. m bhraanti rna bhavatu, ii"svaro nopahasitavya. h, yena yad biijam upyate tena tajjaata. m "sasya. m kartti. syate|
8 Ա՛ն որ իր մարմինին համար կը սերմանէ, այդ մարմինէն ապականութիւն պիտի հնձէ. իսկ ա՛ն որ Հոգիին համար կը սերմանէ, այդ Հոգիէն յաւիտենական կեանք պիտի հնձէ: (aiōnios g166)
sva"sariiraartha. m yena biijam upyate tena "sariiraad vinaa"saruupa. m "sasya. m lapsyate kintvaatmana. h k. rte yena biijam upyate tenaatmato. anantajiivitaruupa. m "sasya. m lapsyate| (aiōnios g166)
9 Ուստի բարիք գործելէ չձանձրանա՛նք, քանի որ յատուկ ատենին պիտի հնձենք՝ եթէ չպարտասինք:
satkarmmakara. ne. asmaabhira"sraantai rbhavitavya. m yato. aklaantausti. s.thadbhirasmaabhirupayuktasamaye tat phalaani lapsyante|
10 Ուրեմն, քանի պատեհութիւն ունինք, բարի՛ք ընենք բոլորին, մա՛նաւանդ՝ հաւատքի ընտանիքէն եղողներուն:
ato yaavat samayasti. s.thati taavat sarvvaan prati vi"se. sato vi"svaasave"smavaasina. h pratyasmaabhi rhitaacaara. h karttavya. h|
11 Նայեցէ՛ք, ո՛րքան մեծ գիրերով գրեցի ձեզի՝ ի՛մ ձեռքովս:
he bhraatara. h, aha. m svahastena yu. smaan prati kiyadv. rhat patra. m likhitavaan tad yu. smaabhi rd. r"syataa. m|
12 Բոլոր անոնք՝ որ կ՚ուզեն մարմինին համեմատ լաւ երեւնալ, կը հարկադրեն ձեզ որ թլփատուիք, միայն՝ որպէսզի չհալածուին Քրիստոսի խաչին համար:
ye "saariirikavi. saye sud. r"syaa bhavitumicchanti te yat khrii. s.tasya kru"sasya kaara. naadupadravasya bhaagino na bhavanti kevala. m tadartha. m tvakchede yu. smaan pravarttayanti|
13 Արդարեւ ո՛չ իսկ իրե՛նք՝ թլփատուածները կը պահեն Օրէնքը. բայց կ՚ուզեն որ դուք թլփատուիք, որպէսզի պարծենան ձեր մարմինով:
te tvakchedagraahi. no. api vyavasthaa. m na paalayanti kintu yu. smacchariiraat "slaaghaalaabhaartha. m yu. smaaka. m tvakchedam icchanti|
14 Բայց ես ամե՛նեւին պիտի չպարծենամ, այլ միայն մեր Տէրոջ՝ Յիսուս Քրիստոսի խաչով. անով աշխարհը խաչուած է ինծի համար, ես ալ՝ աշխարհի:
kintu yenaaha. m sa. msaaraaya hata. h sa. msaaro. api mahya. m hatastadasmatprabho ryii"sukhrii. s.tasya kru"sa. m vinaanyatra kutraapi mama "slaaghana. m kadaapi na bhavatu|
15 Որովհետեւ Քրիստոս Յիսուսով ո՛չ թլփատութիւնը որեւէ ազդեցութիւն ունի, ո՛չ անթլփատութիւնը, հապա՝ նոր արարած ըլլալը:
khrii. s.te yii"sau tvakchedaatvakchedayo. h kimapi gu. na. m naasti kintu naviinaa s. r.s. tireva gu. nayuktaa|
16 Խաղաղութիւն ու ողորմութիւն բոլոր անոնց վրայ՝ որ այս կանոնին համաձայն կ՚ընթանան, եւ Աստուծոյ Իսրայէլին վրայ:
apara. m yaavanto lokaa etasmin maarge caranti te. saam ii"svariiyasya k. rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|
17 Ասկէ ետք ո՛չ մէկը թող անհանգստացնէ զիս. որովհետեւ ես մարմինիս վրայ կը կրեմ Տէր Յիսուսի վէրքին սպիները:
ita. h para. m ko. api maa. m na kli"snaatu yasmaad aha. m svagaatre prabho ryii"sukhrii. s.tasya cihnaani dhaaraye|
18 Եղբայրնե՛ր, մեր Տէրոջ՝ Յիսուս Քրիստոսի շնորհքը ձեր հոգիին հետ: Ամէն:
he bhraatara. h asmaaka. m prabho ryii"sukhrii. s.tasya prasaado yu. smaakam aatmani stheyaat| tathaastu|

< ԳԱՂԱՏԱՑԻՍ 6 >