< ԵՓԵՍԱՑԻՍ 6 >

1 Զաւակնե՛ր, հնազանդեցէ՛ք ձեր ծնողներուն՝ Տէրոջմով, որովհետեւ ա՛յդ է իրաւացին:
he baalakaa. h, yuuya. m prabhum uddi"sya pitroraaj naagraahi. no bhavata yatastat nyaayya. m|
2 Պատուէ՛ հայրդ ու մայրդ, (որ առաջին պատուիրանն է խոստումով, )
tva. m nijapitara. m maatara nca sammanyasveti yo vidhi. h sa pratij naayukta. h prathamo vidhi. h
3 որպէսզի բարիք ըլլայ քեզի, ու երկար ապրիս երկրի վրայ:
phalatastasmaat tava kalyaa. na. m de"se ca diirghakaalam aayu rbhavi. syatiiti|
4 Եւ դո՛ւք, հայրե՛ր, մի՛ բարկացնէք ձեր զաւակները, հապա մեծցուցէ՛ք զանոնք Տէրոջ կրթութեամբ ու խրատով:
apara. m he pitara. h, yuuya. m svabaalakaan maa ro. sayata kintu prabho rviniityaade"saabhyaa. m taan vinayata|
5 Ստրուկնե՛ր, հնազանդեցէ՛ք ձեր մարմնաւոր տէրերուն՝ ահով ու դողով, ձեր սիրտին պարզամտութեամբ, որպէս թէ Քրիստոսի.
he daasaa. h, yuuya. m khrii. s.tam uddi"sya sabhayaa. h kampaanvitaa"sca bhuutvaa saralaanta. hkara. nairaihikaprabhuunaam aaj naagraahi. no bhavata|
6 ո՛չ թէ ծառայելով աչքի առջեւ՝ մարդահաճոներու պէս, հապա Քրիստոսի՛ ստրուկներու պէս՝ սրտանց գործադրելով Աստուծոյ կամքը:
d. r.s. tigocariiyaparicaryyayaa maanu. sebhyo rocitu. m maa yatadhva. m kintu khrii. s.tasya daasaa iva nivi. s.tamanobhirii"scarasyecchaa. m saadhayata|
7 Ծառայեցէ՛ք յօժարութեամբ, որպէս թէ Տէրոջ եւ ո՛չ թէ մարդոց,
maanavaan anuddi"sya prabhumevoddi"sya sadbhaavena daasyakarmma kurudhva. m|
8 գիտնալով թէ իւրաքանչիւրը՝ ի՛նչ բարիք որ գործէ, նո՛յնը պիտի ստանայ Տէրոջմէն, ստրուկ ըլլայ թէ ազատ:
daasamuktayo ryena yat satkarmma kriyate tena tasya phala. m prabhuto lapsyata iti jaaniita ca|
9 Իսկ դո՛ւք, տէրե՛ր, ըրէ՛ք անոնց նոյն բաները, հրաժարելով սպառնալիքէն: Գիտցէ՛ք թէ անո՛նց ալ, ձե՛ր ալ Տէրը երկինքն է, ու աչառութիւն չկայ անոր քով:
apara. m he prabhava. h, yu. smaabhi rbhartsana. m vihaaya taan prati nyaayyaacara. na. m kriyataa. m ya"sca kasyaapi pak. sapaata. m na karoti yu. smaakamapi taad. r"sa eka. h prabhu. h svarge vidyata iti j naayataa. m|
10 Վերջապէս, եղբայրնե՛րս, զօրացէ՛ք Տէրոջմով եւ անոր հզօր կարողութեամբ:
adhikantu he bhraatara. h, yuuya. m prabhunaa tasya vikramayukta"saktyaa ca balavanto bhavata|
11 Հագէ՛ք Աստուծոյ ամբողջ զրահը, որպէսզի կարենաք դիմադրել Չարախօսին հնարքներուն:
yuuya. m yat "sayataana"schalaani nivaarayitu. m "saknutha tadartham ii"svariiyasusajjaa. m paridhaddhva. m|
12 Որովհետեւ մեր գօտեմարտը մարմինի եւ արիւնի հետ չէ, հապա պետութիւններու, իշխանութիւններու, այս խաւար աշխարհին՝՝ իշխանաւորներուն հետ, երկնաւոր վայրերու մէջ եղող չար ոգիներուն հետ: (aiōn g165)
yata. h kevala. m raktamaa. msaabhyaam iti nahi kintu kart. rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi. h svargodbhavai rdu. s.taatmabhireva saarddham asmaabhi ryuddha. m kriyate| (aiōn g165)
13 Ուստի առէ՛ք ձեր վրայ Աստուծոյ ամբողջ զրահը, որպէսզի կարենաք դիմադրել չար օրը,
ato heto ryuuya. m yayaa sa. mkule dine. avasthaatu. m sarvvaa. ni paraajitya d. r.dhaa. h sthaatu nca "sak. syatha taam ii"svariiyasusajjaa. m g. rhliita|
14 ու ամէն բան կատարելէ ետք՝ հաստատուն կայնիլ: Ուստի կայնեցէ՛ք ձեր տեղը՝ ձեր մէջքը գօտեպնդած ճշմարտութեամբ եւ հագած արդարութեան զրահը,
vastutastu satyatvena "s. r"nkhalena ka. ti. m baddhvaa pu. nyena varmma. naa vak. sa aacchaadya
15 ու ձեր ոտքերուն իբր կօշիկ անցուցած խաղաղութեան աւետարանին պատրաստութիւնը:
"saante. h suvaarttayaa jaatam utsaaha. m paadukaayugala. m pade samarpya ti. s.thata|
16 Բոլորին վրայ՝ առէ՛ք հաւատքին վահանը, որով պիտի կարենաք մարել Չարին բոլոր հրավառ նետերը.
yena ca du. s.taatmano. agnibaa. naan sarvvaan nirvvaapayitu. m "sak. syatha taad. r"sa. m sarvvaacchaadaka. m phalaka. m vi"svaasa. m dhaarayata|
17 եւ առէ՛ք փրկութեան սաղաւարտն ու Հոգիին սուրը՝ որ Աստուծոյ խօսքն է:
"sirastra. m paritraa. nam aatmana. h kha"nga nce"svarasya vaakya. m dhaarayata|
18 Ամէն ատեն աղօթեցէ՛ք Հոգիով՝ ամէն տեսակ աղօթքով եւ աղերսանքով: Հսկեցէ՛ք ասոր վրայ բոլորովին յարատեւութեամբ ու աղերսանքով՝ բոլոր սուրբերուն համար.
sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa. m kurudhva. m tadartha. m d. r.dhaakaa"nk. sayaa jaagrata. h sarvve. saa. m pavitralokaanaa. m k. rte sadaa praarthanaa. m kurudhva. m|
19 ինծի՛ համար ալ, որպէսզի խօսք տրուի ինծի, որ համարձակութեամբ բանամ բերանս՝ գիտցնելու խորհուրդը աւետարանին,
aha nca yasya susa. mvaadasya "s. r"nkhalabaddha. h pracaarakaduuto. asmi tam upayuktenotsaahena pracaarayitu. m yathaa "saknuyaa. m
20 որուն համար ես դեսպան մըն եմ՝ շղթաներով. որպէսզի անով համարձակութեա՛մբ խօսիմ՝ ինչպէս պէտք է խօսիմ:
tathaa nirbhayena svare. notsaahena ca susa. mvaadasya niguu. dhavaakyapracaaraaya vakt. rtaa yat mahya. m diiyate tadartha. m mamaapi k. rte praarthanaa. m kurudhva. m|
21 Բայց որպէսզի դո՛ւք ալ գիտնաք իմ մասիս՝ թէ ի՛նչ կ՚ընեմ, ամէն բան պիտի գիտցնէ ձեզի Տիւքիկոս սիրելի եղբայրն ու Տէրոջմով հաւատարիմ սպասարկուն:
apara. m mama yaavasthaasti yacca mayaa kriyate tat sarvva. m yad yu. smaabhi rj naayate tadartha. m prabhunaa priyabhraataa vi"svaasya. h paricaaraka"sca tukhiko yu. smaan tat j naapayi. syati|
22 Զինք յատկապէս ղրկեցի ձեզի, որպէսզի գիտնաք մեր մասին, եւ ինք մխիթարէ ձեր սիրտերը:
yuuya. m yad asmaakam avasthaa. m jaaniitha yu. smaaka. m manaa. msi ca yat saantvanaa. m labhante tadarthamevaaha. m yu. smaaka. m sannidhi. m ta. m pre. sitavaana|
23 Խաղաղութի՜ւն եղբայրներուն, ու սէ՜ր՝ հաւատքով միասին՝ Հայր Աստուծմէ ու Տէր Յիսուս Քրիստոսէ:
aparam ii"svara. h prabhu ryii"sukhrii. s.ta"sca sarvvebhyo bhraat. rbhya. h "saanti. m vi"svaasasahita. m prema ca deyaat|
24 Շնո՜րհք բոլոր անոնց հետ՝ որ անկեղծութեամբ կը սիրեն մեր Տէրը՝ Յիսուս Քրիստոսը: Ամէն:
ye kecit prabhau yii"sukhrii. s.te. ak. saya. m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|

< ԵՓԵՍԱՑԻՍ 6 >