< ԵՓԵՍԱՑԻՍ 5 >

1 Ուրեմն նմանեցէ՛ք Աստուծոյ՝ սիրելի զաւակներու պէս,
ato yuuya. m priyabaalakaa ive"svarasyaanukaari. no bhavata,
2 եւ ընթացէ՛ք սիրոյ մէջ, ինչպէս Քրիստոս ալ մեզ սիրեց ու մեզի համար ընծայեց ինքզինք Աստուծոյ՝ որպէս պատարագ ու զոհ, անուշաբոյր հոտ ըլլալով:
khrii. s.ta iva premaacaara. m kuruta ca, yata. h so. asmaasu prema k. rtavaan asmaaka. m vinimayena caatmanivedana. m k. rtvaa graahyasugandhaarthakam upahaara. m bali nce"svaraaca dattavaan|
3 Բայց պոռնկութեան եւ ամէն տեսակ անմաքրութեան կամ ագահութեան անունն իսկ թող չյիշուի ձեր մէջ, (ինչպէս կը պատշաճի սուրբերուն, )
kintu ve"syaagamana. m sarvvavidhaa"saucakriyaa lobha"scaite. saam uccaara. namapi yu. smaaka. m madhye na bhavatu, etadeva pavitralokaanaam ucita. m|
4 ո՛չ ալ լրբութեան, յիմար խօսակցութեան կամ խեղկատակութեան, որոնք չեն պատշաճիր. այլ փոխարէնը շնորհակալութի՛ւն յայտնեցէք:
apara. m kutsitaalaapa. h pralaapa. h "sle. sokti"sca na bhavatu yata etaanyanucitaani kintvii"svarasya dhanyavaado bhavatu|
5 Քանի որ գիտէք՝՝ թէ ո՛չ մէկ պոռնկող, կամ անմաքուր, կամ ագահ, որ կռապաշտ է, ունի որեւէ ժառանգութիւն Քրիստոսի եւ Աստուծոյ թագաւորութեան մէջ:
ve"syaagaamya"saucaacaarii devapuujaka iva ga. nyo lobhii caite. saa. m ko. si khrii. s.tasya raajye. arthata ii"svarasya raajye kamapyadhikaara. m na praapsyatiiti yu. smaabhi. h samyak j naayataa. m|
6 Ո՛չ մէկը թող խաբէ ձեզ ունայն խօսքերով, որովհետեւ այս բաներուն պատճառով Աստուծոյ բարկութիւնը կու գայ անհնազանդութեան որդիներուն վրայ:
anarthakavaakyena ko. api yu. smaan na va ncayatu yatastaad. rgaacaarahetoranaaj naagraahi. su loke. svii"svarasya kopo varttate|
7 Ուրեմն բաժնեկից մի՛ ըլլաք անոնց,
tasmaad yuuya. m tai. h sahabhaagino na bhavata|
8 որովհետեւ ժամանակին դուք խաւար էիք, բայց հիմա լոյս էք Տէրոջմով. ուստի ընթացէ՛ք լոյսի զաւակներու պէս,
puurvva. m yuuyam andhakaarasvaruupaa aadhva. m kintvidaanii. m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte. h santaanaa iva samaacarata|
9 քանի որ Հոգիին պտուղը ամէն տեսակ բարութեամբ, արդարութեամբ ու ճշմարտութեամբ է:
diipte ryat phala. m tat sarvvavidhahitai. sitaayaa. m dharmme satyaalaape ca prakaa"sate|
10 Քննեցէ՛ք թէ ի՛նչ է Տէրոջ հաճելին,
prabhave yad rocate tat pariik. sadhva. m|
11 եւ ընկերակից մի՛ ըլլաք խաւարին անպտուղ գործերուն, այլ փոխարէնը կշտամբեցէ՛ք զանոնք:
yuuya. m timirasya viphalakarmma. naam a. m"sino na bhuutvaa te. saa. m do. sitva. m prakaa"sayata|
12 Որովհետեւ անոնց ըրած գաղտնի բաներուն մասին խօսիլն իսկ ամօթ է.
yataste lokaa rahami yad yad aacaranti taduccaara. nam api lajjaajanaka. m|
13 բայց ամէն բան որ կշտամբուած է՝ կը յայտնաբերուի լոյսին միջոցով, որովհետեւ լոյսն է որ կը յայտնաբերէ ամէն ինչ:
yato diiptyaa yad yat prakaa"syate tat tayaa cakaasyate yacca cakaasti tad diiptisvaruupa. m bhavati|
14 Ուստի կ՚ըսէ. «Արթնցի՛ր, դուն որ կը քնանաս, ու կանգնէ՛ մեռելներէն, եւ Քրիստոս պիտի փայլի քու վրադ»:
etatkaara. naad uktam aaste, "he nidrita prabudhyasva m. rtebhya"scotthiti. m kuru| tatk. rte suuryyavat khrii. s.ta. h svaya. m tvaa. m dyotayi. syati|"
15 Ուրեմն զգուշացէ՛ք որ ընթանաք շրջահայեցութեամբ. ո՛չ թէ անխոհեմներու պէս,
ata. h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata|
16 հապա՝ իմաստուններու պէս: Գնեցէ՛ք ժամանակը, որովհետեւ օրերը չար են:
samaya. m bahumuulya. m ga. nayadhva. m yata. h kaalaa abhadraa. h|
17 Ուստի անմիտ մի՛ ըլլաք, հապա հասկցէ՛ք թէ ի՛նչ է Տէրոջ կամքը:
tasmaad yuuyam aj naanaa na bhavata kintu prabhorabhimata. m ki. m tadavagataa bhavata|
18 Մի՛ արբենաք գինիով՝ որուն մէջ անառակութիւն կայ, հապա Հոգիո՛վ լեցուեցէք:
sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva. m|
19 Սաղմոսներով, օրհներգերով եւ հոգեւոր երգերով դուք ձեր մէջ խօսակցելով՝ երգեցէ՛ք ու սաղմո՛ս ըսէք Տէրոջ ձեր սիրտերուն մէջ:
apara. m giitai rgaanai. h paaramaarthikakiirttanai"sca parasparam aalapanto manasaa saarddha. m prabhum uddi"sya gaayata vaadayata ca|
20 Ամէն ատեն՝ ամէն բանի համար շնորհակա՛լ եղէք Աստուծմէ եւ Հօրմէն, մեր Տէրոջ՝ Յիսուս Քրիստոսի անունով:
sarvvadaa sarvvavi. saye. asmatprabho yii"so. h khrii. s.tasya naamnaa taatam ii"svara. m dhanya. m vadata|
21 Իրարու հպատակեցէ՛ք Աստուծոյ վախով:
yuuyam ii"svaraad bhiitaa. h santa anye. apare. saa. m va"siibhuutaa bhavata|
22 Կինե՛ր, հպատակեցէ՛ք ձեր ամուսիններուն՝ որպէս թէ Տէրոջ.
he yo. sita. h, yuuya. m yathaa prabhostathaa svasvasvaamino va"sa"ngataa bhavata|
23 որովհետեւ ամուսինը կնոջ գլուխն է, ինչպէս Քրիստոս ալ եկեղեցիին գլուխն է, եւ ինքն է մարմինին Փրկիչը:
yata. h khrii. s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo. sito muurddhaa|
24 Հետեւաբար, ինչպէս եկեղեցին հպատակ է Քրիստոսի, նոյնպէս ալ կիները թող ըլլան իրենց ամուսիններուն՝ ամէն բանի մէջ:
ata. h samiti ryadvat khrii. s.tasya va"siibhuutaa tadvad yo. sidbhirapi svasvasvaamino va"sataa sviikarttavyaa|
25 Ամուսիննե՛ր, սիրեցէ՛ք ձեր կիները, ինչպէս Քրիստոս ալ սիրեց եկեղեցին եւ ընծայեց ինքզինք անոր համար,
apara nca he puru. saa. h, yuuya. m khrii. s.ta iva svasvayo. sitsu priiyadhva. m|
26 որպէսզի սրբացնէ զայն ու մաքրէ ջուրի լուացումով՝ խօսքին միջոցով.
sa khrii. s.to. api samitau priitavaan tasyaa. h k. rte ca svapraa. naan tyaktavaan yata. h sa vaakye jalamajjanena taa. m pari. sk. rtya paavayitum
27 որպէսզի ներկայացնէ զայն իրեն՝ իբր փառաւոր եկեղեցի մը, որ չունենայ բիծ, կամ կնճիռ, կամ նման որեւէ բան, հապա ըլլայ սուրբ եւ անարատ:
apara. m tilakavalyaadivihiinaa. m pavitraa. m ni. skala"nkaa nca taa. m samiti. m tejasvinii. m k. rtvaa svahaste samarpayitu ncaabhila. sitavaan|
28 Նոյնպէս ալ ամուսինները պարտաւոր են սիրել իրենց կիները՝ իրենց մարմիններուն պէս. ա՛ն որ կը սիրէ իր կինը՝ կը սիրէ ինքզինք:
tasmaat svatanuvat svayo. siti premakara. na. m puru. sasyocita. m, yena svayo. siti prema kriyate tenaatmaprema kriyate|
29 Արդարեւ ո՛չ մէկը երբեք ատած է իր մարմինը, հապա կը կերակրէ զայն ու կը փայփայէ, ինչպէս Տէրն ալ՝ եկեղեցին.
ko. api kadaapi na svakiiyaa. m tanum. rtiiyitavaan kintu sarvve taa. m vibhrati pu. s.nanti ca| khrii. s.to. api samiti. m prati tadeva karoti,
30 քանի որ մենք անոր մարմինին անդամներն ենք, անոր միսէն եւ անոր ոսկորներէն:
yato vaya. m tasya "sariirasyaa"ngaani maa. msaasthiini ca bhavaama. h|
31 “Ատոր համար մարդը պիտի թողու հայրն ու մայրը, եւ պիտի յարի իր կնոջ, ու երկուքը պիտի ըլլան մէ՛կ մարմին”:
etadartha. m maanava. h svamaataapitaro parityajya svabhaaryyaayaam aasa. mk. syati tau dvau janaavekaa"ngau bhavi. syata. h|
32 Ասիկա մեծ խորհուրդ մըն է. բայց ես կը խօսիմ Քրիստոսի եւ եկեղեցիին մասին:
etanniguu. dhavaakya. m gurutara. m mayaa ca khrii. s.tasamitii adhi tad ucyate|
33 Սակայն ձեզմէ իւրաքանչիւրը թող սիրէ իր կինը այնպէս՝ ինչպէս ինքզինք, ու կինը թող ակնածի իր ամուսինէն:
ataeva yu. smaakam ekaiko jana aatmavat svayo. siti priiyataa. m bhaaryyaapi svaamina. m samaadarttu. m yatataa. m|

< ԵՓԵՍԱՑԻՍ 5 >