< ԿՈՂՈՍԱՑԻՍ 4 >

1 Տէրե՛ր, հատուցանեցէ՛ք ձեր ստրուկներուն՝ իրաւունքով ու հաւասարութեամբ, գիտնալով թէ դո՛ւք ալ ունիք Տէր մը՝ երկինքը:
apara nca he adhipataya. h, yuuya. m daasaan prati nyaayya. m yathaartha ncaacara. na. m kurudhva. m yu. smaakamapyeko. adhipati. h svarge vidyata iti jaaniita|
2 Յարատեւեցէ՛ք աղօթքի մէջ, եւ արթո՛ւն կեցէք անոր մէջ՝ շնորհակալութեամբ:
yuuya. m praarthanaayaa. m nitya. m pravarttadhva. m dhanyavaada. m kurvvantastatra prabuddhaasti. s.thata ca|
3 Միաժամանակ աղօթեցէ՛ք նաեւ մեզի համար, որ Աստուած խօսքի դուռ մը բանայ մեզի՝ խօսելու Քրիստոսի խորհուրդին մասին, որուն համար կապուած ալ եմ,
praarthanaakaale mamaapi k. rte praarthanaa. m kurudhva. m,
4 որպէսզի յայտնաբերեմ զայն այնպէս՝ ինչպէս պէտք է խօսիմ:
phalata. h khrii. s.tasya yanniguu. dhavaakyakaara. naad aha. m baddho. abhava. m tatprakaa"saaye"svaro yat madartha. m vaagdvaara. m kuryyaat, aha nca yathocita. m tat prakaa"sayitu. m "saknuyaam etat praarthayadhva. m|
5 Իմաստութեա՛մբ վարուեցէք դուրսիններուն հետ՝ գնելով ժամանակը:
yuuya. m samaya. m bahumuulya. m j naatvaa bahi. hsthaan lokaan prati j naanaacaara. m kurudhva. m|
6 Ձեր խօսքը ամէն ատեն շնորհքո՛վ թող ըլլայ, աղով համեմուած, որ գիտնաք թէ ի՛նչպէս պէտք է պատասխանէք իւրաքանչիւրին:
yu. smaakam aalaapa. h sarvvadaanugrahasuucako lava. nena susvaadu"sca bhavatu yasmai yaduttara. m daatavya. m tad yu. smaabhiravagamyataa. m|
7 Իմ մասիս ամէն ինչ պիտի գիտցնէ ձեզի Տիւքիկոս՝ սիրելի եղբայրը, հաւատարիմ սպասարկուն եւ ծառայակիցը Տէրոջմով:
mama yaa da"saakti taa. m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya. h paricaaraka. h sahadaasa"sca yu. smaan j naapayi. syati|
8 Զինք սա՛ նպատակով ղրկեցի ձեզի, որպէսզի գիտնայ ձեր մասին՝՝ ու մխիթարէ ձեր սիրտերը,
sa yad yu. smaaka. m da"saa. m jaaniiyaat yu. smaaka. m manaa. msi saantvayecca tadarthamevaaha. m
9 Ոնեսիմոս հաւատարիմ եւ սիրելի եղբօր հետ՝ որ ձեզմէ է. իրենք պիտի գիտցնեն ձեզի ամէն ինչ որ կայ հոս:
tam onii. simanaamaana nca yu. smadde"siiya. m vi"svasta. m priya nca bhraatara. m pre. sitavaan tau yu. smaan atratyaa. m sarvvavaarttaa. m j naapayi. syata. h|
10 Կը բարեւէ ձեզ Արիստարքոս՝ գերութեան ընկերս. նաեւ Մարկոս՝ Բառնաբասի եղբօրորդին, (որուն մասին պատուէրներ ստացաք. ընդունեցէ՛ք զինք՝ եթէ գայ ձեզի, )
aari. s.taarkhanaamaa mama sahabandii bar. nabbaa bhaagineyo maarko yu. s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu. smaan namaskaara. m j naapayanti, te. saa. m madhye maarkamadhi yuuya. m puurvvam aaj naapitaa. h sa yadi yu. smatsamiipam upati. s.thet tarhi yu. smaabhi rg. rhyataa. m|
11 եւ Յիսուս՝ որ Յուստոս կը կոչուի, որոնք թլփատութենէն են: Միայն ասո՛նք գործակցեցան ինծի՝ Աստուծոյ թագաւորութեան մէջ, եւ մխիթարութիւն եղան ինծի:
kevalameta ii"svararaajye mama saantvanaajanakaa. h sahakaari. no. abhavan|
12 Կը բարեւէ ձեզ Եպափրաս՝ Քրիստոսի ծառան, որ ձեզմէ է. ամէն ատեն աղօթքի մէջ կը պայքարի ձեզի համար, որպէսզի դուք կատարեալ ու լման կենաք՝ Աստուծոյ ամբողջ կամքին մէջ:
khrii. s.tasya daaso yo yu. smadde"siiya ipaphraa. h sa yu. smaan namaskaara. m j naapayati yuuya nce"svarasya sarvvasmin mano. abhilaa. se yat siddhaa. h puur. naa"sca bhaveta tadartha. m sa nitya. m praarthanayaa yu. smaaka. m k. rte yatate|
13 Անոր համար կը վկայեմ թէ շատ նախանձախնդրութիւն ունի՝ ձեզի, ինչպէս նաեւ Լաւոդիկէի ու Յերապոլիսի մէջ եղողներուն համար:
yu. smaaka. m laayadikeyaasthitaanaa. m hiyaraapalisthitaanaa nca bhraat. r.naa. m hitaaya so. atiiva ce. s.tata ityasmin aha. m tasya saak. sii bhavaami|
14 Կը բարեւեն ձեզ Ղուկաս՝ սիրելի բժիշկը, եւ Դեմաս:
luukanaamaa priya"scikitsako diimaa"sca yu. smabhya. m namaskurvvaate|
15 Բարեւեցէ՛ք եղբայրները՝ որ Լաւոդիկէ են, ու Նիմփաս եւ անոր տան մէջ եղող եկեղեցին:
yuuya. m laayadikeyaasthaan bhraat. rn numphaa. m tadg. rhasthitaa. m samiti nca mama namaskaara. m j naapayata|
16 Երբ այս նամակը կարդացուի ձեր մէջ, կարդա՛լ տուէք նաեւ Լաւոդիկեցիներու եկեղեցիին մէջ: Դուք ալ կարդացէ՛ք Լաւոդիկէէն եկած նամակը,
apara. m yu. smatsannidhau patrasyaasya paa. the k. rte laayadikeyaasthasamitaavapi tasya paa. tho yathaa bhavet laayadikeyaa nca yat patra. m mayaa prahita. m tad yathaa yu. smaabhirapi pa. thyeta tathaa ce. s.tadhva. m|
17 եւ ըսէ՛ք Արքիպպոսի. «Զգուշացի՛ր քու սպասարկութեանդ համար՝ որ ստացար Տէրոջմով, որպէսզի գործադրես զայն»:
aparam aarkhippa. m vadata prabho ryat paricaryyaapada. m tvayaapraapi tatsaadhanaaya saavadhaano bhava|
18 Ես՝ Պօղոս, ի՛մ ձեռքովս կը գրեմ այս բարեւը: Յիշեցէ՛ք կապերս: Շնորհքը ձեզի հետ: Ամէն:
aha. m paula. h svahastaak. sare. na yu. smaan namaskaara. m j naapayaami yuuya. m mama bandhana. m smarata| yu. smaan pratyanugraho bhuuyaat| aamena|

< ԿՈՂՈՍԱՑԻՍ 4 >