< ԿՈՂՈՍԱՑԻՍ 2 >

1 Արդարեւ կ՚ուզեմ որ գիտնաք թէ ի՛նչպէս մեծ պայքար կը մղեմ ձեզի, Լաւոդիկեցիներուն ու բոլոր անոնց համար՝ որ չեն տեսեր իմ երեսս մարմինով,
yu. smaaka. m laayadikeyaasthabhraat. r.naa nca k. rte yaavanto bhraatara"sca mama "saariirikamukha. m na d. r.s. tavantaste. saa. m k. rte mama kiyaan yatno bhavati tad yu. smaan j naapayitum icchaami|
2 որպէսզի անոնց սիրտերը մխիթարուին՝ սիրով իրարու կցուած, եւ ըմբռնեն լման վստահութեան ամբողջ ճոխութիւնը, այսինքն գիտակցին Հայր Աստուծոյ ու Քրիստոսի խորհուրդին,
phalata. h puur. nabuddhiruupadhanabhogaaya premnaa sa. myuktaanaa. m te. saa. m manaa. msi yat piturii"svarasya khrii. s.tasya ca niguu. dhavaakyasya j naanaartha. m saantvanaa. m praapnuyurityarthamaha. m yate|
3 որուն մէջ պահուած են իմաստութեան եւ գիտութեան բոլոր գանձերը:
yato vidyaaj naanayo. h sarvve nidhaya. h khrii. s.te guptaa. h santi|
4 Կ՚ըսեմ ասիկա՝ որպէսզի ո՛չ մէկը խաբէ ձեզ հրապուրիչ խօսքերով.
ko. api yu. smaan vinayavaakyena yanna va ncayet tadartham etaani mayaa kathyante|
5 որովհետեւ թէպէտ բացակայ եմ մարմինով, ձեզի հետ եմ հոգիով, ու կ՚ուրախանամ՝ տեսնելով ձեր կարգապահութիւնը եւ ձեր հաւատքին ամրութիւնը՝ Քրիստոսի վրայ:
yu. smatsannidhau mama "sariire. avarttamaane. api mamaatmaa varttate tena yu. smaaka. m suriiti. m khrii. s.tavi"svaase sthiratva nca d. r.s. tvaaham aanandaami|
6 Ուրեմն, ի՛նչպէս ընդունեցիք Քրիստոս Յիսուս Տէրը՝ ա՛յնպէս ընթացէք անով,
ato yuuya. m prabhu. m yii"sukhrii. s.ta. m yaad. rg g. rhiitavantastaad. rk tam anucarata|
7 արմատացած ու շինուած անոր վրայ, եւ հաստատուած հաւատքին մէջ՝ ինչպէս սորվեցաք, ու ճոխացէ՛ք անոր մէջ շնորհակալութեամբ:
tasmin baddhamuulaa. h sthaapitaa"sca bhavata yaa ca "sik. saa yu. smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa. h santastenaiva nitya. m dhanyavaada. m kuruta|
8 Զգուշացէ՛ք որ ո՛չ մէկը որսայ ձեզ փիլիսոփայութեամբ եւ ունայն խաբէութեամբ, մարդոց աւանդութեան ու աշխարհի սկզբունքներուն համաձայն, եւ ո՛չ թէ Քրիստոսի վարդապետութեան համաձայն.
saavadhaanaa bhavata maanu. sika"sik. saata ihalokasya var. namaalaata"scotpannaa khrii. s.tasya vipak. saa yaa dar"sanavidyaa mithyaaprataara. naa ca tayaa ko. api yu. smaaka. m k. sati. m na janayatu|
9 որովհետեւ Աստուածութեան ամբողջ լիութիւնը կը բնակի անոր մէջ մարմնապէս,
yata ii"svarasya k. rtsnaa puur. nataa muurttimatii khrii. s.te vasati|
10 ու դուք ալ ամբողջացած էք անով՝ որ գլուխն է ամէն պետութեան եւ իշխանութեան:
yuuya nca tena puur. naa bhavatha yata. h sa sarvve. saa. m raajatvakartt. rtvapadaanaa. m muurddhaasti,
11 Անո՛վ ալ թլփատուեցաք՝ անձեռակերտ թլփատութեամբ, մերկանալով մեղքերու մարմինէն՝՝ Քրիստոսի թլփատութեամբ:
tena ca yuuyam ahastak. rtatvakchedenaarthato yena "saariirapaapaanaa. m vigrasatyajyate tena khrii. s.tasya tvakchedena chinnatvaco jaataa
12 Անոր հետ թաղուեցաք մկրտութեամբ, նաեւ անով եւ անոր հետ յարութիւն առիք՝ հաւատալով Աստուծոյ ներգործութեան, որ մեռելներէն յարուցանեց զայն,
majjane ca tena saarddha. m "sma"saana. m praaptaa. h puna rm. rtaanaa. m madhyaat tasyotthaapayiturii"svarasya "sakte. h phala. m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|
13 եւ ձեզի՛ ալ՝ որ ժամանակին մեռած էիք յանցանքներու մէջ ու ձեր մարմինին անթլփատութեան մէջ՝ կեանք տուաւ անոր հետ: Մեր բոլոր յանցանքները ներեց մեզի,
sa ca yu. smaan aparaadhai. h "saariirikaatvakchedena ca m. rtaan d. r.s. tvaa tena saarddha. m jiivitavaan yu. smaaka. m sarvvaan aparaadhaan k. samitavaan,
14 եւ մեզի դէմ հրամաններով եղած պարտամուրհակը՝ որ հակառակ էր մեզի՝ ջնջեց, ու մէջտեղէն վերցուց զայն՝ գամելով խաչափայտին վրայ.
yacca da.n.daaj naaruupa.m.r.napatram asmaaka.m viruddham aasiit tat pramaarjjitavaan "salaakaabhi.h kru"se baddhvaa duuriik.rtavaa.m"sca|
15 եւ մերկացուց պետութիւններն ու իշխանութիւնները, եւ հանրութեան նշաւակ դարձուց՝ անով յաղթելով անոնց:
ki nca tena raajatvakartt. rtvapadaani nistejaa. msi k. rtvaa paraajitaan ripuuniva pragalbhatayaa sarvve. saa. m d. r.s. tigocare hrepitavaan|
16 Ուրեմն ա՛լ ո՛չ մէկը թող դատէ ձեզ կերակուրի կամ խմելիքի համար, կամ տօներու, ամսագլուխներու կամ Շաբաթներու կապակցութեամբ,
ato heto. h khaadyaakhaadye peyaapeye utsava. h pratipad vi"sraamavaara"scaite. su sarvve. su yu. smaaka. m nyaayaadhipatiruupa. m kamapi maa g. rhliita|
17 որոնք գալիք բաներուն շուքն են. բայց մարմինը Քրիստոսի է:
yata etaani chaayaasvaruupaa. ni kintu satyaa muurtti. h khrii. s.ta. h|
18 Ո՛չ մէկը ձեզ թող զրկէ ձեր մրցանակէն՝ յօժարակամ խոնարհութեամբ ու հրեշտակներու կրօնով, միջամուխ ըլլալով չտեսած բաներուն, զուր տեղը հպարտանալով իր մարմնաւոր միտքով,
apara nca namrataa svargaduutaanaa. m sevaa caitaad. r"sam i. s.takarmmaacaran ya. h ka"scit parok. savi. sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita. h san
19 եւ չբռնելով գլուխը՝ որմէ ամբողջ մարմինը, յօդերով ու յօդակապերով հայթայթուած եւ իրարու կցուած, կ՚աճի Աստուծոյ աճումով:
sandhibhi. h "siraabhi"scopak. rta. m sa. myukta nca k. rtsna. m "sariira. m yasmaat muurddhata ii"svariiyav. rddhi. m praapnoti ta. m muurddhaana. m na dhaarayati tena maanavena yu. smatta. h phalaapahara. na. m naanujaaniita|
20 Ուրեմն, եթէ դուք մեռաք Քրիստոսի հետ՝ այս աշխարհի սկզբունքներուն հանդէպ, ա՛լ ինչո՞ւ՝ աշխարհի մէջ ապրողներու նման՝ ենթակայ կ՚ըլլաք հրամաններու, ինչպէս՝
yadi yuuya. m khrii. s.tena saarddha. m sa. msaarasya var. namaalaayai m. rtaa abhavata tarhi yai rdravyai rbhogena k. saya. m gantavya. m
21 «մի՛ մերձենար, մի՛ համտեսեր, մի՛ դպչիր»,
taani maa sp. r"sa maa bhu. mk. sva maa g. rhaa. neti maanavairaadi. s.taan "sik. sitaa. m"sca vidhiin
22 (ասոնք՝ բոլորը գործածութեամբ սահմանուած են ապականութեան, ) մարդոց պատուէրներուն ու վարդապետութիւններուն համաձայն:
aacaranto yuuya. m kuta. h sa. msaare jiivanta iva bhavatha?
23 Ասոնք արդարեւ իմաստութեան կերպարանք մը ունին՝ ինքնակամ կրօնով, խոնարհութեամբ եւ մարմինին չխնայելով. բայց արժանի են ո՛չ մէկ պատիւի, հապա կը ծառայեն մարմինը գոհացնելու:
te vidhaya. h svecchaabhaktyaa namratayaa "sariirakle"sanena ca j naanavidhivat prakaa"sante tathaapi te. aga. nyaa. h "saariirikabhaavavarddhakaa"sca santi|

< ԿՈՂՈՍԱՑԻՍ 2 >