< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 9 >

1 Բայց Սօղոս տակաւին սպառնալիք եւ սպանութիւն կը փչէր Տէրոջ աշակերտներուն դէմ: Քահանայապետին քով գնաց
tatkālaparyyanataṁ śaulaḥ prabhōḥ śiṣyāṇāṁ prātikūlyēna tāḍanābadhayōḥ kathāṁ niḥsārayan mahāyājakasya sannidhiṁ gatvā
2 ու նամակներ ուզեց անկէ՝ Դամասկոսի ժողովարանները տանելու, որպէսզի՝ եթէ գտնէ այդ ճամբային հետեւողներ՝ այր մարդիկ կամ կիներ, կապած բերէ Երուսաղէմ:
striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhr̥tvā baddhvā yirūśālamam ānayatītyāśayēna dammēṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|
3 Երբ կ՚երթար ու մօտեցաւ Դամասկոսի, յանկարծ երկինքէն լոյս մը փայլատակեց իր շուրջը,
gacchan tu dammēṣaknagaranikaṭa upasthitavān; tatō'kasmād ākāśāt tasya caturdikṣu tējasaḥ prakāśanāt sa bhūmāvapatat|
4 եւ ինք գետին իյնալով՝ լսեց ձայն մը որ կ՚ըսէր իրեն. «Սաւո՛ւղ, Սաւո՛ւղ, ինչո՞ւ կը հալածես զիս»:
paścāt hē śaula hē śaula kutō māṁ tāḍayasi? svaṁ prati prōktam ētaṁ śabdaṁ śrutvā
5 Ան ալ ըսաւ. «Դուն ո՞վ ես, Տէ՛ր»: Ու Տէրը ըսաւ. «Ես Յիսուսն եմ, որ դուն կը հալածես. տաժանելի է քեզի՝ աքացել խթանի դէմ»:
sa pr̥ṣṭavān, hē prabhō bhavān kaḥ? tadā prabhurakathayat yaṁ yīśuṁ tvaṁ tāḍayasi sa ēvāhaṁ; kaṇṭakasya mukhē padāghātakaraṇaṁ tava kaṣṭam|
6 Ան ալ՝ դողալով եւ այլայլած՝ ըսաւ. «Տէ՛ր, ի՞նչ կ՚ուզես որ ընեմ»:
tadā kampamānō vismayāpannaśca sōvadat hē prabhō mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyatē|
7 Տէրը ըսաւ անոր՝՝. «Կանգնէ՛ ու մտի՛ր քաղաքը, եւ պիտի ըսուի քեզի թէ ի՛նչ պէտք է ընես»: Այն մարդիկը՝ որ իրեն կ՚ուղեկցէին՝ անխօս կեցած էին. միայն ձա՛յնը կը լսէին, բայց ո՛չ մէկը կը տեսնէին:
tasya saṅginō lōkā api taṁ śabdaṁ śrutavantaḥ kintu kamapi na dr̥ṣṭvā stabdhāḥ santaḥ sthitavantaḥ|
8 Սօղոս գետինէն ոտքի ելաւ, սակայն ո՛չ մէկը կը տեսնէր բաց աչքերով. ուստի բռնեցին անոր ձեռքէն ու մտցուցին Դամասկոս:
anantaraṁ śaulō bhūmita utthāya cakṣuṣī unmīlya kamapi na dr̥ṣṭavān| tadā lōkāstasya hastau dhr̥tvā dammēṣaknagaram ānayan|
9 Երեք օր կեցաւ՝ առանց տեսնելու. ո՛չ կերաւ, ո՛չ ալ խմեց:
tataḥ sa dinatrayaṁ yāvad andhō bhūtvā na bhuktavān pītavāṁśca|
10 Աշակերտ մը կար Դամասկոսի մէջ՝ Անանիա անունով: Տէրը ըսաւ անոր տեսիլքի մէջ. «Անանիա՛»: Ան ալ ըսաւ. «Տէ՛ր, ահա՛ հոս եմ»:
tadanantaraṁ prabhustaddammēṣaknagaravāsina ēkasmai śiṣyāya darśanaṁ datvā āhūtavān hē ananiya| tataḥ sa pratyavādīt, hē prabhō paśya śr̥ṇōmi|
11 Տէրը ըսաւ անոր. «Կանգնէ՛ ու գնա՛ այն փողոցը՝ որ Ուղիղ կը կոչուի, եւ հոն՝ Յուդայի տան մէջ փնտռէ՛ Սօղոս անունով Տարսոնցի մը. որովհետեւ ահա՛ ան կ՚աղօթէ,
tadā prabhustamājñāpayat tvamutthāya saralanāmānaṁ mārgaṁ gatvā yihūdānivēśanē tārṣanagarīyaṁ śaulanāmānaṁ janaṁ gavēṣayan pr̥ccha;
12 ու տեսիլքի մէջ տեսաւ մարդ մը՝ Անանիա անունով, քովը մտած եւ ձեռքը դրած իր վրայ՝ որպէսզի վերստին տեսնէ»:
paśya sa prārthayatē, tathā ananiyanāmaka ēkō janastasya samīpam āgatya tasya gātrē hastārpaṇaṁ kr̥tvā dr̥ṣṭiṁ dadātītthaṁ svapnē dr̥ṣṭavān|
13 Անանիա ալ պատասխանեց. «Տէ՛ր, շատերէ լսեցի այդ մարդուն մասին թէ ո՛րչափ չարիք ըրաւ քու սուրբերուդ՝ Երուսաղէմի մէջ.
tasmād ananiyaḥ pratyavadat hē prabhō yirūśālami pavitralōkān prati sō'nēkahiṁsāṁ kr̥tavān;
14 եւ հո՛ս ալ քահանայապետներէն իրաւասութիւն ունի կապելու բոլոր անոնք՝ որ կը կանչեն քու անունդ»:
atra sthānē ca yē lōkāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakēbhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anēkēṣāṁ mukhēbhyaḥ śrutavān|
15 Տէրը ըսաւ անոր. «Դուն գնա՛, որովհետեւ ան ինձմէ ընտրուած անօթ մըն է՝ իմ անունս կրելու հեթանոսներուն, թագաւորներուն եւ Իսրայէլի որդիներուն առջեւ,
kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|
16 ու ես ցոյց պիտի տամ անոր թէ ո՜րչափ պէտք է չարչարուի իմ անունիս համար»:
mama nāmanimittañca tēna kiyān mahān klēśō bhōktavya ētat taṁ darśayiṣyāmi|
17 Ուստի Անանիա գնաց, մտաւ այդ տունը, եւ դնելով ձեռքերը անոր վրայ՝ ըսաւ. «Սաւո՛ւղ եղբայր, Տէ՛րը ղրկեց զիս, այն Յիսո՛ւսը՝ որ ճամբան երեւցաւ քեզի երբ կու գայիր, որպէսզի վերստին տեսնես ու Սուրբ Հոգիով լեցուիս»:
tatō 'naniyō gatvā gr̥haṁ praviśya tasya gātrē hastārpraṇaṁ kr̥tvā kathitavān, hē bhrātaḥ śaula tvaṁ yathā dr̥ṣṭiṁ prāpnōṣi pavitrēṇātmanā paripūrṇō bhavasi ca, tadarthaṁ tavāgamanakālē yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ prēṣitavān|
18 Իսկոյն թեփերու պէս բաներ ինկան անոր աչքերէն, եւ անմի՛ջապէս տեսողութիւնը վերստացաւ. կանգնեցաւ, մկրտուեցաւ,
ityuktamātrē tasya cakṣurbhyām mīnaśalkavad vastuni nirgatē tatkṣaṇāt sa prasannacakṣu rbhūtvā prōtthāya majjitō'bhavat bhuktvā pītvā sabalōbhavacca|
19 ու կերակուր ուտելով՝ զօրացաւ, եւ քանի մը օր կեցաւ Դամասկոսի մէջ եղող աշակերտներուն հետ:
tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammēṣakanagarē sthitvā'vilambaṁ
20 Իսկոյն ժողովարաններուն մէջ կը քարոզէր Յիսուսը, թէ ա՛ն է Աստուծոյ Որդին:
sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|
21 Բոլոր լսողները մեծապէս զմայլած էին ու կ՚ըսէին. «Ասիկա չէ՞ ան՝ որ Երուսաղէմի մէջ կը տապալէր այս անունը կանչողները. հոս ալ եկած էր ասոր համար, որպէսզի զանոնք կապած՝ քահանայապետներուն տանի»:
tasmāt sarvvē śrōtāraścamatkr̥tya kathitavantō yō yirūśālamnagara ētannāmnā prārthayitr̥lōkān vināśitavān ēvam ētādr̥śalōkān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā ētatsthānamapyāgacchat saēva kimayaṁ na bhavati?
22 Բայց Սօղոս ա՛լ աւելի կը զօրանար եւ կը շփոթեցնէր Դամասկոս բնակող Հրեաները, ապացուցանելով թէ ա՛յս է Քրիստոսը:
kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvarēṇābhiṣiktō jana ētasmin pramāṇaṁ datvā dammēṣak-nivāsiyihūdīyalōkān niruttarān akarōt|
23 Շատ օրեր անցնելէն ետք՝ Հրեաները խորհրդակցեցան որ սպաննեն զայն.
itthaṁ bahutithē kālē gatē yihūdīyalōkāstaṁ hantuṁ mantrayāmāsuḥ
24 բայց Սօղոսի յայտնուեցաւ անոնց դաւադրութիւնը: Ցերեկ ու գիշեր կը հսկէին դռները, որպէսզի սպաննեն զայն:
kintu śaulastēṣāmētasyā mantraṇāyā vārttāṁ prāptavān| tē taṁ hantuṁ tu divāniśaṁ guptāḥ santō nagarasya dvārē'tiṣṭhan;
25 Իսկ աշակերտները գիշերուան մէջ առին զայն եւ պարիսպէն վար իջեցուցին՝ զամբիւղի մը մէջ:
tasmāt śiṣyāstaṁ nītvā rātrau piṭakē nidhāya prācīrēṇāvārōhayan|
26 Երբ Սօղոս եկաւ Երուսաղէմ՝ կը ձգտէր միանալ աշակերտներուն. բայց բոլորն ալ կը վախնային իրմէ, չհաւատալով թէ ան աշակերտ էր:
tataḥ paraṁ śaulō yirūśālamaṁ gatvā śiṣyagaṇēna sārddhaṁ sthātum aihat, kintu sarvvē tasmādabibhayuḥ sa śiṣya iti ca na pratyayan|
27 Բայց Բառնաբաս՝ առնելով զայն՝ տարաւ առաքեալներուն ու պատմեց անոնց թէ ի՛նչպէս ճամբան տեսաւ Տէրը՝ որ խօսեցաւ իրեն հետ, եւ թէ ի՛նչպէս համարձակութեամբ քարոզեց Յիսուսի անունով՝ Դամասկոսի մէջ:
ētasmād barṇabbāstaṁ gr̥hītvā prēritānāṁ samīpamānīya mārgamadhyē prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣōbhaḥ san dammēṣaknagarē yīśō rnāma prācārayat ētān sarvvavr̥ttāntān tān jñāpitavān|
28 Ուստի կը մտնէր ու կ՚ելլէր անոնց հետ Երուսաղէմի մէջ, համարձակութեամբ քարոզելով Տէր Յիսուսի անունով:
tataḥ śaulastaiḥ saha yirūśālami kālaṁ yāpayan nirbhayaṁ prabhō ryīśō rnāma prācārayat|
29 Նաեւ կը խօսէր եւ կը վիճաբանէր Հելլենացիներուն հետ. անոնք ալ կը ձգտէին սպաննել զինք:
tasmād anyadēśīyalōkaiḥ sārddhaṁ vivādasyōpasthitatvāt tē taṁ hantum acēṣṭanta|
30 Իսկ եղբայրները՝ ասիկա գիտնալով՝ զինք իջեցուցին Կեսարիա, եւ անկէ ճամբեցին Տարսոն:
kintu bhrātr̥gaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ prēṣitavān|
31 Ուրեմն եկեղեցիները խաղաղութիւն ունեցան ամբողջ Հրէաստանի, Գալիլեայի ու Սամարիայի մէջ, եւ կը շինուէին ու կը բազմանային՝ ընթանալով Տէրոջ վախով եւ Սուրբ Հոգիին մխիթարութեամբ:
itthaṁ sati yihūdiyāgālīlśōmirōṇadēśīyāḥ sarvvā maṇḍalyō viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabhō rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣēpayitvā bahusaṁkhyā abhavan|
32 Քանի Պետրոս ամէն կողմ կը շրջէր, Լիւդդեա բնակող սուրբերուն քով ալ իջաւ:
tataḥ paraṁ pitaraḥ sthānē sthānē bhramitvā śēṣē lōdnagaranivāsipavitralōkānāṁ samīpē sthitavān|
33 Հոն գտաւ մարդ մը՝ Ենեա անունով, որ մահիճը պառկած էր ութ տարիէ ի վեր՝ անդամալոյծ ըլլալով:
tadā tatra pakṣāghātavyādhināṣṭau vatsarān śayyāgatam ainēyanāmānaṁ manuṣyaṁ sākṣat prāpya tamavadat,
34 Պետրոս ըսաւ անոր. «Ենեա՛, Յիսուս Քրիստոս կը բժշկէ քեզ. կանգնէ՛ եւ շտկէ՛ անկողինդ»: Ան ալ իսկոյն կանգնեցաւ:
hē ainēya yīśukhrīṣṭastvāṁ svastham akārṣīt, tvamutthāya svaśayyāṁ nikṣipa, ityuktamātrē sa udatiṣṭhat|
35 Լիւդդեայի ու Սարոնի բոլոր բնակիչները տեսան զայն, եւ դարձան Տէրոջ:
ētādr̥śaṁ dr̥ṣṭvā lōdśārōṇanivāsinō lōkāḥ prabhuṁ prati parāvarttanta|
36 Աշակերտ եղած կին մը կար Յոպպէի մէջ՝ Տաբիթա անունով, որ թարգմանութեամբ Այծեմնիկ կը կոչուի. ասիկա լեցուած էր իր ըրած բարի գործերով եւ ողորմութիւններով:
aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravr̥ttā yā yāphōnagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī
37 Այդ օրերը հիւանդացաւ ու մեռաւ: Լուացին զինք, եւ դրին վերնատուն մը:
tasmin samayē rugnā satī prāṇān atyajat, tatō lōkāstāṁ prakṣālyōparisthaprakōṣṭhē śāyayitvāsthāpayan|
38 Լիւդդեա մօտ էր Յոպպէի. ուստի աշակերտները՝ լսելով թէ Պետրոս հո՛ն է՝ ղրկեցին անոր երկու մարդ, աղաչելով որ չյամենայ եւ գայ իրենց քով:
lōdnagaraṁ yāphōnagarasya samīpasthaṁ tasmāttatra pitara āstē, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇō dvau manujau prēṣitavān|
39 Պետրոս ալ կանգնեցաւ ու գնաց անոնց հետ: Երբ հասաւ, հանեցին զինք վերնատունը: Բոլոր այրիները կայնեցան անոր շուրջ, կու լային եւ կը ցուցնէին այն բաճկոններն ու հանդերձները, որ Այծեմնիկ կը շինէր՝ երբ իրենց հետ էր:
tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakōṣṭhaṁ samānītē ca vidhavāḥ svābhiḥ saha sthitikālē darkkayā kr̥tāni yānyuttarīyāṇi paridhēyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasr̥ṣu dikṣvatiṣṭhan|
40 Պետրոս ալ՝ դուրս հանելով բոլորը՝ ծնրադրեց, աղօթեց, եւ դառնալով դէպի մարմինը՝ ըսաւ. «Տաբիթա՛, կանգնէ՛»: Ան ալ բացաւ իր աչքերը, ու տեսնելով Պետրոսը՝ ուղիղ նստաւ:
kintu pitarastāḥ sarvvā bahiḥ kr̥tvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dr̥ṣṭiṁ kr̥tvā kathitavān, hē ṭābīthē tvamuttiṣṭha, iti vākya uktē sā strī cakṣuṣī prōnmīlya pitaram avalōkyōtthāyōpāviśat|
41 Ինք ալ ձեռքը տուաւ անոր, կանգնեցուց զայն, եւ կանչելով սուրբերն ու այրիները՝ ողջ ներկայացուց զայն անոնց առջեւ:
tataḥ pitarastasyāḥ karau dhr̥tvā uttōlya pavitralōkān vidhavāścāhūya tēṣāṁ nikaṭē sajīvāṁ tāṁ samārpayat|
42 Այս բանը գիտցուեցաւ ամբողջ Յոպպէի մէջ, ու շատեր հաւատացին Տէրոջ:
ēṣā kathā samastayāphōnagaraṁ vyāptā tasmād anēkē lōkāḥ prabhau vyaśvasan|
43 Եւ ինք շատ օրեր մնաց Յոպպէ՝ Սիմոն անունով կաշեգործի մը քով:
aparañca pitarastadyāphōnagarīyasya kasyacit śimōnnāmnaścarmmakārasya gr̥hē bahudināni nyavasat|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 9 >