< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 3 >

1 Պետրոս ու Յովհաննէս իններորդ ժամու՝՝ աղօթքին ատենը միասին տաճարը կը բարձրանային:
t. rtiiyayaamavelaayaa. m satyaa. m praarthanaayaa. h samaye pitarayohanau sambhuuya mandira. m gacchata. h|
2 Իր մօր որովայնէն կաղ ծնած մարդ մը կը բերուէր եւ ամէն օր տաճարին Գեղեցիկ կոչուած դրան քով կը դրուէր, որպէսզի տաճարը մտնողներէն ողորմութիւն խնդրէ:
tasminneva samaye mandiraprave"sakaanaa. m samiipe bhik. saara. naartha. m ya. m janmakha njamaanu. sa. m lokaa mandirasya sundaranaamni dvaare pratidinam asthaapayan ta. m vahantastadvaara. m aanayan|
3 Ան, տեսնելով Պետրոսն ու Յովհաննէսը՝ որոնք տաճարը պիտի մտնէին, ողորմութիւն խնդրեց:
tadaa pitarayohanau mantira. m prave. s.tum udyatau vilokya sa kha njastau ki ncid bhik. sitavaan|
4 Իսկ Պետրոս՝ Յովհաննէսի հետ աչքերը անոր վրայ սեւեռելով՝ ըսաւ. «Նայէ՛ մեզի»:
tasmaad yohanaa sahita. h pitarastam ananyad. r.s. tyaa niriik. sya proktavaan aavaa. m prati d. r.s. ti. m kuru|
5 Ան ալ ուշադրութիւն դարձուց անոնց, եւ կ՚ակնկալէր բան մը ստանալ անոնցմէ:
tata. h sa ki ncit praaptyaa"sayaa tau prati d. r.s. ti. m k. rtavaan|
6 Պետրոս ըսաւ. «Արծաթ ու ոսկի չունիմ, հապա ինչ որ ունիմ՝ զայն կու տամ քեզի. Նազովրեցի Յիսուս Քրիստոսի անունով՝ ոտքի՛ ելիր ու քալէ՛»:
tadaa pitaro gaditavaan mama nika. te svar. naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii. s.tasya naamnaa tvamutthaaya gamanaagamane kuru|
7 Եւ բռնելով անոր աջ ձեռքէն՝ ոտքի հանեց զայն: Անմի՛ջապէս անոր ոտքերուն ներբաններն ու կոճերը ամրացան,
tata. h para. m sa tasya dak. si. nakara. m dh. rtvaa tam udatolayat; tena tatk. sa. naat tasya janasya paadagulphayo. h sabalatvaat sa ullamphya protthaaya gamanaagamane. akarot|
8 եւ վեր ցատկելով՝ կայնեցաւ, քալեց ու անոնց հետ տաճարը մտաւ, քալելով, ցատկելով եւ Աստուած գովաբանելով:
tato gamanaagamane kurvvan ullamphan ii"svara. m dhanya. m vadan taabhyaa. m saarddha. m mandira. m praavi"sat|
9 Ամբողջ ժողովուրդը տեսաւ զայն՝ որ կը քալէր ու Աստուած կը գովաբանէր:
tata. h sarvve lokaasta. m gamanaagamane kurvvantam ii"svara. m dhanya. m vadanta nca vilokya
10 Գիտէին թէ ան կը նստէր տաճարին Գեղեցիկ կոչուած դրան քով՝ ողորմութեան համար. ուստի այլայլեցան եւ հիացումով լեցուեցան անոր պատահածին համար:
mandirasya sundare dvaare ya upavi"sya bhik. sitavaan saevaayam iti j naatvaa ta. m prati tayaa gha. tanayaa camatk. rtaa vismayaapannaa"scaabhavan|
11 Քանի որ ան կառչած էր Պետրոսի ու Յովհաննէսի, ամբողջ ժողովուրդը՝ այլայլած՝ միասին վազեց անոնց քով, Սողոմոնի կոչուած սրահը:
ya. h kha nja. h svasthobhavat tena pitarayohano. h karayordh. tatayo. h sato. h sarvve lokaa sannidhim aagacchan|
12 Պետրոս՝ տեսնելով ասիկա՝ ըսաւ ժողովուրդին. «Իսրայելացի՛ մարդիկ, ինչո՞ւ զարմացած էք ասոր վրայ, կամ ինչո՞ւ այդպէս ակնապիշ կը նայիք մեզի, իբր թէ մենք մեր զօրութեամբ կամ բարեպաշտութեամբ քալել տուինք ատոր:
tad d. r.s. tvaa pitarastebhyo. akathayat, he israayeliiyalokaa yuuya. m kuto. anenaa"scaryya. m manyadhve? aavaa. m nija"saktyaa yadvaa nijapu. nyena kha njamanu. syamena. m gamitavantaaviti cintayitvaa aavaa. m prati kuto. ananyad. r.s. ti. m kurutha?
13 Աբրահամի, Իսահակի ու Յակոբի Աստուածը, մեր հայրերուն Աստուածը, փառաւորեց իր Որդին՝ Յիսուսը, որ դուք մատնեցիք եւ ուրացաք Պիղատոսի առջեւ՝ երբ ինք վճռեց որ արձակէ:
ya. m yii"su. m yuuya. m parakare. su samaarpayata tato ya. m piilaato mocayitum ecchat tathaapi yuuya. m tasya saak. saan naa"ngiik. rtavanta ibraahiima ishaako yaakuuba"sce"svaro. arthaad asmaaka. m puurvvapuru. saa. naam ii"svara. h svaputrasya tasya yii"so rmahimaana. m praakaa"sayat|
14 Բայց դուք ուրացաք այդ Սուրբը եւ Արդարը, ու խնդրեցիք որ մարդասպան մը շնորհուի ձեզի,
kintu yuuya. m ta. m pavitra. m dhaarmmika. m pumaa. msa. m naa"ngiik. rtya hatyaakaari. nameka. m svebhyo daatum ayaacadhva. m|
15 եւ սպաննեցիք կեանքի Ռահվիրան: Իսկ Աստուած մեռելներէն յարուցանեց զայն, ու մենք վկայ ենք ատոր:
pa"scaat ta. m jiivanasyaadhipatim ahata kintvii"svara. h "sma"saanaat tam udasthaapayata tatra vaya. m saak. si. na aasmahe|
16 Անոր անունին հաւատքով՝ անոր անո՛ւնը ամրացուց ասիկա, որ դուք կը տեսնէք եւ կը ճանչնաք: Անով եղած հաւա՛տքն է՝ որ առողջացուց զայն ձեր բոլորին առջեւ:
ima. m ya. m maanu. sa. m yuuya. m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara. naat calana"sakti. m labdhavaan tasmin tasya yo vi"svaasa. h sa ta. m yu. smaaka. m sarvve. saa. m saak. saat sampuur. naruupe. na svastham akaar. siit|
17 Եւ հիմա, եղբայրնե՛ր, գիտեմ թէ անգիտութեամբ ըրիք, ինչպէս ձեր պետերն ալ:
he bhraataro yuuya. m yu. smaakam adhipataya"sca aj naatvaa karmmaa. nyetaani k. rtavanta idaanii. m mamai. sa bodho jaayate|
18 Բայց ինչ որ Աստուած նախապէս՝ իր բոլոր մարգարէներուն բերանով՝ ծանուցանած էր Քրիստոսի չարչարուելուն մասին, այսպէս իրագործեց:
kintvii"svara. h khrii. s.tasya du. hkhabhoge bhavi. syadvaadinaa. m mukhebhyo yaa. m yaa. m kathaa. m puurvvamakathayat taa. h kathaa ittha. m siddhaa akarot|
19 Ուրեմն ապաշխարեցէ՛ք ու դարձի՛ եկէք, որպէսզի ձեր մեղքերը ջնջուին.
ata. h sve. saa. m paapamocanaartha. m kheda. m k. rtvaa manaa. msi parivarttayadhva. m, tasmaad ii"svaraat saantvanaapraapte. h samaya upasthaasyati;
20 որպէսզի կազդուրումի ատենները գան Տէրոջ ներկայութենէն, եւ ղրկէ նախապէս ձեզի քարոզուած՝՝ Յիսուս Քրիստոսը:
puna"sca puurvvakaalam aarabhya pracaarito yo yii"sukhrii. s.tastam ii"svaro yu. smaan prati pre. sayi. syati|
21 Երկինքը պէտք է ընդունի զայն մինչեւ այն ժամանակները՝ երբ բոլոր բաները վերահաստատուին, որոնց մասին Աստուած խօսած է իր սուրբ մարգարէներուն բերանով՝ դարերու սկիզբէն ի վեր: (aiōn g165)
kintu jagata. h s. r.s. timaarabhya ii"svaro nijapavitrabhavi. syadvaadiga. nona yathaa kathitavaan tadanusaare. na sarvve. saa. m kaaryyaa. naa. m siddhiparyyanta. m tena svarge vaasa. h karttavya. h| (aiōn g165)
22 Մովսէս ըսաւ մեր հայրերուն. “Տէրը՝ ձեր Աստուածը՝ ձեր եղբայրներէն պիտի հանէ ձեզի մարգարէ մը՝ ինծի նման. անո՛ր մտիկ ըրէք՝ ամէն ինչ որ խօսի ձեզի:
yu. smaaka. m prabhu. h parame"svaro yu. smaaka. m bhraat. rga. namadhyaat matsad. r"sa. m bhavi. syadvaktaaram utpaadayi. syati, tata. h sa yat ki ncit kathayi. syati tatra yuuya. m manaa. msi nidhaddhva. m|
23 Եւ ամէն անձ որ մտիկ չընէ այդ մարգարէին՝ պիտի բնաջնջուի ժողովուրդին մէջէն”:
kintu ya. h ka"scit praa. nii tasya bhavi. syadvaadina. h kathaa. m na grahii. syati sa nijalokaanaa. m madhyaad ucchetsyate," imaa. m kathaam asmaaka. m puurvvapuru. sebhya. h kevalo muusaa. h kathayaamaasa iti nahi,
24 Ու բոլոր մարգարէները, բոլոր անոնք որ յաջորդաբար խօսեցան Սամուէլէ սկսեալ, նախապէս ծանուցանեցին այս օրերն ալ:
"simuuyelbhavi. syadvaadinam aarabhya yaavanto bhavi. syadvaakyam akathayan te sarvvaeva samayasyaitasya kathaam akathayan|
25 Դո՛ւք էք որդիները մարգարէներուն եւ այն ուխտին՝ որ Աստուած հաստատեց մեր հայրերուն հետ ու ըսաւ Աբրահամի. “Քու զարմո՛վդ պիտի օրհնուին երկրի բոլոր գերդաստանները”:
yuuyamapi te. saa. m bhavi. syadvaadinaa. m santaanaa. h, "tava va. m"sodbhavapu. msaa sarvvade"siiyaa lokaa aa"si. sa. m praaptaa bhavi. syanti", ibraahiime kathaametaa. m kathayitvaa ii"svarosmaaka. m puurvvapuru. sai. h saarddha. m ya. m niyama. m sthiriik. rtavaan tasya niyamasyaadhikaari. nopi yuuya. m bhavatha|
26 Աստուած իր Որդին յարուցանելով՝ նախ ձեզի՛ ղրկեց զայն, որպէսզի օրհնէ ձեզ, իւրաքանչիւրդ դարձնելով ձեր չարութիւններէն»:
ata ii"svaro nijaputra. m yii"sum utthaapya yu. smaaka. m sarvve. saa. m svasvapaapaat paraavarttya yu. smabhyam aa"si. sa. m daatu. m prathamatasta. m yu. smaaka. m nika. ta. m pre. sitavaan|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 3 >