< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 22 >

1 «Մարդի՛կ եղբայրներ եւ հայրե՛ր, լսեցէ՛ք հիմա իմ ջատագովականս՝ ուղղուած ձեզի»:
hē pitr̥gaṇā hē bhrātr̥gaṇāḥ, idānīṁ mama nivēdanē samavadhatta|
2 (Երբ լսեցին թէ եբրայական բարբառով կը խօսէր իրենց, ա՛լ աւելի հանդարտ կեցան: )
tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvvē lōkā atīva niḥśabdā santō'tiṣṭhan|
3 Եւ ան ըսաւ. «Ես հրեայ մարդ մըն եմ՝ ծնած Կիլիկիայի Տարսոնին մէջ, բայց մեծցած հոս՝ այս քաղաքին մէջ՝ Գամաղիէլի ոտքը, եւ ճշգրտապէս կրթուած մեր հայրերու Օրէնքին համաձայն: Նախանձախնդիր էի Աստուծոյ, ինչպէս այսօր դուք բոլորդ:
paścāt sō'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādēśasya tārṣanagaraṁ mama janmabhūmiḥ, ētannagarīyasya gamilīyēlanāmnō'dhyāpakasya śiṣyō bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusārēṇa sampūrṇarūpēṇa śikṣitō'bhavam idānīntanā yūyaṁ yādr̥śā bhavatha tādr̥śō'hamapīśvarasēvāyām udyōgī jātaḥ|
4 Այր մարդիկ ու կիներ կապելով եւ բանտերու մատնելով՝ այս ճամբան հալածեցի մինչեւ մահ,
matamētad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā tēṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|
5 ինչպէս քահանայապետն ալ կը վկայէ իմ մասիս, եւ ամբողջ երէցներու ժողովը. նաեւ անոնցմէ նամակներ ընդունելով՝ Դամասկոս կ՚երթայի, որպէսզի հոն եղածներն ալ կապուած բերեմ Երուսաղէմ՝ որ պատժուին»:
mahāyājakaḥ sabhāsadaḥ prācīnalōkāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt tēṣāṁ samīpād dammēṣakanagaranivāsibhrātr̥gaṇārtham ājñāpatrāṇi gr̥hītvā yē tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammēṣakanagaraṁ gatōsmi|
6 «Մինչ կ՚երթայի ու մօտեցայ Դամասկոսի, կէսօրուան ատենները յանկարծ երկինքէն մեծ լոյս մը փայլատակեց իմ շուրջս,
kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavēlāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|
7 եւ գետին ինկայ ու լսեցի ձայն մը՝ որ կ՚ըսէր ինծի. «Սաւո՛ւղ, Սաւո՛ւղ, ինչո՞ւ կը հալածես զիս»:
tatō mayi bhūmau patitē sati, hē śaula hē śaula kutō māṁ tāḍayasi? māmprati bhāṣita ētādr̥śa ēkō ravōpi mayā śrutaḥ|
8 Ես ալ պատասխանեցի. «Դուն ո՞վ ես, Տէ՛ր»: Ան ալ ըսաւ ինծի. «Ես Յիսուս Նազովրեցին եմ, որ դուն կը հալածես»:
tadāhaṁ pratyavadaṁ, hē prabhē kō bhavān? tataḥ sō'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyō yīśurahaṁ|
9 Անոնք որ ինծի հետ էին՝ արդարեւ տեսան լոյսը ու վախցան, սակայն չլսեցին ինծի խօսողին ձայնը:
mama saṅginō lōkāstāṁ dīptiṁ dr̥ṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ tē nābudhyanta|
10 Իսկ ես ըսի. «Ի՞նչ ընեմ, Տէ՛ր»: Տէրը ըսաւ ինծի. «Կանգնէ՛, գնա՛ Դամասկոս, ու հոն պիտի խօսուի քեզի այն բոլոր բաներուն մասին, որոնք որոշուած են քեզի համար՝ որպէսզի ընես»:
tataḥ paraṁ pr̥ṣṭavānahaṁ, hē prabhō mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammēṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāstē tat tatra tvaṁ jñāpayiṣyasē|
11 Քանի չէի տեսներ՝ այդ լոյսին փառաւորութեան պատճառով, ինծի հետ եղողներուն ձեռքէն բռնելով՝ մտայ Դամասկոս:
anantaraṁ tasyāḥ kharataradīptēḥ kāraṇāt kimapi na dr̥ṣṭvā saṅgigaṇēna dhr̥tahastaḥ san dammēṣakanagaraṁ vrajitavān|
12 Անանիա անունով մարդ մը, Օրէնքին համեմատ բարեպաշտ, եւ բարի վկայուած Դամասկոս բնակող բոլոր Հրեաներէն,
tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō
13 եկաւ ինծի ու կայնելով քովս՝ ըսաւ ինծի. «Սաւո՛ւղ եղբայր, վերստացի՛ր տեսողութիւնդ»:
mama sannidhim ētya tiṣṭhan akathayat, hē bhrātaḥ śaula sudr̥ṣṭi rbhava tasmin daṇḍē'haṁ samyak taṁ dr̥ṣṭavān|
14 Նոյն ժամուն վերստացայ տեսողութիւնս եւ նայեցայ իրեն. ինք ալ ըսաւ. «Մեր հայրերուն Աստուածը նախապէս սահմանեց քեզ որ գիտնաս իր կամքը, տեսնես այն Արդարը եւ լսես անոր ձայնը՝ իր բերանէն.
tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vētsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śr̥ṇōṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manōnītaṁ kr̥tavānaṁ|
15 քանի որ բոլոր մարդոց առջեւ պիտի ըլլաս իր վկան այն բաներուն մասին՝ որ տեսար ու լսեցիր:
yatō yadyad adrākṣīraśrauṣīśca sarvvēṣāṁ mānavānāṁ samīpē tvaṁ tēṣāṁ sākṣī bhaviṣyasi|
16 Եւ հիմա ա՛լ ինչո՞ւ կը յամենաս. կանգնէ՛, մկրտուէ՛ ու լուա՛ մեղքերդ՝ կանչելով իր անունը»:
ataēva kutō vilambasē? prabhō rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|
17 Երբ վերադարձայ Երուսաղէմ, մինչ կ՚աղօթէի տաճարին մէջ՝ վերացում ունեցայ
tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandirē'ham ēkadā prārthayē, tasmin samayē'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,
18 ու տեսայ զինք՝ որ կ՚ըսէր ինծի. «Աճապարէ՛, շուտո՛վ դուրս ելիր Երուսաղէմէն, որովհետեւ պիտի չընդունին քու վկայութիւնդ՝ իմ մասիս»:
tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yatō lōkāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyēdaṁ vākyam aśrauṣam|
19 Ես ալ ըսի. «Տէ՛ր, իրենք լաւ գիտեն թէ ե՛ս էի՝ որ կը բանտարկէի քեզի հաւատացողները եւ կը ծեծէի ժողովարաններուն մէջ.
tatōhaṁ pratyavādiṣam hē prabhō pratibhajanabhavanaṁ tvayi viśvāsinō lōkān baddhvā prahr̥tavān,
20 երբ քու Ստեփանոս վկայիդ արիւնը կը թափուէր՝ ես ինքս ալ ներկայ էի, կամակից ըլլալով անոր սպաննուելուն՝՝, ու ե՛ս կը պահէի զայն սպաննողներուն հանդերձները»:
tathā tava sākṣiṇaḥ stiphānasya raktapātanasamayē tasya vināśaṁ sammanya sannidhau tiṣṭhan hantr̥lōkānāṁ vāsāṁsi rakṣitavān, ētat tē viduḥ|
21 Բայց ըսաւ ինծի. «Գնա՛, որովհետեւ ես պիտի ղրկեմ քեզ հեռաւոր հեթանոսներուն»:
tataḥ sō'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadēśīyānāṁ samīpaṁ prēṣayiṣyē|
22 Անոնք մտիկ ըրին իրեն մինչեւ այս խօսքը, յետոյ բարձրացուցին իրենց ձայները եւ ըսին. «Վերցո՛ւր աշխարհէն այդպիսի մարդ մը, քանի որ չի պատշաճիր անոր ապրիլ»:
tadā lōkā ētāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā prōccairakathayan, ēnaṁ bhūmaṇḍalād dūrīkuruta, ētādr̥śajanasya jīvanaṁ nōcitam|
23 Մինչ կը պոռային, իրենց հանդերձները կը նետէին ու փոշի կը ցանէին օդին մէջ,
ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan
24 հազարապետը հրամայեց որ բերդը մտցնեն զայն, եւ ըսաւ որ խարազանելով հարցաքննեն զայն, որպէսզի գիտնայ թէ ինչո՛ւ ա՛յդպէս կը գոչէին անոր դէմ:
tataḥ sahasrasēnāpatiḥ paulaṁ durgābhyantara nētuṁ samādiśat| ētasya pratikūlāḥ santō lōkāḥ kinnimittam ētāvaduccaiḥsvaram akurvvan, ētad vēttuṁ taṁ kaśayā prahr̥tya tasya parīkṣāṁ karttumādiśat|
25 Երբ կապեցին զինք փոկերով, Պօղոս ըսաւ վերակացու հարիւրապետին. «Արտօնուա՞ծ է ձեզի՝ խարազանել մարդ մը, որ Հռոմայեցի է ու դատապարտուած ալ չէ»:
padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasēnāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ rōmilōkaṁ praharttuṁ yuṣmākam adhikārōsti?
26 Երբ հարիւրապետը լսեց ասիկա, մօտեցաւ ու պատմեց հազարապետին՝ ըսելով. «Ի՞նչ պիտի ընես, որովհետեւ այս մարդը Հռոմայեցի է»:
ēnāṁ kathāṁ śrutvā sa sahasrasēnāpatēḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa rōmilōka ētasmāt sāvadhānaḥ san karmma kuru|
27 Ուստի հազարապետը գնաց անոր քով եւ ըսաւ. «Ըսէ՛ ինծի, դուն Հռոմայեցի՞ ես»: Ան ալ ըսաւ. «Այո՛»:
tasmāt sahasrasēnāpati rgatvā tamaprākṣīt tvaṁ kiṁ rōmilōkaḥ? iti māṁ brūhi| sō'kathayat satyam|
28 Հազարապետը պատասխանեց. «Ես մեծ գումարով տիրացայ այս քաղաքացիութեան»: Պօղոս ըսաւ. «Իսկ ես ծնունդո՛վ եմ»:
tataḥ sahasrasēnāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāptō'smi|
29 Ուստի անոնք որ պիտի հարցաքննէին զինք՝ իսկոյն հեռացան իրմէ. հազարապետն ալ վախցաւ՝ երբ գիտցաւ թէ Հռոմայեցի է, որովհետեւ կապած էր զայն:
itthaṁ sati yē prahārēṇa taṁ parīkṣituṁ samudyatā āsan tē tasya samīpāt prātiṣṭhanta; sahasrasēnāpatistaṁ rōmilōkaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhēt|
30 Հետեւեալ օրը, ուզելով գիտնալ ստոյգը՝ թէ ինչո՛ւ ան ամբաստանուած էր Հրեաներէն, արձակեց զայն եւ հրամայեց որ քահանայապետներն ու ամբողջ ատեանը գան. եւ իջեցնելով Պօղոսը՝ ներկայացուց անոնց:
yihūdīyalōkāḥ paulaṁ kutō'pavadantē tasya vr̥ttāntaṁ jñātuṁ vāñchan sahasrasēnāpatiḥ parē'hani paulaṁ bandhanāt mōcayitvā pradhānayājakān mahāsabhāyāḥ sarvvalōkāśca samupasthātum ādiśya tēṣāṁ sannidhau paulam avarōhya sthāpitavān|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 22 >