< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 2 >

1 Երբ Պենտեկոստէի տօնը հասաւ, բոլորն ալ միաբան՝ մէկ տեղ էին:
aparañca nistārōtsavāt paraṁ pañcāśattamē dinē samupasthitē sati tē sarvvē ēkācittībhūya sthāna ēkasmin militā āsan|
2 Յանկարծ շառաչ մը եղաւ երկինքէն՝ սաստկաշունչ հովի մը ձայնին պէս, ու լեցուց ամբողջ տունը՝ ուր նստած էին:
ētasminnēva samayē'kasmād ākāśāt pracaṇḍātyugravāyōḥ śabdavad ēkaḥ śabda āgatya yasmin gr̥hē ta upāviśan tad gr̥haṁ samastaṁ vyāpnōt|
3 Եւ բաժնուած լեզուներ երեւցան իրենց՝ որպէս թէ կրակէ, ու հանգչեցան անոնցմէ իւրաքանչիւրին վրայ:
tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanōrddhvē sthagitā abhūvan|
4 Բոլորն ալ լեցուեցան Սուրբ Հոգիով եւ սկսան խօսիլ ուրիշ լեզուներով, ինչպէս Հոգին իրենց խօսիլ կու տար:
tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|
5 Երուսաղէմ բնակող Հրեաներ կային, բարեպաշտ մարդիկ՝ երկինքի տակ եղած ամէն ազգէ:
tasmin samayē pr̥thivīsthasarvvadēśēbhyō yihūdīyamatāvalambinō bhaktalōkā yirūśālami prāvasan;
6 Երբ այս ձայնը եղաւ, բազմութիւնը համախմբուեցաւ ու շփոթեցաւ, որովհետեւ կը լսէին թէ անոնք կը խօսէին իրենցմէ իւրաքանչիւրին սեփական բարբառով:
tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvvē lōkā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
7 Բոլորն ալ զմայլած էին եւ կը զարմանային՝ իրարու ըսելով. «Ահա՛ ասոնք բոլորն ալ՝ որ կը խօսին, միթէ Գալիլեացի չե՞ն:
sarvvaēva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata yē kathāṁ kathayanti tē sarvvē gālīlīyalōkāḥ kiṁ na bhavanti?
8 Ուրեմն ի՞նչպէս կը լսենք՝ մեր իւրաքանչիւրին սեփական բարբառով, այն երկրին՝ որուն մէջ ծնած ենք.
tarhi vayaṁ pratyēkaśaḥ svasvajanmadēśīyabhāṣābhiḥ kathā ētēṣāṁ śr̥ṇumaḥ kimidaṁ?
9 Պարթեւներ, Մարեր ու Եղամացիներ, եւ անոնք որ կը բնակին Միջագետքի, Հրէաստանի, Կապադովկիայի, Պոնտոսի, Ասիայի,
pārthī-mādī-arāmnaharayimdēśanivāsimanō yihūdā-kappadakiyā-panta-āśiyā-
10 Փռիւգիայի, Պամփիւլիայի ու Եգիպտոսի մէջ, եւ Կիւրենէի մօտ՝ Լիպիայի կողմերը, նաեւ Հռոմէն գաղթած Հրեաներ ու նորահաւատներ,
phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradēśanivāsinō rōmanagarād āgatā yihūdīyalōkā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayō lōkāśca yē vayam
11 Կրետացիներ եւ Արաբներ, կը լսենք թէ անոնք կը խօսին Աստուծոյ մեծամեծ գործերուն մասին՝ մե՛ր լեզուներով»:
asmākaṁ nijanijabhāṣābhirētēṣām īśvarīyamahākarmmavyākhyānaṁ śr̥ṇumaḥ|
12 Բոլորն ալ զմայլած էին, ու տարակուսած՝ կ՚ըսէին իրարու. «Ի՞նչ կրնայ ըլլալ ասիկա»:
itthaṁ tē sarvvaēva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya kō bhāvaḥ?
13 Ոմանք ալ ծաղրելով կ՚ըսէին. «Անոնք լի են անոյշ գինիով»:
aparē kēcit parihasya kathitavanta ētē navīnadrākṣārasēna mattā abhavan|
14 Բայց Պետրոս կանգնեցաւ տասնմէկին հետ, բարձրացուց ձայնը եւ ըսաւ անոնց. «Ո՛վ Հրէաստանցիներ, ու դուք բոլորդ՝ որ կը բնակիք Երուսաղէմ, սա՛ գիտցէ՛ք եւ մտի՛կ ըրէք իմ խօսքերս.
tadā pitara ēkādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllōkān uccaiḥkāram avadat, hē yihūdīyā hē yirūśālamnivāsinaḥ sarvvē, avadhānaṁ kr̥tvā madīyavākyaṁ budhyadhvaṁ|
15 որովհետեւ ասոնք ո՛չ թէ արբեցած են՝ ինչպէս դուք կ՚ենթադրէք, քանի դեռ օրուան երրորդ ժամն՝՝ է,
idānīm ēkayāmād adhikā vēlā nāsti tasmād yūyaṁ yad anumātha mānavā imē madyapānēna mattāstanna|
16 հապա ասիկա ա՛յն է՝ որ ըսուեցաւ Յովէլ մարգարէին միջոցով.
kintu yōyēlbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17 “Վերջին օրերը, - կ՚ըսէ Աստուած, - իմ Հոգիէս պիտի թափեմ ամէն մարմինի վրայ, եւ ձեր որդիներն ու աղջիկները պիտի մարգարէանան, ձեր երիտասարդները տեսիլքներ պիտի տեսնեն, ու ձեր ծերերը երազներ պիտի տեսնեն:
īśvaraḥ kathayāmāsa yugāntasamayē tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādēśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalōkāstu svapnān drakṣyanti niścitaṁ|
18 Իմ ծառաներուս եւ աղախիններուս վրայ ալ այդ օրերը իմ Հոգիէս պիտի թափեմ, ու պիտի մարգարէանան:
varṣiṣyāmi tadātmānaṁ dāsadāsījanōpiri| tēnaiva bhāvivākyaṁ tē vadiṣyanti hi sarvvaśaḥ|
19 Վերը՝ երկինքը՝ սքանչելիքներ ցոյց պիտի տամ, եւ վարը՝ երկիրը՝ նշաններ, արիւն, կրակ ու ծուխի մառախուղ.
ūrddhvasthē gagaṇē caiva nīcasthē pr̥thivītalē| śōṇitāni br̥hadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20 արեւը պիտի փոխուի խաւարի, եւ լուսինը՝ արիւնի, դեռ Տէրոջ մեծ ու երեւելի օրը չեկած:
mahābhayānakasyaiva taddinasya parēśituḥ| purāgamād raviḥ kr̥ṣṇō raktaścandrō bhaviṣyataḥ|
21 Եւ ո՛վ որ կանչէ Տէրոջ անունը՝ պիտի փրկուի”:
kintu yaḥ paramēśasya nāmni samprārthayiṣyatē| saēva manujō nūnaṁ paritrātō bhaviṣyati||
22 Իսրայելացի՛ մարդիկ, լսեցէ՛ք սա՛ խօսքերը. Յիսուս Նազովրեցին, Աստուծմէ ձեզի ցոյց տրուած մարդ մը՝ հրաշքներով, սքանչելիքներով ու նշաններով - որ Աստուած անոր միջոցով ըրաւ ձեր մէջ, ինչպէս դուք ալ գիտէք -,
atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|
23 Աստուծոյ որոշած ծրագիրով եւ կանխագիտութեամբ մատնուած ըլլալով՝ առիք եւ սպաննեցիք անօրէններու ձեռքով՝ փայտի վրայ գամելով:
tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|
24 Բայց Աստուած յարուցանեց զայն՝ քակելով մահուան ցաւերը, քանի որ կարելի չէր որ ան բռնուէր անկէ:
kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|
25 Որովհետեւ Դաւիթ կ՚ըսէ անոր մասին. “Ամէն ատեն կը տեսնեմ Տէրը իմ առջեւս, քանի որ իմ աջ կողմս է՝ որպէսզի չսասանիմ:
ētastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya paramēśvaraṁ| sthitē maddakṣiṇē tasmin skhaliṣyāmi tvahaṁ nahi|
26 Ուստի իմ սիրտս ուրախացաւ եւ իմ լեզուս ցնծաց. նաեւ իմ մարմինս ալ պիտի հանգստանայ յոյսով.
ānandiṣyati taddhētō rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyatē|
27 որովհետեւ իմ անձս պիտի չթողուս դժոխքին մէջ, ու պիտի չթոյլատրես որ քու Սուրբդ ապականութիւն տեսնէ: (Hadēs g86)
paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi| (Hadēs g86)
28 Կեանքի ճամբաները գիտցուցիր ինծի. քու երեսիդ ուրախութեամբ պիտի լեցնես զիս”:
svasammukhē ya ānandō dakṣiṇē svasya yat sukhaṁ| anantaṁ tēna māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29 Մարդի՛կ եղբայրներ, արտօնուած է ինծի համարձակութեամբ խօսիլ ձեզի Դաւիթ նահապետին մասին, որ վախճանեցաւ ու թաղուեցաւ, եւ անոր գերեզմանը մինչեւ այսօր մեր մէջ է:
hē bhrātarō'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśānē sthāpitōbhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyatē|
30 Ուրեմն, որովհետեւ ան մարգարէ էր, - եւ գիտէր թէ Աստուած երդումով իրեն խոստացաւ, թէ պիտի յարուցանէ մարմինի համեմատ իր մէջքին պտուղէն եղող Քրիստոսը՝ որ բազմի իր գահին վրայ, -
phalatō laukikabhāvēna dāyūdō vaṁśē khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsanē samuvēṣṭuṁ tamutthāpayiṣyati paramēśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kr̥tavān,
31 ինք կանխատեսութեամբ խօսեցաւ Քրիստոսի յարութեան մասին, թէ անոր անձը դժոխքը չմնաց եւ անոր մարմինը ապականութիւն չտեսաւ: (Hadēs g86)
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānēna khrīṣṭōtthānē kathāmimāṁ kathayāmāsa yathā tasyātmā paralōkē na tyakṣyatē tasya śarīrañca na kṣēṣyati; (Hadēs g86)
32 Աստուած այս Յիսուսը յարուցանեց, որուն մենք բոլորս ալ վկայ ենք:
ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|
33 Ուստի Աստուծոյ աջ ձեռքով բարձրանալով ու Հօրմէն ստանալով Սուրբ Հոգիին խոստումը՝ թափեց ասիկա, որ դուք հիմա կը տեսնէք ու կը լսէք:
sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat|
34 Որովհետեւ Դաւիթ երկինք չելաւ, բայց ինք կ՚ըսէ. “Տէրը ըսաւ իմ Տէրոջս. «Բազմէ՛ իմ աջ կողմս,
yatō dāyūd svargaṁ nārurōha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat paramēśvaraḥ|
35 մինչեւ որ քու թշնամիներդ պատուանդան դնեմ ոտքերուդ»”:
tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣavārśva upāviśa|
36 Ուրեմն Իսրայէլի ամբողջ տունը ստուգապէս թող գիտնայ թէ Աստուած զայն Տէ՛ր ալ ըրաւ, Օծեա՛լ ալ, այդ Յիսուսը՝ որ դուք խաչեցիք»:
atō yaṁ yīśuṁ yūyaṁ kruśē'hata paramēśvarastaṁ prabhutvābhiṣiktatvapadē nyayuṁktēti isrāyēlīyā lōkā niścitaṁ jānantu|
37 Երբ լսեցին ասիկա, զղջացին իրենց սիրտին մէջ եւ ըսին Պետրոսի ու միւս առաքեալներուն. «Մարդի՛կ եղբայրներ, ի՞նչ ընենք»:
ētādr̥śīṁ kathāṁ śrutvā tēṣāṁ hr̥dayānāṁ vidīrṇatvāt tē pitarāya tadanyaprēritēbhyaśca kathitavantaḥ, hē bhrātr̥gaṇa vayaṁ kiṁ kariṣyāmaḥ?
38 Պետրոս ըսաւ անոնց. «Ապաշխարեցէ՛ք, ու ձեզմէ իւրաքանչիւրը թող մկրտուի Յիսուս Քրիստոսի անունով՝ մեղքերու ներումին համար, եւ պիտի ստանաք Սուրբ Հոգիին պարգեւը:
tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
39 Որովհետեւ խոստումը ձեզի համար է, նաեւ ձեր զաւակներուն, ու բոլոր հեռու եղողներուն, որ Տէրը՝ մեր Աստուածը պիտի կանչէ»:
yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|
40 Եւ ուրիշ շատ խօսքերով կը վկայէր, կը յորդորէր զանոնք ու կ՚ըսէր. «Ազատեցէ՛ք դուք ձեզ այս կամակոր սերունդէն»:
ētadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat ētēbhyō vipathagāmibhyō varttamānalōkēbhyaḥ svān rakṣata|
41 Ուստի անոնք՝ որ սիրայօժար ընդունեցին անոր խօսքերը՝ մկրտուեցան. եւ այդ օրը երեք հազար անձի չափ աւելցան եկեղեցիին թիւին վրայ:
tataḥ paraṁ yē sānandāstāṁ kathām agr̥hlan tē majjitā abhavan| tasmin divasē prāyēṇa trīṇi sahasrāṇi lōkāstēṣāṁ sapakṣāḥ santaḥ
42 Անոնք միշտ կը յարատեւէին առաքեալներուն ուսուցումին ու հաղորդութեան, հաց կտրելու եւ աղօթելու մէջ:
prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|
43 Վախը համակեց ամէն անձ՝՝, եւ շատ սքանչելիքներ ու նշաններ կատարուեցան առաքեալներուն միջոցով:
prēritai rnānāprakāralakṣaṇēṣu mahāścaryyakarmamasu ca darśitēṣu sarvvalōkānāṁ bhayamupasthitaṁ|
44 Բոլոր հաւատացեալները միասին էին, եւ բոլոր բաները հասարակաց էին:
viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| svēṣāṁ sarvvāḥ sampattīḥ sādhāraṇyēna sthāpayitvābhuñjata|
45 Կը ծախէին իրենց ստացուածքներն ու ինչքերը, եւ անոնց գինը կը բաժնէին բոլորին, որո՛ւ որ պէտք ըլլար:
phalatō gr̥hāṇi dravyāṇi ca sarvvāṇi vikrīya sarvvēṣāṁ svasvaprayōjanānusārēṇa vibhajya sarvvēbhyō'dadan|
46 Ամէն օր կը յարատեւէին միաբանութեամբ տաճարը երթալու մէջ, եւ հաց կտրելով իրենց տուներուն մէջ՝ իրենց կերակուրը կ՚ուտէին ցնծութեամբ ու պարզամտութեամբ:
sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|
47 Աստուած կը գովաբանէին եւ շնորհք կը գտնէին ամբողջ ժողովուրդին առջեւ. ու Տէրը օրէ օր փրկուածներ կ՚աւելցնէր եկեղեցիին թիւին վրայ:
paramēśvarō dinē dinē paritrāṇabhājanai rmaṇḍalīm avarddhayat|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 2 >