< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 18 >

1 Ասկէ ետք Պօղոս՝ հեռանալով Աթէնքէն՝ եկաւ Կորնթոս,
tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kṛtvā karinthanagaram āgacchat|
2 գտաւ Հրեայ մը՝ Ակիւղաս անունով, ծնունդով՝ Պոնտացի, որ իր Պրիսկիղա կնոջ հետ նոր եկած էր Իտալիայէն (քանի որ Կղօդիոս պատուիրած էր բոլոր Հրեաներուն՝ հեռանալ Հռոմէն), եւ գնաց անոնց քով:
tasmin samaye klaudiyaḥ sarvvān yihūdīyān romānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādeśāt kiñcitpūrvvam āgamat yaḥ pantadeśe jāta ākkilanāmā yihūdīyalokaḥ paulastaṁ sākṣāt prāpya tayoḥ samīpamitavān|
3 Քանի ինք արհեստակից էր, անոնց քով բնակեցաւ եւ աշխատեցաւ, որովհետեւ արհեստով վրանագործ էին:
tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ekavṛttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarot|
4 Իսկ ամէն Շաբաթ օր կը խօսէր ժողովարանին մէջ, եւ կը համոզէր Հրեաներն ու Յոյները:
paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kṛtvā yihūdīyān anyadeśīyāṁśca pravṛttiṁ grāhitavān|
5 Երբ Շիղա եւ Տիմոթէոս իջան Մակեդոնիայէն, Պօղոս հոգիի կսկիծով կը վկայէր Հրեաներուն թէ Յիսուս՝ Քրիստո՛սն է:
sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|
6 Բայց երբ անոնք ընդդիմացան ու կը հայհոյէին, իր հանդերձները թօթուելով՝ ըսաւ անոնց. «Ձեր արիւնը ձեր գլո՛ւխը ըլլայ, ես անպարտ եմ. ասկէ ետք՝ հեթանոսներո՛ւն պիտի երթամ»:
kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|
7 Եւ մեկնելով անկէ՝ մտաւ Յուստոս անունով մէկու մը տունը, որ աստուածապաշտ էր. անոր տունը ժողովարանին կից էր:
sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadeśīyasya niveśanaṁ prāviśat|
8 Ժողովարանին պետը՝ Կրիսպոս՝ հաւատաց Տէրոջ իր ամբողջ ընտանիքով: Կորնթացիներէն շատեր ալ լսելով՝ հաւատացին ու մկրտուեցան:
tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|
9 Գիշերը տեսիլքի մէջ Տէրը ըսաւ Պօղոսի. «Մի՛ վախնար, հապա խօսէ՛ եւ լուռ մի՛ կենար.
kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
10 որովհետեւ ես քեզի հետ եմ, ու ո՛չ մէկը ձեռքը վրադ պիտի դնէ՝ քեզի վնասելու համար. քանի որ ես շատ ժողովուրդ ունիմ այս քաղաքին մէջ»:
ahaṁ tvayā sārddham āsa hiṁsārthaṁ kopi tvāṁ spraṣṭuṁ na śakṣyati nagare'smin madīyā lokā bahava āsate|
11 Հոն տարի մը ու վեց ամիս կեցաւ, եւ Աստուծոյ խօսքը կը սորվեցնէր անոնց մէջ:
tasmāt paulastannagare prāyeṇa sārddhavatsaraparyyantaṁ saṁsthāyeśvarasya kathām upādiśat|
12 Աքայիայի փոխ-հիւպատոսին՝ Գաղիոնի օրերը, Հրեաները միաբանելով՝ ըմբոստացան Պօղոսի դէմ, եւ դատարանը տարին զայն՝
gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
13 ըսելով. «Ասիկա կը համոզէ մարդիկը՝ որ պաշտեն Աստուած Օրէնքին հակառակ կերպով»:
mānuṣa eṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lokān kupravṛttiṁ grāhayatīti niveditavantaḥ|
14 Երբ Պօղոս պիտի բանար իր բերանը, Գաղիոն ըսաւ Հրեաներուն. «Եթէ անիրաւութեան մը կամ չար լրբութեան մը համար ըլլար, ո՛վ Հրեաներ, կ՚արժէր որ հանդուրժէի ձեզի.
tataḥ paule pratyuttaraṁ dātum udyate sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicāro'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
15 բայց եթէ հարցը՝ խօսքի, անուններու եւ ձեր Օրէնքին մասին է, դուք ձեզմէ՛ տեսէք դատը. որովհետեւ ես չեմ փափաքիր այդպիսի բաներու դատաւոր ըլլալ».
kintu yadi kevalaṁ kathāyā vā nāmno vā yuṣmākaṁ vyavasthāyā vivādo bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
16 ու զանոնք վռնտեց դատարանէն:
tataḥ sa tān vicārasthānād dūrīkṛtavān|
17 Ուստի բոլոր Յոյները բռնեցին Սոսթենէսը, ժողովարանին պետը, եւ ծեծեցին դատարանին առջեւ: Բայց Գաղիոն բնա՛ւ հոգ չէր ըներ այս մասին:
tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|
18 Իսկ Պօղոս, տակաւին շատ օրեր հոն մնալէ ետք, հրաժեշտ առաւ եղբայրներէն ու նաւարկեց դէպի Սուրիա - Պրիսկիղա եւ Ակիւղաս ալ իրեն հետ -, նախապէս իր գլուխը խուզած ըլլալով Կենքրեայի մէջ, որովհետեւ ուխտ ըրած էր:
paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|
19 Երբ հասաւ Եփեսոս՝ հոն ձգեց զանոնք, իսկ ինք մտնելով ժողովարանը՝ կը խօսէր Հրեաներուն հետ:
tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
20 Իրեն թախանձեցին որ աւելի՛ երկար ժամանակ մնայ իրենց քով. բայց չհաւանեցաւ,
te svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkṛtya kathāmetāṁ kathitavān,
21 հապա հրաժեշտ առաւ անոնցմէ՝ ըսելով. «Պէտք է որ անպատճառ այս յառաջիկայ տօնը կատարեմ Երուսաղէմի մէջ, բայց՝՝ Աստուծոյ կամքով դարձեալ պիտի վերադառնամ ձեզի»: Ու Եփեսոսէն նաւարկեց
yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|
22 եւ Կեսարիա հասնելով՝ Երուսաղէմ բարձրացաւ, բարեւեց եկեղեցին, ու յետոյ իջաւ Անտիոք:
tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskṛtya tasmād āntiyakhiyānagaraṁ prasthitavān|
23 Ժամանակ մը հոն կենալէ ետք՝ մեկնեցաւ, եւ կարգով Գաղատացիներուն երկիրն ու Փռիւգիա կը շրջէր՝ բոլոր աշակերտները ամրացնելով:
tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvveṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kṛtvā kramaśo galātiyāphrugiyādeśayo rbhramitvā gatavān|
24 Ապողոս անունով Հրեայ մը, ծնունդով՝ Աղեքսանդրացի, ճարտասան մարդ մը՝ որ հմուտ էր Սուրբ Գիրքերուն, եկաւ հասաւ Եփեսոս:
tasminneva samaye sikandariyānagare jāta āpallonāmā śāstravit suvaktā yihūdīya eko jana iphiṣanagaram āgatavān|
25 Ան կրթուած էր Տէրոջ ճամբային մէջ, ու եռանդուն հոգիով՝ կը խօսէր եւ ճշգրտութեամբ կը սորվեցնէր Տէրոջ մասին. բայց ինք գիտէր միայն Յովհաննէսի մկրտութիւնը:
sa śikṣitaprabhumārgo manasodyogī ca san yohano majjanamātraṁ jñātvā yathārthatayā prabhoḥ kathāṁ kathayan samupādiśat|
26 Ան սկսաւ ժողովարանին մէջ քարոզել համարձակութեամբ: Երբ Ակիւղաս ու Պրիսկիղա լսեցին զայն՝ իրենց քով առին զինք, եւ աւելի ճշգրտութեամբ բացատրեցին իրեն Աստուծոյ ճամբան:
eṣa jano nirbhayatvena bhajanabhavane kathayitum ārabdhavān, tataḥ priskillākkilau tasyopadeśakathāṁ niśamya taṁ svayoḥ samīpam ānīya śuddharūpeṇeśvarasya kathām abodhayatām|
27 Երբ ան փափաքեցաւ երթալ Աքայիա, եղբայրները նամակ գրեցին ու խրախուսեցին այնտեղի աշակերտները՝ որ ընդունին զինք: Եւ հոն հասնելով՝ Աստուծոյ շնորհքով շատ օգտակար եղաւ հաւատացեալներուն.
paścāt sa ākhāyādeśaṁ gantuṁ matiṁ kṛtavān, tadā tatratyaḥ śiṣyagaṇo yathā taṁ gṛhlāti tadarthaṁ bhrātṛgaṇena samāśvasya patre likhite sati, āpallāstatropasthitaḥ san anugraheṇa pratyayināṁ bahūpakārān akarot,
28 քանի որ հրապարակաւ ուժգնօրէն կը համոզէր Հրեաները, Սուրբ Գիրքերէն ցոյց տալով թէ Յիսուս՝ Քրիստո՛սն է:
phalato yīśurabhiṣiktastrāteti śāstrapramāṇaṁ datvā prakāśarūpeṇa pratipannaṁ kṛtvā yihūdīyān niruttarān kṛtavān|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 18 >