< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 17 >

1 Ամփիպոլիսէն եւ Ապողոնիայէն անցնելով՝ Թեսաղոնիկէ եկան, ուր Հրեաներուն ժողովարանը կար:
paulasiilau aamphipalyaapalloniyaanagaraabhyaa. m gatvaa yatra yihuudiiyaanaa. m bhajanabhavanamekam aaste tatra thi. salaniikiinagara upasthitau|
2 Պօղոս ալ՝ իր սովորութեան համաձայն՝ մտաւ անոնց մէջ, ու երեք Շաբաթ օրեր խօսեցաւ անոնց հետ Գիրքերուն մասին,
tadaa paula. h svaacaaraanusaare. na te. saa. m samiipa. m gatvaa vi"sraamavaaratraye tai. h saarddha. m dharmmapustakiiyakathaayaa vicaara. m k. rtavaan|
3 բացատրելով եւ փաստարկելով անոնց թէ Քրիստոս պէ՛տք է չարչարուէր ու մեռելներէն յարութիւն առնէր. եւ ըսաւ. “Այս Յիսուսը՝ որ ես կը հռչակեմ ձեզի, Քրիստո՛սն է”:
phalata. h khrii. s.tena du. hkhabhoga. h karttavya. h "sma"saanadutthaana nca karttavya. m yu. smaaka. m sannidhau yasya yii"so. h prastaava. m karomi sa ii"svare. naabhi. sikta. h sa etaa. h kathaa. h prakaa"sya pramaa. na. m datvaa sthiriik. rtavaan|
4 Անոնցմէ ոմանք անսացին ու միացան Պօղոսի եւ Շիղայի, նաեւ՝ բարեպաշտ Յոյներէն մեծ բազմութիւն մը. առաջնակարգ կիներէն հաւատացողներն ալ սակաւաթիւ չէին:
tasmaat te. saa. m katipayajanaa anyade"siiyaa bahavo bhaktalokaa bahya. h pradhaananaaryya"sca vi"svasya paulasiilayo. h pa"scaadgaamino jaataa. h|
5 Բայց չանսացող Հրեաները նախանձեցան, եւ քանի մը դատարկապորտ, գռեհիկ մարդիկ առնելով՝ բազմութիւն ժողվեցին, ամբողջ քաղաքին մէջ աղմուկ հանեցին, ու Յասոնի տան վրայ յարձակելով կը փնտռէին զանոնք՝ որ ամբոխին տանին:
kintu vi"svaasahiinaa yihuudiiyalokaa iir. syayaa paripuur. naa. h santo ha. ta. tsya katinayalampa. talokaan sa"ngina. h k. rtvaa janatayaa nagaramadhye mahaakalaha. m k. rtvaa yaasono g. rham aakramya preritaan dh. rtvaa lokanivahasya samiipam aanetu. m ce. s.titavanta. h|
6 Երբ չգտան զանոնք, Յասոնը եւ քանի մը եղբայրներ քաշկռտելով տարին քաղաքապետներուն առջեւ՝ գոռալով. «Անոնք որ երկրագունդը տակնուվրայ ըրին՝ հոս ալ հասած են,
te. saamudde"sam apraapya ca yaasona. m katipayaan bhraat. r.m"sca dh. rtvaa nagaraadhipatiinaa. m nika. tamaaniiya proccai. h kathitavanto ye manu. syaa jagadudvaa. titavantaste. atraapyupasthitaa. h santi,
7 ու Յասոն ընդունած է զանոնք: Ասոնք բոլորը կը գործեն կայսրին հրամաններուն դէմ, ըսելով թէ ուրիշ թագաւոր մը կայ՝ Յիսուս անունով»:
e. sa yaason aatithya. m k. rtvaa taan g. rhiitavaan| yii"sunaamaka eko raajastiiti kathayantaste kaisarasyaaj naaviruddha. m karmma kurvvati|
8 Բազմութիւնն ու քաղաքապետները վրդովեցան՝ լսելով այս բաները:
te. saa. m kathaamimaa. m "srutvaa lokanivaho nagaraadhipataya"sca samudvignaa abhavan|
9 Բայց երբ երաշխիք առին Յասոնէն եւ միւսներէն՝ արձակեցին զանոնք:
tadaa yaasonastadanye. saa nca dhanada. n.da. m g. rhiitvaa taan parityaktavanta. h|
10 Եղբայրներն ալ իսկոյն՝ գիշերուան մէջ՝ Բերիա ղրկեցին Պօղոսն ու Շիղան, որոնք հոն հասնելով՝ գացին Հրեաներուն ժողովարանը:
tata. h para. m bhraat. rga. no rajanyaa. m paulasiilau "siighra. m birayaanagara. m pre. sitavaan tau tatropasthaaya yihuudiiyaanaa. m bhajanabhavana. m gatavantau|
11 Ասոնք աւելի ազնիւ էին՝ քան Թեսաղոնիկէի մէջ եղողները. Աստուծոյ խօսքը ընդունեցին լման յօժարութեամբ, եւ ամէն օր կը զննէին Գիրքերը, տեսնելու թէ այդպէ՛ս են այդ բաները:
tatrasthaa lokaa. h thi. salaniikiisthalokebhyo mahaatmaana aasan yata ittha. m bhavati na veti j naatu. m dine dine dharmmagranthasyaalocanaa. m k. rtvaa svaira. m kathaam ag. rhlan|
12 Ուստի անոնցմէ շատերը հաւատացին, ու մեծայարգ յոյն կիներէն եւ այր մարդոցմէն հաւատացողներն ալ սակաւաթիւ չէին:
tasmaad aneke yihuudiiyaa anyade"siiyaanaa. m maanyaa striya. h puru. saa"scaaneke vya"svasan|
13 Բայց երբ թեսաղոնիկեցի Հրեաները գիտցան թէ Բերիայի մէջ ալ Պօղոս հռչակեց Աստուծոյ խօսքը, հո՛ն ալ եկան ու գրգռեցին բազմութիւնը:
kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi. salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa. m kuprav. rttim ajanayan|
14 Այն ատեն եղբայրները իսկոյն Պօղոսը ճամբեցին՝ որ երթայ մինչեւ ծովեզերքը, բայց Շիղա եւ Տիմոթէոս մնացին հոն:
ataeva tasmaat sthaanaat samudre. na yaantiiti dar"sayitvaa bhraatara. h k. sipra. m paula. m praahi. nvan kintu siilatiimathiyau tatra sthitavantau|
15 Անոնք որ կը տանէին Պօղոսը՝ հասցուցին զայն մինչեւ Աթէնք, ապա մեկնեցան՝ պատուէր ստանալով Շիղայի ու Տիմոթէոսի համար, որ շուտով գան իրեն:
tata. h para. m paulasya maargadar"sakaastam aathiiniinagara upasthaapayan pa"scaad yuvaa. m tuur. nam etat sthaana. m aagami. syatha. h siilatiimathiyau pratiimaam aaj naa. m praapya te pratyaagataa. h|
16 Մինչ Աթէնքի մէջ Պօղոս կը սպասէր անոնց, իր հոգին գրգռուած էր իր մէջ, տեսնելով քաղաքը՝ լեցուած կուռքերով:
paula aathiiniinagare taavapek. sya ti. s.than tannagara. m pratimaabhi. h paripuur. na. m d. r.s. tvaa santaptah. rdayo. abhavat|
17 Ուստի ժողովարանին մէջ կը խօսէր Հրեաներուն ու բարեպաշտ մարդոց, նաեւ ամէն օր հրապարակներուն մէջ՝ անոնց որ հանդիպէր:
tata. h sa bhajanabhavane yaan yihuudiiyaan bhaktalokaa. m"sca ha. t.te ca yaan apa"syat tai. h saha pratidina. m vicaaritavaan|
18 Քանի մը Եպիկուրեան եւ Ստոյիկեան փիլիսոփաներ ալ կը խորհրդակցէին իրեն հետ: Ոմանք կ՚ըսէին. «Ի՞նչ ըսել կ՚ուզէ այս սերմնաքաղը»: Ուրիշներ ալ կ՛ըսէին. «Կը թուի թէ օտար աստուածներու քարոզիչ է». որովհետեւ կ՚աւետէր անոնց Յիսուսը եւ յարութիւնը:
kintvipikuuriiyamatagrahi. na. h stoyikiiyamatagraahi. na"sca kiyanto janaastena saarddha. m vyavadanta| tatra kecid akathayan e. sa vaacaala. h ki. m vaktum icchati? apare kecid e. sa jana. h ke. saa ncid vide"siiyadevaanaa. m pracaaraka ityanumiiyate yata. h sa yii"sum utthiti nca pracaarayat|
19 Ուստի առնելով զայն՝ տարին Արիսպագոս ու կ՚ըսէին. «Կրնա՞նք գիտնալ թէ ի՛նչ է այդ նոր ուսուցումը՝ որ դուն կը քարոզես,
te tam areyapaaganaama vicaarasthaanam aaniiya praavocan ida. m yannaviina. m mata. m tva. m praaciika"sa ida. m kiid. r"sa. m etad asmaan "sraavaya;
20 որովհետեւ քանի մը տարօրինակ բաներ լսել կու տաս մեզի՝՝: Ուրեմն կ՚ուզենք գիտնալ թէ ի՛նչ կրնան ըլլալ ատոնք»:
yaamimaam asambhavakathaam asmaaka. m kar. nagocariik. rtavaan asyaa bhaavaartha. h ka iti vaya. m j naatum icchaama. h|
21 (Որովհետեւ բոլոր Աթենացիներուն եւ հոն գաղթած օտարականներուն ժամանցը ուրիշ ոչինչ է, քան նոր բան ըսել կամ լսել: )
tadaathiiniinivaasinastannagarapravaasina"sca kevala. m kasyaa"scana naviinakathaayaa. h "srava. nena pracaara. nena ca kaalam ayaapayan|
22 Հետեւաբար Պօղոս կայնեցաւ Արիսպագոսի մէջ եւ ըսաւ. «Աթենացի՛ մարդիկ, կը նշմարեմ թէ ամէն ինչով չափազանց կրօնասէր էք:
paulo. areyapaagasya madhye ti. s.than etaa. m kathaa. m pracaaritavaan, he aathiiniiyalokaa yuuya. m sarvvathaa devapuujaayaam aasaktaa ityaha pratyak. sa. m pa"syaami|
23 Քանի որ ես շրջելով ու ձեր պաշտամունքը զննելով՝ գտայ զոհասեղան մը, որուն վրայ գրուած էր. «Անծանօթ Աստուծոյն»: Ուստի ա՛ն՝ որմէ դուք կ՚ակնածիք առանց ճանչնալու, ես զա՛յն կը հռչակեմ ձեզի:
yata. h paryya. tanakaale yu. smaaka. m puujaniiyaani pa"syan ‘avij naate"svaraaya` etallipiyuktaa. m yaj navediimekaa. m d. r.s. tavaan; ato na viditvaa ya. m puujayadhve tasyaiva tatva. m yu. smaan prati pracaarayaami|
24 Աստուած՝ որ ստեղծեց աշխարհը եւ անոր մէջ եղած բոլոր բաները, ի՛նք՝ որ Տէրն է երկինքի ու երկրի, ո՛չ կը բնակի ձեռակերտ տաճարներու մէջ,
jagato jagatsthaanaa. m sarvvavastuunaa nca sra. s.taa ya ii"svara. h sa svargap. rthivyorekaadhipati. h san karanirmmitamandire. su na nivasati;
25 ո՛չ ալ կը խնամուի մարդոց ձեռքով՝ իբր թէ որեւէ բանի կարօտ ըլլար. քանի որ ի՛նք կու տայ բոլորին կեանք, շունչ, եւ ամէն ինչ:
sa eva sarvvebhyo jiivana. m praa. naan sarvvasaamagrii"sca pradadaati; ataeva sa kasyaa"scit saamagyraa abhaavaheto rmanu. syaa. naa. m hastai. h sevito bhavatiiti na|
26 Մէ՛կ արիւնէ ստեղծեց մարդոց բոլոր ազգերը՝ որպէսզի բնակին ամբողջ երկրի մակերեսին վրայ, ու սահմանեց նախապէս որոշուած ժամանակները եւ անոնց բնակարանի սահմանները՝ որ փնտռեն Տէրը,
sa bhuuma. n.dale nivaasaartham ekasmaat "so. nitaat sarvvaan manu. syaan s. r.s. tvaa te. saa. m puurvvaniruupitasamaya. m vasatisiimaa nca niracinot;
27 ու թերեւս գտնեն զինք խարխափելով, թէպէտ մեզմէ իւրաքանչիւրէն ալ հեռու չէ:
tasmaat lokai. h kenaapi prakaare. na m. rgayitvaa parame"svarasya tatva. m praaptu. m tasya gave. sa. na. m kara. niiyam|
28 Արդարեւ անո՛վ կ՚ապրինք, կը շարժինք եւ կանք, ինչպէս ձեր բանաստեղծներէն ոմանք ալ ըսին. “Քանի որ մենք անոր ցեղէն իսկ ենք”:
kintu so. asmaaka. m kasmaaccidapi duure ti. s.thatiiti nahi, vaya. m tena ni"svasanapra"svasanagamanaagamanapraa. nadhaara. naani kurmma. h, puna"sca yu. smaakameva katipayaa. h kavaya. h kathayanti ‘tasya va. m"saa vaya. m smo hi` iti|
29 Ուրեմն՝ Աստուծոյ ցեղէն ըլլալով՝ պէտք չէ կարծենք՝՝ թէ աստուածութիւնը նման է ոսկիի կամ արծաթի կամ քարի, քանդակուած մարդկային արուեստով ու երեւակայութեամբ՝՝:
ataeva yadi vayam ii"svarasya va. m"saa bhavaamastarhi manu. syai rvidyayaa kau"salena ca tak. sita. m svar. na. m ruupya. m d. r.sad vaite. saamii"svaratvam asmaabhi rna j naatavya. m|
30 Եւ հիմա Աստուած, անտեսելով այս անգիտութեան ժամանակները, ամէնուրեք կը պատուիրէ բոլոր մարդոց՝ որ ապաշխարեն:
te. saa. m puurvviiyalokaanaam aj naanataa. m pratii"svaro yadyapi naavaadhatta tathaapiidaanii. m sarvvatra sarvvaan mana. h parivarttayitum aaj naapayati,
31 Որովհետեւ սահմանած է օր մը, երբ պիտի դատէ երկրագունդը արդարութեամբ՝ իր որոշած մարդուն միջոցով. եւ այս մասին հաւաստիք տուաւ բոլորին՝ մեռելներէն յարուցանելով զայն»:
yata. h svaniyuktena puru. se. na yadaa sa p. rthiviisthaanaa. m sarvvalokaanaa. m vicaara. m kari. syati taddina. m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya. h pramaa. na. m praadaat|
32 Երբ լսեցին մեռելներու յարութեան մասին՝ ոմանք ծաղրեցին, իսկ ուրիշներ ըսին. «Այս մասին դարձեալ մտիկ պիտի ընենք քեզի»:
tadaa "sma"saanaad utthaanasya kathaa. m "srutvaa kecid upaahaman, kecidavadan enaa. m kathaa. m punarapi tvatta. h "sro. syaama. h|
33 Այսպէս Պօղոս մեկնեցաւ անոնց մէջէն:
tata. h paulaste. saa. m samiipaat prasthitavaan|
34 Սակայն քանի մը մարդիկ յարեցան իրեն, ու հաւատացին. անոնց մէջ էին Դիոնեսիոս Արիսպագացին, Դամարիս անունով կին մը, եւ իրենց հետ ուրիշներ:
tathaapi kecillokaastena saarddha. m militvaa vya"svasan te. saa. m madhye. areyapaagiiyadiyanusiyo daamaariinaamaa kaacinnaarii kiyanto naraa"scaasan|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 17 >