< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 16 >

1 Յետոյ հասաւ Դերբէ ու Լիւստրա: Եւ ահա՛ աշակերտ մը կար հոն՝ Տիմոթէոս անունով, որ որդին էր հաւատացեալ հրեայ կնոջ մը, իսկ հայրը Յոյն էր:
paulo darbbīlustrānagarayorupasthitobhavat tatra tīmathiyanāmā śiṣya eka āsīt; sa viśvāsinyā yihūdīyāyā yoṣito garbbhajātaḥ kintu tasya pitānyadeśīyalokaḥ|
2 Ան բարի վկայուած էր նաեւ Լիւստրայի եւ Իկոնիայի եղբայրներէն:
sa jano lustrā-ikaniyanagarasthānāṁ bhrātṛṇāṁ samīpepi sukhyātimān āsīt|
3 Պօղոս ուզեց որ ան երթայ իրեն հետ. ուստի առաւ ու թլփատեց զայն՝ այնտեղ եղող Հրեաներուն պատճառով, որովհետեւ բոլորն ալ գիտէին թէ անոր հայրը Յոյն էր:
paulastaṁ svasaṅginaṁ karttuṁ matiṁ kṛtvā taṁ gṛhītvā taddeśanivāsināṁ yihūdīyānām anurodhāt tasya tvakchedaṁ kṛtavān yatastasya pitā bhinnadeśīyaloka iti sarvvairajñāyata|
4 Երբ կ՚անցնէին քաղաքներէն, կ՚աւանդէին անոնց Երուսաղէմ եղած առաքեալներէն ու երէցներէն պատուիրուած հրամանները, որպէսզի պահեն:
tataḥ paraṁ te nagare nagare bhramitvā yirūśālamasthaiḥ preritai rlokaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusāreṇācarituṁ lokebhyastad dattavantaḥ|
5 Եկեղեցիներն ալ կ՚ամրանային հաւատքի մէջ, եւ անոնց թիւը կը բազմանար օրէ օր:
tenaiva sarvve dharmmasamājāḥ khrīṣṭadharmme susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|
6 Երբ շրջեցան Փռիւգիա ու Գաղատիայի երկիրը, Սուրբ Հոգին արգիլեց քարոզել Աստուծոյ խօսքը Ասիայի մէջ:
teṣu phrugiyāgālātiyādeśamadhyena gateṣu satsu pavitra ātmā tān āśiyādeśe kathāṁ prakāśayituṁ pratiṣiddhavān|
7 Հասնելով Միւսիայի կողմերը՝ կը փորձէին երթալ դէպի Բիւթանիա. բայց (Յիսուսի) Հոգին չթոյլատրեց անոնց:
tathā musiyādeśa upasthāya bithuniyāṁ gantuṁ tairudyoge kṛte ātmā tān nānvamanyata|
8 Ուստի՝ անցնելով Միւսիայի քովէն՝ իջան Տրովադա:
tasmāt te musiyādeśaṁ parityajya troyānagaraṁ gatvā samupasthitāḥ|
9 Հոն՝ գիշերը տեսիլք մը երեւցաւ Պօղոսի. Մակեդոնացի մը կայնած էր ու կ՚աղաչէր իրեն՝ ըսելով. «Անցի՛ր Մակեդոնիա եւ օգնէ՛ մեզի»:
rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|
10 Երբ տեսաւ այդ տեսիլքը՝ իսկոյն ջանացինք մեկնիլ Մակեդոնիա, եզրակացնելով թէ Տէրը կը կանչէ մեզ անոնց աւետարանելու:
tasyetthaṁ svapnadarśanāt prabhustaddeśīyalokān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādeśaṁ gantum udyogam akurmma|
11 Ուստի Տրովադայէն նաւարկելով՝ ուղիղ ընթացքով գացինք Սամոթրակէ, ու հետեւեալ օրը՝ Նէապոլիս.
tataḥ paraṁ vayaṁ troyānagarād prasthāya ṛjumārgeṇa sāmathrākiyopadvīpena gatvā pare'hani niyāpalinagara upasthitāḥ|
12 անկէ ալ՝ Փիլիպպէ, որ Մակեդոնիայի մէկ մասին գլխաւոր քաղաքն է, նաեւ՝ գաղութ: Քանի մը օր կեցանք այդ քաղաքին մէջ:
tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|
13 Շաբաթ օրը դուրս ելանք քաղաքէն՝ գետեզերքը, ուր սովորութիւն ունէին աղօթելու. նստանք եւ խօսեցանք համախմբուած կիներուն:
viśrāmavāre nagarād bahi rgatvā nadītaṭe yatra prārthanācāra āsīt tatropaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
14 Աստուածապաշտ կին մը՝ Լիդիա անունով, որ ծիրանավաճառ էր՝ Թիւատիր քաղաքէն, մտիկ կ՚ընէր. Տէրը բացաւ անոր սիրտը՝ որ ուշադիր ըլլայ Պօղոսի ըսածներուն:
tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasevikā yoṣit śrotrīṇāṁ madhya āsīt tayā pauloktavākyāni yad gṛhyante tadarthaṁ prabhustasyā manodvāraṁ muktavān|
15 Երբ ինք եւ իր ընտանիքը մկրտուեցան, աղաչեց՝ ըսելով. «Եթէ Տէրոջ հաւատարիմ կը սեպէք զիս, իմ տո՛ւնս մտէք ու հո՛ն մնացէք»: Եւ ստիպելով՝ տարաւ մեզ:
ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|
16 Մինչ աղօթքի կ՚երթայինք, մեզի հանդիպեցաւ աղախին մը՝ որ հարցուկ ոգի ունէր եւ գուշակութեամբ շատ վաստակ կը բերէր իր տէրերուն:
yasyā gaṇanayā tadadhipatīnāṁ bahudhanopārjanaṁ jātaṁ tādṛśī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kṛtavatī|
17 Ասիկա կը հետեւէր Պօղոսի ու մեզի, եւ կ՚աղաղակէր. «Այս մարդիկը Ամենաբարձր Աստուծոյ ծառաներն են, ու կը քարոզեն մեզի փրկութեան ճամբան»:
sāsmākaṁ paulasya ca paścād etya proccaiḥ kathāmimāṁ kathitavatī, manuṣyā ete sarvvoparisthasyeśvarasya sevakāḥ santo'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18 Շատ օրեր կ՚ընէր այս բանը. Պօղոս ալ՝ նեղանալով՝ դարձաւ եւ ըսաւ այդ ոգիին. «Յիսուս Քրիստոսի անունով կը հրամայեմ քեզի, ելի՛ր ատկէ»: Ու նոյն ժամուն ելաւ:
sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19 Երբ անոր տէրերը տեսան թէ իրենց վաստակին յոյսը գնաց, բռնեցին Պօղոսը եւ Շիղան, ու քաշեցին հրապարակը՝ պետերուն առջեւ:
tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|
20 Ապա տարին զանոնք մեծաւորներուն քով եւ ըսին. «Այս մարդիկը՝ որ Հրեայ են, իրար կ՚անցընեն մեր քաղաքը,
tataḥ śāsakānāṁ nikaṭaṁ nītvā romilokā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21 ու կը քարոզեն այնպիսի սովորութիւններ՝ որ արտօնուած չէ մեզի ընդունիլ, ո՛չ ալ գործադրել, որովհետեւ Հռոմայեցի ենք»:
ime yihūdīyalokāḥ santopi tadeva śikṣayitvā nagare'smākam atīva kalahaṁ kurvvanti,
22 Բազմութիւնը խռնուեցաւ անոնց շուրջ. մեծաւորներն ալ բռնութեամբ հանեցին անոնց հանդերձները, եւ հրամայեցին խարազանել զանոնք:
iti kathite sati lokanivahastayoḥ prātikūlyenodatiṣṭhat tathā śāsakāstayo rvastrāṇi chitvā vetrāghātaṁ karttum ājñāpayan|
23 Շատ հարուածներ տալէ ետք անոնց՝ բանտը նետեցին զանոնք, պատուիրելով բանտապահին՝ որ ապահովութեամբ պահէ զանոնք:
aparaṁ te tau bahu prahāryya tvametau kārāṁ nītvā sāvadhānaṁ rakṣayeti kārārakṣakam ādiśan|
24 Ան ալ՝ այսպիսի պատուէր ստանալով՝ ներսի բանտը նետեց զանոնք, ու կոճղի մէջ ամրացուց անոնց ոտքերը:
ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādeṣu pādapāśībhi rbaddhvā sthāpitāvān|
25 Կէս գիշերին՝ Պօղոս եւ Շիղա կ՚աղօթէին ու կ՚օրհներգէին Աստուծոյ. բանտարկեալներն ալ մտիկ կ՚ընէին անոնց:
atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan
26 Յանկարծ հզօր երկրաշարժ մը եղաւ, այնպէս որ բանտին հիմերը սարսեցան. անմի՛ջապէս բոլոր դռները բացուեցան եւ բոլորին կապերը քակուեցան:
tadākasmāt mahān bhūmikampo'bhavat tena bhittimūlena saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvveṣāṁ bandhanāni ca muktāni|
27 Բանտապահը, երբ արթնցաւ ու բացուած տեսաւ բանտին դռները, քաշեց սուրը եւ պիտի սպաննէր ինքզինք, կարծելով թէ բանտարկեալները փախած են:
ataeva kārārakṣako nidrāto jāgaritvā kārāyā dvārāṇi muktāni dṛṣṭvā bandilokāḥ palāyitā ityanumāya koṣāt khaṅgaṁ bahiḥ kṛtvātmaghātaṁ karttum udyataḥ|
28 Բայց Պօղոս բարձրաձայն գոչեց. «Մի՛ վնասեր դուն քեզի, որովհետեւ բոլորս ալ հոս ենք»:
kintu paulaḥ proccaistamāhūya kathitavān paśya vayaṁ sarvve'trāsmahe, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
29 Ան ալ՝ ճրագ մը ուզելով՝ վազեց ներս, դողալով ինկաւ Պօղոսի եւ Շիղայի առջեւ,
tadā pradīpam ānetum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayoḥ pādeṣu patitavān|
30 ու դուրս բերելով զանոնք՝ ըսաւ. «Տէրե՛ր, ի՞նչ պէտք է ընեմ՝ որ փրկուիմ»:
paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
31 Անոնք ալ ըսին. «Հաւատա՛ Տէր Յիսուս Քրիստոսի, ու պիտի փրկուիս, դուն եւ տունդ»:
paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
32 Ու Տէրոջ խօսքը քարոզեցին անոր եւ բոլոր անոնց՝ որ անոր տան մէջ էին:
tasmai tasya gṛhasthitasarvvalokebhyaśca prabhoḥ kathāṁ kathitavantau|
33 Ինք ալ՝ գիշերուան նոյն ժամուն՝ առաւ զանոնք, լուաց անոնց վէրքերը եւ անմի՛ջապէս մկրտուեցաւ, ինք ու բոլոր իրենները:
tathā rātrestasminneva daṇḍe sa tau gṛhītvā tayoḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvve parijanāśca majjitā abhavan|
34 Ապա իր տունը տանելով զանոնք՝ սեղան դրաւ անոնց առջեւ, եւ ցնծաց ամբողջ ընտանիքով՝ հաւատալով Աստուծոյ:
paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
35 Երբ առտու եղաւ, մեծաւորները յիսնապետներ ղրկեցին եւ ըսին. «Արձակէ՛ այդ մարդիկը»:
dina upasthite tau lokau mocayeti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ preṣitavantaḥ|
36 Բանտապահն ալ հաղորդեց Պօղոսի այդ խօսքերը՝ ըսելով. «Մեծաւորները մարդ ղրկեցին՝ որ արձակուիք. ուստի հիմա դո՛ւրս ելէք ու մեկնեցէ՛ք խաղաղութեամբ»:
tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lokāna preṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalena pratiṣṭhetāṁ|
37 Բայց Պօղոս ըսաւ անոնց. «Թէպէտ չդատապարտուած Հռոմայեցիներ ենք, հրապարակաւ ծեծելով մեզ՝ բանտը նետեցին, եւ հիմա ծածկաբա՞ր կը հանեն մեզ: Ո՛չ այդպէս, հապա իրե՛նք թող գան ու դուրս տանին մեզ»:
kintu paulastān avadat romilokayorāvayoḥ kamapi doṣam na niścitya sarvveṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kṛtvā nayantu|
38 Յիսնապետները մեծաւորներուն հաղորդեցին այս խօսքերը: Անոնք ալ, երբ լսեցին թէ Հռոմայեցի են՝ վախցան, ու եկան, աղաչեցին անոնց,
tadā padātibhiḥ śāsakebhya etadvārttāyāṁ kathitāyāṁ tau romilokāviti kathāṁ śrutvā te bhītāḥ
39 եւ դուրս հանելով՝ կը թախանձէին որ մեկնին այդ քաղաքէն:
santastayoḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kṛtvā nagarāt prasthātuṁ prārthitavantaḥ|
40 Անոնք ալ ելան բանտէն ու մտան Լիդիայի տունը, եւ տեսնելով եղբայրները՝ յորդորեցին զանոնք ու մեկնեցան:
tatastau kārāyā nirgatya ludiyāyā gṛhaṁ gatavantau tatra bhrātṛgaṇaṁ sākṣātkṛtya tān sāntvayitvā tasmāt sthānāt prasthitau|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 16 >