< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 14 >

1 Իկոնիոնի մէջ՝ անոնք միասին մտան Հրեաներուն ժողովարանը, ու ա՛յնպէս խօսեցան՝ որ Հրեաներու եւ Յոյներու մեծ բազմութիւն մը հաւատաց:
tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavō yihūdīyā anyadēśīyalōkāśca vyaśvasan tādr̥śīṁ kathāṁ kathitavantau|
2 Բայց չհնազանդող Հրեաները՝ դրդեցին հեթանոսները, եւ անոնց անձերը չարութեան գրգռեցին եղբայրներուն դէմ:
kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|
3 Իսկ անոնք երկար ժամանակ հոն կենալով՝ համարձակութեամբ կը քարոզէին Տէրոջմով, որ իր շնորհքի խօսքին վկայութիւն կու տար՝ թոյլատրելով որ նշաններ եւ սքանչելիքներ կատարուին անոնց ձեռքով:
ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayō rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣōbhēna pracāryya tau tatra bahudināni samavātiṣṭhētāṁ|
4 Քաղաքին բազմութիւնը բաժնուեցաւ. մաս մը բռնեց Հրեաներուն կողմը, մաս մըն ալ՝ առաքեալներուն:
kintu kiyantō lōkā yihūdīyānāṁ sapakṣāḥ kiyantō lōkāḥ prēritānāṁ sapakṣā jātāḥ, atō nāgarikajananivahamadhyē bhinnavākyatvam abhavat|
5 Երբ հեթանոսներն ու Հրեաները՝ իրենց պետերով՝ յարձակեցան, որ նախատեն եւ քարկոծեն զանոնք,
anyadēśīyā yihūdīyāstēṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|
6 իրենք ալ՝ գիտակցելով՝ փախան Լիկայոնիայի քաղաքները, Լիւստրա ու Դերբէ եւ շրջակայքը,
tau tadvārttāṁ prāpya palāyitvā lukāyaniyādēśasyāntarvvarttilustrādarbbō
7 ու հոն կ՚աւետարանէին:
tatsamīpasthadēśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|
8 Մարդ մը նստած էր Լիւստրայի մէջ՝ անզօր ոտքերով, իր մօր որովայնէն կաղ ծնած, որ բնաւ քալած չէր:
tatrōbhayapādayōścalanaśaktihīnō janmārabhya khañjaḥ kadāpi gamanaṁ nākarōt ētādr̥śa ēkō mānuṣō lustrānagara upaviśya paulasya kathāṁ śrutavān|
9 Ասիկա մտիկ կ՚ընէր Պօղոսի խօսքերը, որ ակնապիշ նայելով անոր ու նշմարելով թէ բուժուելու հաւատք ունի՝
ētasmin samayē paulastamprati dr̥ṣṭiṁ kr̥tvā tasya svāsthyē viśvāsaṁ viditvā prōccaiḥ kathitavān
10 բարձրաձայն ըսաւ. «Ուղի՛ղ կանգնէ ոտքերուդ վրայ»: Ան ալ ցատկեց եւ քալեց:
padbhyāmuttiṣṭhan r̥ju rbhava|tataḥ sa ullamphaṁ kr̥tvā gamanāgamanē kutavān|
11 Երբ բազմութիւնը տեսաւ Պօղոսի ըրածը, բարձրացնելով իրենց ձայնը՝ ըսին լիկայոներէն. «Աստուածները իջած են մեզի՝ մարդոց նմանութեամբ»:
tadā lōkāḥ paulasya tat kāryyaṁ vilōkya lukāyanīyabhāṣayā prōccaiḥ kathāmētāṁ kathitavantaḥ, dēvā manuṣyarūpaṁ dhr̥tvāsmākaṁ samīpam avārōhan|
12 Բառնաբասը կը կոչէին Դիոս, ու Պօղոսը՝ Հերմէս, քանի որ ան էր գլխաւոր խօսողը:
tē barṇabbāṁ yūpitaram avadan paulaśca mukhyō vaktā tasmāt taṁ markuriyam avadan|
13 Իսկ Դիոսի քուրմը՝ որ քաղաքին առջեւ էր, ցուլեր եւ ծաղկեպսակներ բերելով դռներուն քով՝ կ՚ուզէր զոհ մատուցանել բազմութեան հետ:
tasya nagarasya sammukhē sthāpitasya yūpitaravigrahasya yājakō vr̥ṣān puṣpamālāśca dvārasamīpam ānīya lōkaiḥ sarddhaṁ tāvuddiśya samutsr̥jya dātum udyataḥ|
14 Բայց երբ առաքեալները՝ Բառնաբաս ու Պօղոս՝ լսեցին, պատռեցին իրենց հանդերձները եւ դուրս ցատկեցին բազմութեան մէջ՝ աղաղակելով.
tadvārttāṁ śrutvā barṇabbāpaulau svīyavastrāṇi chitvā lōkānāṁ madhyaṁ vēgēna praviśya prōccaiḥ kathitavantau,
15 «Մարդի՛կ, ինչո՞ւ այդ բաները կ՚ընէք: Մե՛նք ալ մարդիկ ենք՝ կիրքերու ենթակայ ձեզի նման, ու կ՚աւետարանենք ձեզի՝ որպէսզի այդ ունայն բաներէն դառնաք ապրող Աստուծոյ, որ ստեղծեց երկինքը, երկիրը, ծովն ու բոլոր անոնց մէջ եղածները:
hē mahēcchāḥ kuta ētādr̥śaṁ karmma kurutha? āvāmapi yuṣmādr̥śau sukhaduḥkhabhōginau manuṣyau, yuyam ētāḥ sarvvā vr̥thākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvvēṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhvē tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|
16 Անցեալ սերունդներուն մէջ ան թոյլատրեց բոլոր ազգերուն՝ որ երթան իրենց ճամբաներէն:
sa īśvaraḥ pūrvvakālē sarvvadēśīyalōkān svasvamārgē calitumanumatiṁ dattavān,
17 Սակայն ինքզինք չթողուց առանց վկայութեան, բարիք ընելով, անձրեւ տալով մեզի երկինքէն, նաեւ պտղաբեր եղանակներ, ու մեր սիրտերը լեցնելով կերակուրներով եւ ուրախութեամբ»:
tathāpi ākāśāt tōyavarṣaṇēna nānāprakāraśasyōtpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadēna ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|
18 Այս բաները ըսելով՝ հազիւ կրցան հանգստացնել բազմութիւնը, որ զոհ չմատուցանէ իրենց:
kintu tādr̥śāyāṁ kathāyāṁ kathitāyāmapi tayōḥ samīpa utsarjanāt lōkanivahaṁ prāyēṇa nivarttayituṁ nāśaknutām|
19 Սակայն Հրեաներ հասան Անտիոքէն եւ Իկոնիոնէն, համոզեցին բազմութիւնը, քարկոծեցին Պօղոսը ու քաղաքէն դուրս քաշկռտեցին՝ կարծելով թէ մեռած է:
āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|
20 Բայց երբ աշակերտները շրջապատեցին զինք՝ կանգնեցաւ, մտաւ քաղաքը, ու հետեւեալ օրը մեկնեցաւ Դերբէ՝ Բառնաբասի հետ:
kintu śiṣyagaṇē tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatparē'hani barṇabbāsahitō darbbīnagaraṁ gatavān|
21 Այդ քաղաքին մէջ աւետարանելէ ու շատերը աշակերտելէ ետք՝ անոնք վերադարձան Լիւստրա, Իկոնիոն եւ Անտիոք,
tatra susaṁvādaṁ pracāryya bahulōkān śiṣyān kr̥tvā tau lustrām ikaniyam āntiyakhiyāñca parāvr̥tya gatau|
22 ամրացնելով աշակերտներուն անձերը եւ յորդորելով՝ որ յարատեւեն հաւատքին մէջ, ըսելով. «Շատ տառապանքով պէտք է մտնենք Աստուծոյ թագաւորութիւնը»:
bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|
23 Երբ երէցներ ձեռնադրեցին անոնց՝ ամէն եկեղեցիի մէջ, ծոմապահութեամբ աղօթելով յանձնեցին զանոնք Տէրոջ՝ որուն հաւատացած էին:
maṇḍalīnāṁ prācīnavargān niyujya prārthanōpavāsau kr̥tvā yatprabhau tē vyaśvasan tasya hastē tān samarpya
24 Եւ անցնելով Պիսիդիայի մէջէն՝ գացին Պամփիւլիա:
pisidiyāmadhyēna pāmphuliyādēśaṁ gatavantau|
25 Պերգէի մէջ ալ Տէրոջ խօսքը քարոզելէ ետք՝ իջան Ատալիա,
paścāt pargānagaraṁ gatvā susaṁvādaṁ pracāryya attāliyānagaraṁ prasthitavantau|
26 անկէ ալ նաւարկեցին դէպի Անտիոք, ուրկէ Աստուծոյ շնորհքին յանձնարարուած էին այն գործին համար՝ որ կատարեցին:
tasmāt samudrapathēna gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagarē dayālōrīśvarasya hastē samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|
27 Երբ եկան, հաւաքելով եկեղեցին՝ պատմեցին ինչ որ Աստուած ըրեր էր իրենց հետ, եւ թէ հաւատքի դուռը բացեր էր հեթանոսներուն:
tatrōpasthāya tannagarasthamaṇḍalīṁ saṁgr̥hya svābhyāma īśvarō yadyat karmmakarōt tathā yēna prakārēṇa bhinnadēśīyalōkān prati viśvāsarūpadvāram amōcayad ētān sarvvavr̥ttāntān tān jñāpitavantau|
28 Ու հոն երկար ժամանակ կեցան աշակերտներուն հետ:
tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 14 >