< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 12 >

1 Այդ ատենները Հերովդէս թագաւորը ձեռք դրաւ եկեղեցիէն ոմանց վրայ՝ չարչարելու համար:
tasmin samayē hērōd‌rājō maṇḍalyāḥ kiyajjanēbhyō duḥkhaṁ dātuṁ prārabhat|
2 Սուրով սպաննեց Յովհաննէսի եղբայրը՝ Յակոբոսը,
viśēṣatō yōhanaḥ sōdaraṁ yākūbaṁ karavālāghātēn hatavān|
3 եւ տեսնելով թէ հաճելի է Հրեաներուն, շարունակելով բռնեց նաեւ Պետրոսը: (Բաղարջակերքի օրերն էին: )
tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4 Երբ ձերբակալեց զայն՝ բանտը դրաւ, ու յանձնեց չորսական զինուորէ բաղկացած չորս ջոկատի՝ որպէսզի պահեն. եւ կը փափաքէր ներկայացնել զայն ժողովուրդին՝ Զատիկէն ետք:
tadā kiṇvaśūnyapūpōtsavasamaya upātiṣṭat; ata utsavē gatē sati lōkānāṁ samakṣaṁ taṁ bahirānēyyāmīti manasi sthirīkr̥tya sa taṁ dhārayitvā rakṣṇārtham yēṣām ēkaikasaṁghē catvārō janāḥ santi tēṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpē taṁ samarpya kārāyāṁ sthāpitavān|
5 Ուստի Պետրոս պահուած էր բանտին մէջ, բայց եկեղեցին ջերմեռանդութեամբ կ՚աղօթէր Աստուծոյ՝ անոր համար:
kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lōkā aviśrāmam īśvarasya samīpē prārthayanta|
6 Երբ Հերովդէս պիտի ներկայացնէր զայն դատարանին, այդ օրուան նախորդ գիշերը՝ Պետրոս կը քնանար երկու զինուորներու մէջտեղ՝ կրկին շղթաներով կապուած. իսկ պահապանները կը պահէին բանտը՝ դրան առջեւ:
anantaraṁ hērōdi taṁ bahirānāyituṁ udyatē sati tasyāṁ rātrau pitarō rakṣakadvayamadhyasthānē śr̥ṅkhaladvayēna baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhē tiṣṭhanatō dvāram arakṣiṣuḥ|
7 Յանկարծ Տէրոջ հրեշտակը անոր վրայ հասաւ, ու լոյս մը փայլեցաւ տան մէջ: Ապա Պետրոսի կողը խթելով՝ արթնցուց զայն եւ ըսաւ. «Կանգնէ՛ շուտով»: Շղթաները վար ինկան անոր ձեռքերէն,
ētasmin samayē paramēśvarasya dūtē samupasthitē kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kr̥tvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśr̥ṅkhaladvayaṁ galat patitaṁ|
8 ու հրեշտակը ըսաւ անոր. «Կապէ՛ գօտիդ ու հագի՛ր հողաթափներդ»: Ան ալ ըրաւ այնպէս: Յետոյ ըսաւ անոր. «Վրա՛դ առ հանդերձդ ու հետեւէ՛ ինծի»:
sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|
9 Ան ալ դուրս ելլելով՝ հետեւեցաւ անոր. բայց չէր գիտեր թէ հրեշտակին կատարածը իրակա՛ն է, հապա կը կարծէր թէ տեսիլք կը տեսնէ:
tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10 Երբ անոնք անցան առաջին ու երկրորդ պահապաններէն, եկան մինչեւ երկաթէ դուռը, որ քաղաքը կը տանէր եւ ինքնիրեն բացուեցաւ անոնց առջեւ: Անկէ դուրս ելլելով՝ փողոց մը անցան, ու հրեշտակը իսկոյն հեռացաւ անկէ:
itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11 Պետրոս ինքնիրեն գալով՝ ըսաւ. «Հի՛մա ճշմա՛րտապէս գիտեմ թէ Տէրը ղրկեց իր հրեշտակը եւ ազատեց զիս Հերովդէսի ձեռքէն ու Հրեաներու ժողովուրդին ամբողջ ակնկալութենէն»:
tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān|
12 Եւ գիտակից ըլլալով՝ գնաց Մարկոս մականուանեալ Յովհաննէսի մօր Մարիամի տունը, ուր շատեր համախմբուած կ՚աղօթէին:
sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|
13 Երբ բախեց տան դուրսի դուռը, Հռովդէ անունով աղախին մը մօտեցաւ՝ մտիկ ընելու:
pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā|
14 Ճանչնալով Պետրոսի ձայնը՝ ուրախութենէն չբացաւ դուռը, հապա ներս վազելով՝ լուր տուաւ թէ Պետրոս կայնած է դրան առջեւ:
tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15 Իսկ անոնք ըսին անոր. «Խելագարա՛ծ ես»: Բայց ինք կը պնդէր թէ այդպէ՛ս է: Անոնք ալ կ՚ըսէին. «Անոր հրեշտա՛կն է»:
tē prāvōcan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamēvaitat|
16 Սակայն Պետրոս կը շարունակէր բախել, ու երբ բացին՝ շշմեցան զինք տեսնելով:
tadā tē kathitavantastarhi tasya dūtō bhavēt|
17 Իսկ ան ձեռքը շարժեց՝ որ անոնք լռեն, ու պատմեց անոնց թէ ի՛նչպէս Տէրը հանեց զինք բանտէն, եւ ըսաւ. «Պատմեցէ՛ք այս բաները Յակոբոսի ու եղբայրներուն»: Յետոյ մեկնեցաւ եւ գնաց ուրիշ տեղ մը:
pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|
18 Երբ առտու եղաւ, մեծ խլրտում կար զինուորներուն մէջ, թէ արդեօք Պետրոս ի՛նչ եղած էր:
tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān|
19 Իսկ Հերովդէս, երբ փնտռեց զայն ու չգտաւ, հարցաքննեց պահապանները եւ հրամայեց որ մեռցուին: Ապա Հրէաստանէն իջաւ Կեսարիա, ու հոն կը կենար:
prabhātē sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhyē mahān kalahō jātaḥ|
20 Հերովդէս չափազանց զայրացած էր Տիւրացիներուն եւ Սիդոնացիներուն դէմ: Անոնք ալ միաբանութեամբ եկան իրեն, ու հաշտութիւն խնդրեցին՝ համոզելով թագաւորին Բղաստոս սենեկապետը. որովհետեւ իրենց երկիրը կը կերակրուէր թագաւորին երկրէն:
hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|
21 Որոշուած օր մը, Հերովդէս՝ հագած թագաւորական տարազը եւ բազմած դատարանը՝ կը ճառախօսէր անոնց:
paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
22 Ամբոխն ալ կ՚աղաղակէր. “Ատիկա Աստուծո՛յ ձայն է, ո՛չ թէ մարդու”:
sōrasīdōnadēśayō rlōkēbhyō hērōdi yuyutsau sati tē sarvva ēkamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragr̥hādhīśaṁ sahāyaṁ kr̥tvā hērōdā sārddhaṁ sandhiṁ prārthayanta yatastasya rājñō dēśēna tēṣāṁ dēśīyānāṁ bharaṇam abhavatṁ
23 Անմի՛ջապէս Տէրոջ հրեշտակը զարկաւ զայն՝ փառքը Աստուծոյ չտալուն համար. ու որդնալից ըլլալով՝ շունչը փչեց:
ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|
24 Իսկ Աստուծոյ խօսքը կ՚աճէր ու կը բազմանար:
tatō lōkā uccaiḥkāraṁ pratyavadan, ēṣa manujaravō na hi, īśvarīyaravaḥ|
25 Բառնաբաս եւ Սօղոս՝ երբ գործադրեցին իրենց յանձնուած սպասարկութիւնը՝ վերադարձան Երուսաղէմէն, իրենց հետ առնելով նաեւ Յովհաննէսը՝ որ Մարկոս մականուանեալ էր:
tadā hērōd īśvarasya sammānaṁ nākarōt; tasmāddhētōḥ paramēśvarasya dūtō haṭhāt taṁ prāharat tēnaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā dēśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇō bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampāditē sati mārkanāmnā vikhyātō yō yōhan taṁ saṅginaṁ kr̥tvā yirūśālamnagarāt pratyāgatau|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 12 >