< ԵՐԿՐՈՐԴ ՏԻՄՈԹԷՈՍ 4 >

1 Ուրեմն կը վկայեմ Աստուծոյ եւ Տէր Յիսուս Քրիստոսի առջեւ, որ պիտի դատէ ողջերն ու մեռելները իր երեւումին եւ թագաւորութեան ատենը.
ii"svarasya gocare ya"sca yii"su. h khrii. s.ta. h sviiyaagamanakaale svaraajatvena jiivataa. m m. rtaanaa nca lokaanaa. m vicaara. m kari. syati tasya gocare. aha. m tvaam ida. m d. r.dham aaj naapayaami|
2 քարոզէ՛ խօսքը, պնդէ՛ ժամանակին թէ անժամանակ, կշտամբէ՛, յանդիմանէ՛, յորդորէ՛ ամբողջ համբերատարութեամբ եւ ուսուցումով:
tva. m vaakya. m gho. saya kaale. akaale cotsuko bhava puur. nayaa sahi. s.nutayaa "sik. sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|
3 Որովհետեւ պիտի գայ ատենը՝ երբ պիտի չհանդուրժեն ողջամիտ վարդապետութեան. հապա՝ իրենց ականջներուն մարմաջով ու ցանկութիւններուն համաձայն վարդապետներ պիտի կուտակեն իրենց համար.
yata etaad. r"sa. h samaya aayaati yasmin lokaa yathaartham upade"sam asahyamaanaa. h kar. naka. n.duuyanavi"si. s.taa bhuutvaa nijaabhilaa. saat "sik. sakaan sa. mgrahii. syanti
4 իրենց ականջները պիտի դարձնեն ճշմարտութենէն, եւ պիտի խոտորին՝ հետեւելով առասպելներու:
satyamataacca "srotraa. ni nivarttya vipathagaamino bhuutvopaakhyaane. su pravartti. syante;
5 Բայց դուն արթո՛ւն եղիր ամէն բանի մէջ, տոկա՛ չարչարանքներու, աւետարանիչի գո՛րծ ըրէ, լմա՛ն կատարէ քու սպասարկութիւնդ.
kintu tva. m sarvvavi. saye prabuddho bhava du. hkhabhoga. m sviikuru susa. mvaadapracaarakasya karmma saadhaya nijaparicaryyaa. m puur. natvena kuru ca|
6 որովհետեւ ես արդէն ընծայուած եմ զոհ ըլլալու, եւ իմ մեկնումիս ատենը հասած է:
mama praa. naanaam utsargo bhavati mama prasthaanakaala"scopaati. s.that|
7 Պայքարեցայ բարի պայքարը, աւարտեցի ընթացքը, պահեցի հաւատքը:
aham uttamayuddha. m k. rtavaan gantavyamaargasyaanta. m yaavad dhaavitavaan vi"svaasa nca rak. sitavaan|
8 Ասկէ ետք վերապահուած է ինծի արդարութեան պսակը, որ Տէրը՝ արդար Դատաւորը՝ պիտի տայ ինծի այն օրը. եւ ո՛չ միայն ինծի, այլ նաեւ բոլոր անոնց՝ որ կը սիրեն անոր երեւումը:
"se. sa. m pu. nyamuku. ta. m madartha. m rak. sita. m vidyate tacca tasmin mahaadine yathaarthavicaarake. na prabhunaa mahya. m daayi. syate kevala. m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk. sante tebhya. h sarvvebhyo. api daayi. syate|
9 Ջանա՛ շուտով գալ ինծի.
tva. m tvarayaa matsamiipam aagantu. m yatasva,
10 որովհետեւ Դեմաս լքեց զիս՝ սիրելով այս ներկայ աշխարհը, ու մեկնեցաւ Թեսաղոնիկէ: Կրէսկէս գնաց Գաղատիա, Տիտոս՝ Դաղմատիա. (aiōn g165)
yato diimaa aihikasa. msaaram iihamaano maa. m parityajya thi. salaniikii. m gatavaan tathaa krii. ski rgaalaatiyaa. m gatavaan tiita"sca daalmaatiyaa. m gatavaan| (aiōn g165)
11 միայն Ղուկաս ինծի հետ է: Ա՛ռ Մարկոսը եւ բե՛ր քեզի հետ, որովհետեւ պիտանի է ինծի՝ սպասարկութեան համար:
kevalo luuko mayaa saarddha. m vidyate| tva. m maarka. m sa"ngina. m k. rtvaagaccha yata. h sa paricaryyayaa mamopakaarii bhavi. syati,
12 Տիւքիկոսը ղրկեցի Եփեսոս:
tukhika ncaaham iphi. sanagara. m pre. sitavaan|
13 Այն վերարկուն, որ ձգեցի Տրովադա՝ Կարպոսի քով, բե՛ր՝ երբ գաս, նաեւ գիրքերը, մա՛նաւանդ մագաղաթները:
yad aacchaadanavastra. m troyaanagare kaarpasya sannidhau mayaa nik. sipta. m tvamaagamanasamaye tat pustakaani ca vi"se. sata"scarmmagranthaan aanaya|
14 Դարբին Աղեքսանդրոսը շատ չարիք ըրաւ ինծի. Տէ՛րը անոր հատուցանէ իր արարքներուն համեմատ:
kaa. msyakaara. h sikandaro mama bahvani. s.ta. m k. rtavaan prabhustasya karmma. naa. m samucitaphala. m dadaatu|
15 Դո՛ւն ալ զգուշացիր անկէ, որովհետեւ մեծապէս ընդդիմացաւ մեր խօսքերուն:
tvamapi tasmaat saavadhaanaasti. s.tha yata. h so. asmaaka. m vaakyaanaam atiiva vipak. so jaata. h|
16 Առաջին անգամ, երբ դատարանին առջեւ կը ջատագովէի զիս, ո՛չ մէկը եկաւ հետս, հապա բոլո՛րն ալ լքեցին զիս. ատիկա յանցանք թող չվերագրուի իրենց:
mama prathamapratyuttarasamaye ko. api mama sahaayo naabhavat sarvve maa. m paryyatyajan taan prati tasya do. sasya ga. nanaa na bhuuyaat;
17 Սակայն Տէ՛րը կայնեցաւ քովս ու զօրացուց զիս, որպէսզի քարոզութիւնը լման ըլլայ իմ միջոցովս եւ բոլոր հեթանոսները լսեն, ու ես ազատեցայ առիւծին երախէն:
kintu prabhu rmama sahaayo. abhavat yathaa ca mayaa gho. sa. naa saadhyeta bhinnajaatiiyaa"sca sarvve susa. mvaada. m "s. r.nuyustathaa mahya. m "saktim adadaat tato. aha. m si. mhasya mukhaad uddh. rta. h|
18 Տէրը պիտի ազատէ զիս ամէն չար գործէ, եւ պիտի փրկէ՝ իր երկնային թագաւորութեան հասցնելով: Իրեն փա՜ռք դարէ դար՝՝: Ամէն: (aiōn g165)
apara. m sarvvasmaad du. skarmmata. h prabhu rmaam uddhari. syati nijasvargiiyaraajya. m netu. m maa. m taarayi. syati ca| tasya dhanyavaada. h sadaakaala. m bhuuyaat| aamen| (aiōn g165)
19 Բարեւէ՛ Պրիսկէն եւ Ակիւղասը, ու Ոնեսիփորոսի ընտանիքը:
tva. m pri. skaam aakkilam anii. sipharasya parijanaa. m"sca namaskuru|
20 Երաստոս մնաց Կորնթոս, իսկ Տրոփիմոսը ձգեցի Միլետոս՝ հիւանդացած:
iraasta. h karinthanagare. ati. s.that traphima"sca pii. ditatvaat miliitanagare mayaa vyahiiyata|
21 Ջանա՛ ձմեռէն առաջ գալ: Եւբուղոս, Պուդէս, Լինոս, Կղօդիա ու բոլոր եղբայրները կը բարեւեն քեզ:
tva. m hemantakaalaat puurvvam aagantu. m yatasva| ubuula. h puudi rliina. h klaudiyaa sarvve bhraatara"sca tvaa. m namaskurvvate|
22 Տէր Յիսուս Քրիստոս քու հոգիիդ հետ: Շնորհքը ձեզի հետ: Ամէն:
prabhu ryii"su. h khrii. s.tastavaatmanaa saha bhuuyaat| yu. smaasvanugraho bhuuyaat| aamen|

< ԵՐԿՐՈՐԴ ՏԻՄՈԹԷՈՍ 4 >