< ԵՐԿՐՈՐԴ ՏԻՄՈԹԷՈՍ 2 >

1 Ուրեմն դո՛ւն, որդեա՛կս, զօրացի՛ր այն շնորհքով՝ որ Քրիստոս Յիսուսի մէջ է,
he mama putra, khrii. s.tayii"suto yo. anugrahastasya balena tva. m balavaan bhava|
2 եւ ինչ որ լսեցիր ինձմէ շատ վկաներով՝ աւանդէ՛ հաւատարիմ մարդոց, որոնք ընդունակ ըլլան սորվեցնել նաեւ ուրիշներուն:
apara. m bahubhi. h saak. sibhi. h pramaa. niik. rtaa. m yaa. m "sik. saa. m "srutavaanasi taa. m vi"svaasye. su parasmai "sik. saadaane nipu. ne. su ca loke. su samarpaya|
3 Չարչարա՛նք կրէ Յիսուս Քրիստոսի բարի զինուորի մը պէս:
tva. m yii"sukhrii. s.tasyottamo yoddheva kle"sa. m sahasva|
4 Ո՛չ մէկ զինուորագրեալ կը կաշկանդուի այս կեանքին գործառնութիւններով, որպէսզի հաճեցնէ իր զօրավարը.
yo yuddha. m karoti sa saa. msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu. m ce. s.tate|
5 եւ մարզիկ մը պսակ չի ստանար, եթէ չմրցի օրինաւոր կերպով:
apara. m yo mallai ryudhyati sa yadi niyamaanusaare. na na yuddhyati tarhi kirii. ta. m na lapsyate|
6 Աշխատող մշակը պէտք է առաջի՛նը ըլլայ՝ պտուղներէն բաժին ստանալու:
apara. m ya. h k. r.siivala. h karmma karoti tena prathamena phalabhaaginaa bhavitavya. m|
7 Հասկցի՛ր ինչ որ կ՚ըսեմ. Տէրը թող տայ քեզի ըմբռնում ամէն բանի մէջ:
mayaa yaducyate tat tvayaa budhyataa. m yata. h prabhustubhya. m sarvvatra buddhi. m daasyati|
8 Յիշէ՛ թէ Դաւիթի զարմէն եղող Յիսուս Քրիստոս՝ մեռելներէն յարութիւն առած է, համաձայն իմ քարոզած աւետարանիս,
mama susa. mvaadasya vacanaanusaaraad daayuudva. m"siiya. m m. rtaga. namadhyaad utthaapita nca yii"su. m khrii. s.ta. m smara|
9 որուն մէջ կը չարչարուիմ չարագործի մը պէս՝ մինչեւ անգամ կապերով. բայց Աստուծոյ խօսքը կապուած չէ:
tatsusa. mvaadakaara. naad aha. m du. skarmmeva bandhanada"saaparyyanta. m kle"sa. m bhu nje kintvii"svarasya vaakyam abaddha. m ti. s.thati|
10 Ուստի կը տոկամ ամէն բանի՝ ընտրեալներուն համար, որպէսզի անոնք ալ հասնին այն փրկութեան՝ որ Քրիստոս Յիսուսի մէջ է՝ յաւիտենական փառքով: (aiōnios g166)
khrii. s.tena yii"sunaa yad anantagauravasahita. m paritraa. na. m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha. m te. saa. m nimitta. m sarvvaa. nyetaani sahe| (aiōnios g166)
11 Այս խօսքը վստահելի է. որովհետեւ եթէ մեռանք անոր հետ, պիտի ապրինք ալ անոր հետ.
aparam e. saa bhaaratii satyaa yadi vaya. m tena saarddha. m mriyaamahe tarhi tena saarddha. m jiivivyaama. h, yadi ca kle"sa. m sahaamahe tarhi tena saarddha. m raajatvamapi kari. syaamahe|
12 եթէ տոկանք, պիտի թագաւորենք ալ անոր հետ: Եթէ ուրանանք զինք, ինք ալ պիտի ուրանայ մեզ.
yadi vaya. m tam ana"ngiikurmmastarhi so. asmaanapyana"ngiikari. syati|
13 եթէ հաւատարիմ չըլլանք՝ ինք հաւատարիմ կը մնայ, չի կրնար ուրանալ ինքզինք:
yadi vaya. m na vi"svaasaamastarhi sa vi"svaasyasti. s.thati yata. h svam apahnotu. m na "saknoti|
14 Յիշեցո՛ւր անոնց այս բաները, Տէրոջ առջեւ վկայելով որ բանակռիւ չընեն, ինչ որ պիտանի չէ, հապա միայն կը կործանէ լսողները:
tvametaani smaarayan te yathaa ni. sphala. m "srot. r.naa. m bhra. m"sajanaka. m vaagyuddha. m na kuryyastathaa prabho. h samak. sa. m d. r.dha. m viniiyaadi"sa|
15 Ջանա՛ դուն քեզ գնահատելի ցոյց տալ Աստուծոյ առջեւ, ըլլալով այնպիսի գործաւոր մը՝ որ պիտի չամչնայ, շիտակ բացատրելով ճշմարտութեան խօսքը:
apara. m tvam ii"svarasya saak. saat sva. m pariik. sitam anindaniiyakarmmakaari. na nca satyamatasya vaakyaanaa. m sadvibhajane nipu. na nca dar"sayitu. m yatasva|
16 Բայց հեռո՛ւ կեցիր սրբապիղծ ունայնաբանութիւններէն, քանի որ անոնք աւելի պիտի յառաջդիմեն ամբարշտութեան մէջ,
kintvapavitraa anarthakakathaa duuriikuru yatastadaalambina uttarottaram adharmme varddhi. syante,
17 եւ անոնց խօսքը պիտի ճարակէ քաղցկեղի պէս: Ասոնցմէ՛ են Հիմենոս եւ Փիղետոս,
te. saa nca vaakya. m galitak. satavat k. sayavarddhako bhavi. syati te. saa. m madhye huminaaya. h philiita"scetinaamaanau dvau janau satyamataad bhra. s.tau jaatau,
18 որոնք վրիպած են ճշմարտութենէն՝ ըսելով թէ մեռելներուն յարութիւնը արդէն եղած է, եւ կը կործանեն ոմանց հաւատքը:
m. rtaanaa. m punarutthiti rvyatiiteti vadantau ke. saa ncid vi"svaasam utpaa. tayata"sca|
19 Սակայն Աստուծոյ հիմը ամուր կը կենայ եւ ունի սա՛ կնիքը. “Տէրը կը ճանչնայ անոնք որ իրն են”, նաեւ. “Ո՛վ որ կ՛արտասանէ Քրիստոսի անունը՝ թող հեռանայ անիրաւութենէ”:
tathaapii"svarasya bhittimuulam acala. m ti. s.thati tasmi. m"sceya. m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya. h ka"scit khrii. s.tanaamak. rt||
20 Մեծ տան մը մէջ կան ո՛չ միայն ոսկիէ ու արծաթէ անօթներ, այլ նաեւ փայտէ եւ հողէ անօթներ: Ոմանք պատիւի համար են, ու ոմանք՝ անպատուութեան համար:
kintu b. rhanniketane kevala suvar. namayaani raupyamayaa. ni ca bhaajanaani vidyanta iti tarhi kaa. s.thamayaani m. r.nmayaanyapi vidyante te. saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti|
21 Ուստի եթէ մէկը մաքրէ ինքզինք ասոնցմէ, պիտի ըլլայ պատիւի անօթ մը՝ սրբացած եւ պիտանի իր Տէրոջ, պատրաստուած ամէն բարի գործի համար:
ato yadi ka"scid etaad. r"sebhya. h sva. m pari. skaroti tarhi sa paavita. m prabho. h kaaryyayogya. m sarvvasatkaaryyaayopayukta. m sammaanaarthaka nca bhaajana. m bhavi. syati|
22 Փախի՛ր նաեւ երիտասարդական ցանկութիւններէն, ու հետամո՛ւտ եղիր արդարութեան, հաւատքի, սիրոյ, խաղաղութեան, անո՛նց հետ՝ որ կը կանչեն Տէրոջ անունը մաքուր սիրտով:
yauvanaavasthaayaa abhilaa. saastvayaa parityajyantaa. m dharmmo vi"svaasa. h prema ye ca "sucimanobhi. h prabhum uddi"sya praarthanaa. m kurvvate tai. h saarddham aikyabhaava"scaite. su tvayaa yatno vidhiiyataa. m|
23 Բայց հրաժարէ՛ յիմար եւ անիմաստ վէճերէն, գիտնալով որ կռիւներ կը ծնին անոնցմէ:
apara. m tvam anarthakaan aj naanaa. m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru|
24 Տէրոջ ծառան պէտք չէ կռուի, հապա՝ ըլլայ հեզահամբոյր բոլորին հանդէպ, սորվեցնելու ընդունակ, անոխակալ,
yata. h prabho rdaasena yuddham akarttavya. m kintu sarvvaan prati "saantena "sik. saadaanecchukena sahi. s.nunaa ca bhavitavya. m, vipak. saa"sca tena namratvena cetitavyaa. h|
25 ընդդիմացողները հեզութեամբ կրթող, որ թերեւս Աստուած ապաշխարութիւն տայ անոնց՝ ճշմարտութիւնը գիտնալու համար,
tathaa k. rte yadii"svara. h satyamatasya j naanaartha. m tebhyo mana. hparivarttanaruupa. m vara. m dadyaat,
26 ու սթափին Չարախօսին թակարդէն, որմէ բռնուած են՝ անոր կամքին ծառայելու:
tarhi te yena "sayataanena nijaabhilaa. sasaadhanaaya dh. rtaastasya jaalaat cetanaa. m praapyoddhaara. m labdhu. m "sak. syanti|

< ԵՐԿՐՈՐԴ ՏԻՄՈԹԷՈՍ 2 >