< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 3 >

1 Վերջապէս, եղբայրնե՛ր, աղօթեցէ՛ք մեզի համար, որպէսզի Տէրոջ խօսքը արագ ընթանայ ու փառաւորուի ամէն տեղ՝ ինչպէս ձեր մէջ,
he bhraatara. h, "se. se vadaami, yuuyam asmabhyamida. m praarthayadhva. m yat prabho rvaakya. m yu. smaaka. m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;
2 եւ մենք ազատինք վատ ու չար մարդոցմէ. որովհետեւ բոլորը հաւատք չունին:
yacca vayam avivecakebhyo du. s.tebhya"sca lokebhyo rak. saa. m praapnuyaama yata. h sarvve. saa. m vi"svaaso na bhavati|
3 Բայց Տէրը հաւատարիմ է. ան պիտի ամրացնէ ձեզ եւ պահէ Չարէն:
kintu prabhu rvi"svaasya. h sa eva yu. smaan sthiriikari. syati du. s.tasya karaad uddhari. syati ca|
4 Ու մենք համոզում ունինք ձեր վրայ Տէրոջմով, թէ ինչ որ պատուիրեցինք ձեզի՝ կ՚ընէք եւ պիտի ընէք ալ:
yuuyam asmaabhi ryad aadi"syadhve tat kurutha kari. syatha ceti vi"svaaso yu. smaanadhi prabhunaasmaaka. m jaayate|
5 Տէրը թող ուղղէ ձեր սիրտերը դէպի Աստուծոյ սէրն ու Քրիստոսի համբերութիւնը:
ii"svarasya premni khrii. s.tasya sahi. s.nutaayaa nca prabhu. h svaya. m yu. smaakam anta. hkara. naani vinayatu|
6 Կը պատուիրենք ձեզի, եղբայրնե՛ր, մեր Տէրոջ՝ Յիսուս Քրիստոսի անունով, որ զգուշանաք ամէն եղբօրմէ՝ որ կ՚ընթանայ անկարգութեամբ, եւ ո՛չ թէ այն աւանդութեան համաձայն՝ որ ընդունեցիք մեզմէ:
he bhraatara. h, asmatprabho ryii"sukhrii. s.tasya naamnaa vaya. m yu. smaan idam aadi"saama. h, asmatto yu. smaabhi ryaa "sik. salambhi taa. m vihaaya ka"scid bhraataa yadyavihitaacaara. m karoti tarhi yuuya. m tasmaat p. rthag bhavata|
7 Որովհետեւ դուք ձեզմէ գիտէք թէ ի՛նչպէս պէտք է նմանիք մեզի. քանի որ մենք անկարգութեամբ չընթացանք ձեր մէջ,
yato vaya. m yu. smaabhi. h katham anukarttavyaastad yuuya. m svaya. m jaaniitha| yu. smaaka. m madhye vayam avihitaacaari. no naabhavaama,
8 ո՛չ ալ ձրի կերանք մէկուն հացը, այլ գիշեր ու ցերեկ կը գործէինք՝ աշխատանքով եւ տաժանքով, ձեզմէ ո՛չ մէկը ծանրաբեռնելու համար:
vinaamuulya. m kasyaapyanna. m naabhu. mjmahi kintu ko. api yad asmaabhi rbhaaragrasto na bhavet tadartha. m "srame. na kle"sena ca divaani"sa. m kaaryyam akurmma|
9 Ո՛չ թէ իրաւունք չունէինք, հապա մենք մեզ տիպար դարձուցինք ձեզի՝ որպէսզի նմանիք մեզի:
atraasmaakam adhikaaro naastiittha. m nahi kintvasmaakam anukara. naaya yu. smaan d. r.s. taanta. m dar"sayitum icchantastad akurmma|
10 Որովհետեւ երբ ձեր քով էինք, սա՛ կը պատուիրէինք ձեզի, թէ “ա՛ն որ չ՚ուզեր գործել, հա՛ց ալ թող չուտէ”:
yato yena kaaryya. m na kriyate tenaahaaro. api na kriyataamiti vaya. m yu. smatsamiipa upasthitikaale. api yu. smaan aadi"saama|
11 Արդարեւ կը լսենք թէ ձեր մէջէն ոմանք կ՚ընթանան անկարգութեամբ, բնա՛ւ չեն գործեր, հապա հետաքրքրամոլ կ՚ըլլան:
yu. smanmadhye. avihitaacaari. na. h ke. api janaa vidyante te ca kaaryyam akurvvanta aalasyam aacarantiityasmaabhi. h "sruuyate|
12 Այդպիսիներուն կը պատուիրենք ու կը յորդորենք մեր Տէրոջմով՝ Յիսուս Քրիստոսով, որ գործեն հանդարտութեամբ եւ ուտեն իրե՛նց հացը:
taad. r"saan lokaan asmataprabho ryii"sukhrii. s.tasya naamnaa vayam idam aadi"saama aaj naapayaama"sca, te "saantabhaavena kaaryya. m kurvvanta. h svakiiyamanna. m bhu njataa. m|
13 Իսկ դո՛ւք, եղբայրնե՛ր, մի՛ ձանձրանաք բարիք գործելէ:
apara. m he bhraatara. h, yuuya. m sadaacara. ne na klaamyata|
14 Եթէ ոեւէ մէկը չհնազանդի այս նամակին մէջ մեր ըսած խօսքին, նշանակեցէ՛ք զայն ու մի՛ յարաբերիք անոր հետ, որպէսզի ամչնայ:
yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa. m na g. rhlaati tarhi yuuya. m ta. m maanu. sa. m lak. sayata tasya sa. msarga. m tyajata ca tena sa trapi. syate|
15 Բայց թշնամի մի՛ համարէք զինք, հապա խրատեցէ՛ք իբր եղբայր:
kintu ta. m na "satru. m manyamaanaa bhraataramiva cetayata|
16 Նոյնինքն խաղաղութեան Տէրը խաղաղութիւն տայ ձեզի, ամէն ատեն եւ ամէն կերպով. Տէրը ձեր բոլորին հետ:
"saantidaataa prabhu. h sarvvatra sarvvathaa yu. smabhya. m "saanti. m deyaat| prabhu ryu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat|
17 Ես՝ Պօղոս, ի՛մ ձեռքովս կը գրեմ այս բարեւը, որ ամէն նամակի մէջ իմ նշանս է. ես ա՛յսպէս կը գրեմ:
namaskaara e. sa paulasya mama kare. na likhito. abhuut sarvvasmin patra etanmama cihnam etaad. r"sairak. sarai rmayaa likhyate|
18 Մեր Տէրոջ՝ Յիսուս Քրիստոսի շնորհքը ձեր բոլորին հետ: Ամէն:
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu bhuuyaat| aamen|

< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 3 >