< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 3 >

1 Վերջապէս, եղբայրնե՛ր, աղօթեցէ՛ք մեզի համար, որպէսզի Տէրոջ խօսքը արագ ընթանայ ու փառաւորուի ամէն տեղ՝ ինչպէս ձեր մէջ,
hē bhrātaraḥ, śēṣē vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabhō rvākyaṁ yuṣmākaṁ madhyē yathā tathaivānyatrāpi pracarēt mānyañca bhavēt;
2 եւ մենք ազատինք վատ ու չար մարդոցմէ. որովհետեւ բոլորը հաւատք չունին:
yacca vayam avivēcakēbhyō duṣṭēbhyaśca lōkēbhyō rakṣāṁ prāpnuyāma yataḥ sarvvēṣāṁ viśvāsō na bhavati|
3 Բայց Տէրը հաւատարիմ է. ան պիտի ամրացնէ ձեզ եւ պահէ Չարէն:
kintu prabhu rviśvāsyaḥ sa ēva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 Ու մենք համոզում ունինք ձեր վրայ Տէրոջմով, թէ ինչ որ պատուիրեցինք ձեզի՝ կ՚ընէք եւ պիտի ընէք ալ:
yūyam asmābhi ryad ādiśyadhvē tat kurutha kariṣyatha cēti viśvāsō yuṣmānadhi prabhunāsmākaṁ jāyatē|
5 Տէրը թող ուղղէ ձեր սիրտերը դէպի Աստուծոյ սէրն ու Քրիստոսի համբերութիւնը:
īśvarasya prēmni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 Կը պատուիրենք ձեզի, եղբայրնե՛ր, մեր Տէրոջ՝ Յիսուս Քրիստոսի անունով, որ զգուշանաք ամէն եղբօրմէ՝ որ կ՚ընթանայ անկարգութեամբ, եւ ո՛չ թէ այն աւանդութեան համաձայն՝ որ ընդունեցիք մեզմէ:
hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|
7 Որովհետեւ դուք ձեզմէ գիտէք թէ ի՛նչպէս պէտք է նմանիք մեզի. քանի որ մենք անկարգութեամբ չընթացանք ձեր մէջ,
yatō vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhyē vayam avihitācāriṇō nābhavāma,
8 ո՛չ ալ ձրի կերանք մէկուն հացը, այլ գիշեր ու ցերեկ կը գործէինք՝ աշխատանքով եւ տաժանքով, ձեզմէ ո՛չ մէկը ծանրաբեռնելու համար:
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu kō'pi yad asmābhi rbhāragrastō na bhavēt tadarthaṁ śramēṇa klēśēna ca divāniśaṁ kāryyam akurmma|
9 Ո՛չ թէ իրաւունք չունէինք, հապա մենք մեզ տիպար դարձուցինք ձեզի՝ որպէսզի նմանիք մեզի:
atrāsmākam adhikārō nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dr̥ṣṭāntaṁ darśayitum icchantastad akurmma|
10 Որովհետեւ երբ ձեր քով էինք, սա՛ կը պատուիրէինք ձեզի, թէ “ա՛ն որ չ՚ուզեր գործել, հա՛ց ալ թող չուտէ”:
yatō yēna kāryyaṁ na kriyatē tēnāhārō'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikālē'pi yuṣmān ādiśāma|
11 Արդարեւ կը լսենք թէ ձեր մէջէն ոմանք կ՚ընթանան անկարգութեամբ, բնա՛ւ չեն գործեր, հապա հետաքրքրամոլ կ՚ըլլան:
yuṣmanmadhyē 'vihitācāriṇaḥ kē'pi janā vidyantē tē ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyatē|
12 Այդպիսիներուն կը պատուիրենք ու կը յորդորենք մեր Տէրոջմով՝ Յիսուս Քրիստոսով, որ գործեն հանդարտութեամբ եւ ուտեն իրե՛նց հացը:
tādr̥śān lōkān asmataprabhō ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, tē śāntabhāvēna kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 Իսկ դո՛ւք, եղբայրնե՛ր, մի՛ ձանձրանաք բարիք գործելէ:
aparaṁ hē bhrātaraḥ, yūyaṁ sadācaraṇē na klāmyata|
14 Եթէ ոեւէ մէկը չհնազանդի այս նամակին մէջ մեր ըսած խօսքին, նշանակեցէ՛ք զայն ու մի՛ յարաբերիք անոր հետ, որպէսզի ամչնայ:
yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|
15 Բայց թշնամի մի՛ համարէք զինք, հապա խրատեցէ՛ք իբր եղբայր:
kintu taṁ na śatruṁ manyamānā bhrātaramiva cētayata|
16 Նոյնինքն խաղաղութեան Տէրը խաղաղութիւն տայ ձեզի, ամէն ատեն եւ ամէն կերպով. Տէրը ձեր բոլորին հետ:
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ dēyāt| prabhu ryuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt|
17 Ես՝ Պօղոս, ի՛մ ձեռքովս կը գրեմ այս բարեւը, որ ամէն նամակի մէջ իմ նշանս է. ես ա՛յսպէս կը գրեմ:
namaskāra ēṣa paulasya mama karēṇa likhitō'bhūt sarvvasmin patra ētanmama cihnam ētādr̥śairakṣarai rmayā likhyatē|
18 Մեր Տէրոջ՝ Յիսուս Քրիստոսի շնորհքը ձեր բոլորին հետ: Ամէն:
asmākaṁ prabhō ryīśukhrīṣṭasyānugrahaḥ sarvvēṣu yuṣmāsu bhūyāt| āmēn|

< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 3 >