< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 2 >

1 Կը թախանձե՛նք ձեզի, եղբայրնե՛ր, մեր Տէրոջ՝ Յիսուս Քրիստոսի գալուստին եւ անոր քով մեր հաւաքուելուն մասին,
he bhraatara. h, asmaaka. m prabho ryii"sukhrii. s.tasyaagamana. m tasya samiipe. asmaaka. m sa. msthiti ncaadhi vaya. m yu. smaan ida. m praarthayaamahe,
2 որ շուտով չսարսիք ձեր միտքին մէջ, ու չվրդովիք՝ ո՛չ հոգիով, ո՛չ խօսքով, ո՛չ ալ նամակով մը՝ իբր թէ մեզմէ գրուած, որպէս թէ Քրիստոսի օրը եկած հասած ըլլայ:
prabhestad dina. m praaye. nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre. na vaasmaakam aade"sa. m kalpayan yu. smaan gadati tarhi yuuya. m tena ca ncalamanasa udvignaa"sca na bhavata|
3 Ո՛չ մէկը թող խաբէ ձեզ որեւէ կերպով. որովհետեւ այդ օրը պիտի չգայ՝ եթէ նախ չգայ ուխտադրժումը ու չյայտնուի մեղքի մարդը, կորուստի որդին,
kenaapi prakaare. na ko. api yu. smaan na va ncayatu yatastasmaad dinaat puurvva. m dharmmalopenopasyaatavya. m,
4 որ պիտի հակառակի եւ պանծացնէ ինքզինք ամէն բանէ վեր՝ որ Աստուած կը կոչուի կամ կը պաշտուի. մինչեւ անգամ պիտի բազմի Աստուծոյ տաճարին մէջ՝ ներկայացնելով ինքզինք իբր Աստուած:
ya"sca jano vipak. sataa. m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna. msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek. syati ca tena vinaa"sapaatre. na paapapuru. se. nodetavya. m|
5 Չէ՞ք յիշեր թէ երբ տակաւին ձեր քով էի, կ՚ըսէի ձեզի այս բաները:
yadaaha. m yu. smaaka. m sannidhaavaasa. m tadaaniim etad akathayamiti yuuya. m ki. m na smaratha?
6 Եւ հիմա դուք ձեզմէ գիտէք թէ ի՛նչը կը զսպէ՝ որ ինք յայտնուի իր ատենին:
saamprata. m sa yena nivaaryyate tad yuuya. m jaaniitha, kintu svasamaye tenodetavya. m|
7 Որովհետեւ անօրէնութեան խորհուրդը արդէն կը ներգործէ. բայց ա՛ն որ հիմա կը զսպէ, պիտի զսպէ՝ մինչեւ որ ինք վերցուի մէջտեղէն:
vidharmmasya niguu. dho gu. na idaaniimapi phalati kintu yasta. m nivaarayati so. adyaapi duuriik. rto naabhavat|
8 Ա՛յն ատեն պիտի յայտնուի այդ անօրէնը, որ Տէր (Յիսուս) պիտի սպառէ իր բերանին շունչով եւ պիտի ոչնչացնէ իր գալուստին փայլով:
tasmin duuriik. rte sa vidharmmyude. syati kintu prabhu ryii"su. h svamukhapavanena ta. m vidhva. msayi. syati nijopasthitestejasaa vinaa"sayi. syati ca|
9 Անօրէնը պիտի գայ Սատանային ներգործութեամբ՝ ամէն տեսակ հրաշքներով, նշաններով ու սուտ սքանչելիքներով,
"sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa. m madhye sarvvavidhaa. h paraakramaa bhramikaa aa"scaryyakriyaa lak. sa. naanyadharmmajaataa sarvvavidhaprataara. naa ca tasyopasthite. h phala. m bhavi. syati;
10 եւ անիրաւութեան ամբողջ խաբէութեամբ, անոնց համար՝ որ կը կորսուին, քանի որ անոնք չընդունեցին ճշմարտութեան սէրը՝ որպէսզի փրկուին:
yato hetoste paritraa. napraaptaye satyadharmmasyaanuraaga. m na g. rhiitavantastasmaat kaara. naad
11 Այս պատճառով Աստուած ալ պիտի ղրկէ անոնց ազդեցիկ մոլորութիւն մը՝ որ հաւատան ստութեան,
ii"svare. na taan prati bhraantikaramaayaayaa. m pre. sitaayaa. m te m. r.saavaakye vi"svasi. syanti|
12 որպէսզի դատապարտուին բոլոր անոնք՝ որ չհաւատացին ճշմարտութեան, հապա յօժարեցան անիրաւութեան:
yato yaavanto maanavaa. h satyadharmme na vi"svasyaadharmme. na tu. syanti tai. h sarvvai rda. n.dabhaajanai rbhavitavya. m|
13 Բայց մենք պարտական ենք ամէն ատեն շնորհակալ ըլլալ Աստուծմէ՝ ձեզի համար, Տէրոջմէն սիրուած եղբայրնե՛ր, քանի որ Աստուած սկիզբէն ընտրեց ձեզ փրկութեան համար՝ Հոգիին սրբացումով եւ ճշմարտութեան հաւատքով,
he prabho. h priyaa bhraatara. h, yu. smaaka. m k. rta ii"svarasya dhanyavaado. asmaabhi. h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana. h paavanena satyadharmme vi"svaasena ca paritraa. naartha. m yu. smaan variitavaan
14 որուն կանչեց ձեզ մեր աւետարանով, որպէսզի տիրանաք մեր Տէրոջ՝ Յիսուս Քրիստոսի փառքին:
tadartha ncaasmaabhi rgho. sitena susa. mvaadena yu. smaan aahuuyaasmaaka. m prabho ryii"sukhrii. s.tasya tejaso. adhikaari. na. h kari. syati|
15 Ուրեմն, եղբայրնե՛ր, հաստատո՛ւն կեցէք, ու պահեցէ՛ք այն աւանդութիւնները՝ որ սորվեցաք կա՛մ խօսքով, կա՛մ մեր նամակով:
ato he bhraatara. h yuuyam asmaaka. m vaakyai. h patrai"sca yaa. m "sik. saa. m labdhavantastaa. m k. rtsnaa. m "sik. saa. m dhaarayanta. h susthiraa bhavata|
16 Եւ մեր Տէրը՝ նոյնինքն Յիսուս Քրիստոս, ու մեր Հայրը՝ Աստուած, որ սիրեց մեզ եւ տուաւ մեզի յաւիտենական մխիթարութիւն ու բարի յոյս՝ շնորհքով, (aiōnios g166)
asmaaka. m prabhu ryii"sukhrii. s.tastaata ii"svara"scaarthato yo yu. smaasu prema k. rtavaan nityaa nca saantvanaam anugrahe. nottamapratyaa"saa nca yu. smabhya. m dattavaan (aiōnios g166)
17 թող մխիթարեն ձեր սիրտերը եւ ամրացնեն ձեզ ամէն բարի խօսքի ու գործի մէջ:
sa svaya. m yu. smaakam anta. hkara. naani saantvayatu sarvvasmin sadvaakye satkarmma. ni ca susthiriikarotu ca|

< ԵՐԿՐՈՐԴ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 2 >