< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 5 >

1 Արդարեւ գիտենք թէ եթէ մեր վրանի նման երկրային տունը քակուի, շինուածք մը ունինք Աստուծմէ, անձեռակերտ յաւիտենական տուն մը՝ երկինքի մէջ. (aiōnios g166)
aparam asmaakam etasmin paarthive duu. syaruupe ve"smani jiir. ne satii"svare. na nirmmitam akarak. rtam asmaakam anantakaalasthaayi ve"smaika. m svarge vidyata iti vaya. m jaaniima. h| (aiōnios g166)
2 եւ ի՛րապէս ասոր մէջ կը հառաչենք՝ տենչալով հագնիլ մեր երկնաւոր բնակութիւնը.
yato hetoretasmin ve"smani ti. s.thanto vaya. m ta. m svargiiya. m vaasa. m paridhaatum aakaa"nk. syamaa. naa ni. h"svasaama. h|
3 սակայն երբ զայն հագնինք՝ մերկ չգտնուինք:
tathaapiidaaniimapi vaya. m tena na nagnaa. h kintu parihitavasanaa manyaamahe|
4 Որովհետեւ մենք՝ որ այս վրանին տակն ենք, ծանրութեան տակ կը հառաչենք. ո՛չ թէ կ՚ուզենք հանուիլ, հապա՝ հագնիլ զայն ասոր վրայ, որպէսզի մահկանացութիւնը ընկղմի կեանքին մէջ:
etasmin duu. sye ti. s.thanato vaya. m kli"syamaanaa ni. h"svasaama. h, yato vaya. m vaasa. m tyaktum icchaamastannahi kintu ta. m dvitiiya. m vaasa. m paridhaatum icchaama. h, yatastathaa k. rte jiivanena martya. m grasi. syate|
5 Ուրեմն ա՛ն՝ որ պատրաստեց մեզ այդ նոյն բանին համար՝ Աստուա՛ծ է, որ նաեւ տուաւ մեզի Հոգիին գրաւականը:
etadartha. m vaya. m yena s. r.s. taa. h sa ii"svara eva sa caasmabhya. m satya"nkaarasya pa. nasvaruupam aatmaana. m dattavaan|
6 Ուստի ամէն ատեն վստահութիւն ունինք, գիտնալով թէ մինչ մարմինի մէջ ենք՝ հեռու ենք Տէրոջմէն.
ataeva vaya. m sarvvadotsukaa bhavaama. h ki nca "sariire yaavad asmaabhi rnyu. syate taavat prabhuto duure pro. syata iti jaaniima. h,
7 (որովհետեւ հաւատքո՛վ կ՚ընթանանք, եւ ո՛չ թէ տեսողութեամբ.)
yato vaya. m d. r.s. timaarge na caraama. h kintu vi"svaasamaarge|
8 վստահութիւն ունինք, եւ առաւելապէս կ՚ուզենք հեռանալ մարմինէն ու մօտ ըլլալ Տէրոջ:
apara nca "sariiraad duure pravastu. m prabho. h sannidhau nivastu ncaakaa"nk. syamaa. naa utsukaa bhavaama. h|
9 Ուստի պատիւ կը համարենք ընդունելի ըլլալ անոր, մօտ թէ հեռու:
tasmaadeva kaara. naad vaya. m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu. m yataamahe|
10 Որովհետեւ պէտք է որ բոլորս ալ ներկայանանք Քրիստոսի դատարանին առջեւ, որպէսզի իւրաքանչիւրը ստանայ այն բաներուն համեմատ՝ որ իր մարմինին մէջ եղած ատեն ըրած է, բարի կամ չար:
yasmaat "sariiraavasthaayaam ekaikena k. rtaanaa. m karmma. naa. m "subhaa"subhaphalapraaptaye sarvvaismaabhi. h khrii. s.tasya vicaaraasanasammukha upasthaatavya. m|
11 Ուրեմն՝ գիտնալով Տէրոջ վախը՝ կը համոզենք մարդիկ. սակայն մենք բացայայտ ենք Աստուծոյ առջեւ, եւ կը յուսամ թէ բացայայտ ենք նաեւ ձեր խղճմտանքին մէջ:
ataeva prabho rbhayaanakatva. m vij naaya vaya. m manujaan anunayaama. h ki nce"svarasya gocare saprakaa"saa bhavaama. h, yu. smaaka. m sa. mvedagocare. api saprakaa"saa bhavaama ityaa"sa. msaamahe|
12 Որովհետեւ մենք մեզ դարձեալ չենք յանձնարարեր ձեզի, հապա առիթ կու տանք ձեզի՝ մեզմով պարծենալու. որպէսզի բան մը ունենաք պատասխանելու անոնց՝ որ կը պարծենան երեւոյթով, եւ ո՛չ թէ սիրտով:
anena vaya. m yu. smaaka. m sannidhau puna. h svaan pra"sa. msaama iti nahi kintu ye mano vinaa mukhai. h "slaaghante tebhya. h pratyuttaradaanaaya yuuya. m yathaasmaabhi. h "slaaghitu. m "saknutha taad. r"sam upaaya. m yu. smabhya. m vitaraama. h|
13 Քանի որ եթէ ցնորած ենք՝ ատիկա Աստուծոյ համար է, ու եթէ խոհեմ ենք՝ ատիկա ձեզի համար է:
yadi vaya. m hataj naanaa bhavaamastarhi tad ii"svaraarthaka. m yadi ca saj naanaa bhavaamastarhi tad yu. smadarthaka. m|
14 Որովհետեւ Քրիստոսի սէրը կը պարտադրէ մեզ, ու մեր դատումը սա՛ է, թէ եթէ մէկը մեռաւ բոլորին համար, ուրեմն բոլորն ալ մեռան:
vaya. m khrii. s.tasya premnaa samaak. r.syaamahe yata. h sarvve. saa. m vinimayena yadyeko jano. amriyata tarhi te sarvve m. rtaa ityaasmaabhi rbudhyate|
15 Ան բոլորին համար մեռաւ, որպէսզի ապրողները այլեւս չապրին իրենք իրենց համար, հապա անո՛ր համար՝ որ մեռաւ իրենց համար, եւ յարութիւն առաւ:
apara nca ye jiivanti te yat svaartha. m na jiivanti kintu te. saa. m k. rte yo jano m. rta. h punarutthaapita"sca tamuddi"sya yat jiivanti tadarthameva sa sarvve. saa. m k. rte m. rtavaan|
16 Հետեւաբար ասկէ ետք մենք ո՛չ մէկը կը ճանչնանք մարմինով. թէպէտ Քրիստոսը ճանչցանք մարմինով, հիմա ա՛լ այնպէս չենք ճանչնար:
ato hetorita. h para. m ko. apyasmaabhi rjaatito na pratij naatavya. h|yadyapi puurvva. m khrii. s.to jaatito. asmaabhi. h pratij naatastathaapiidaanii. m jaatita. h puna rna pratij naayate|
17 Ուրեմն եթէ մէկը Քրիստոսի մէջ է, ան նոր արարած մըն է. նախկին բաները անցան, եւ ահա՛ ամէն բան նոր եղաւ:
kenacit khrii. s.ta aa"srite nuutanaa s. r.s. ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|
18 Եւ ամէն բան Աստուծմէ է, որ հաշտեցուց մեզ իրեն հետ՝ Յիսուս Քրիստոսի միջոցով, ու տուաւ մեզի հաշտութեան սպասարկութիւնը.
sarvva ncaitad ii"svarasya karmma yato yii"sukhrii. s.tena sa evaasmaan svena saarddha. m sa. mhitavaan sandhaanasambandhiiyaa. m paricaryyaam asmaasu samarpitavaa. m"sca|
19 այսինքն Աստուած էր, որ Քրիստոսով հաշտեցուց աշխարհը իրեն հետ՝ անոնց յանցանքները չվերագրելով իրենց, ու յանձնեց մեզի հաշտութեան խօսքը:
yata. h ii"svara. h khrii. s.tam adhi. s.thaaya jagato janaanaam aagaa. msi te. saam. r.namiva na ga. nayan svena saarddha. m taan sa. mhitavaan sandhivaarttaam asmaasu samarpitavaa. m"sca|
20 Ուրեմն մենք դեսպաններ ենք Քրիստոսի համար, որպէս թէ Աստուած կ՚աղաչէր ձեզի մեր միջոցով. կ՚աղերսենք ձեզի Քրիստոսի կողմէն, հաշտուեցէ՛ք Աստուծոյ հետ:
ato vaya. m khrii. s.tasya vinimayena dautya. m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu. smaan yaayaacyate tata. h khrii. s.tasya vinimayena vaya. m yu. smaan praarthayaamahe yuuyamii"svare. na sandhatta|
21 Որովհետեւ Աստուած մեզի համար մեղաւոր համարեց՝՝ ա՛ն՝ որ մեղք չէր գիտեր, որպէսզի մենք Աստուծոյ արդարութիւնը ըլլանք անով:
yato vaya. m tena yad ii"svariiyapu. nya. m bhavaamastadartha. m paapena saha yasya j naateya. m naasiit sa eva tenaasmaaka. m vinimayena paapa. h k. rta. h|

< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 5 >