< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 2 >

1
apara ncaaha. m puna. h "sokaaya yu. smatsannidhi. m na gami. syaamiiti manasi niracai. sa. m|
2 Որովհետեւ եթէ ես տրտմեցնեմ ձեզ, ա՛լ ո՞վ է որ պիտի ուրախացնէ զիս, եթէ ոչ ան՝ որ տրտմեցաւ ինձմէ:
yasmaad aha. m yadi yu. smaan "sokayuktaan karomi tarhi mayaa ya. h "sokayuktiik. rtasta. m vinaa kenaapare. naaha. m har. sayi. sye?
3 Ասիկա գրեցի, որ երբ գամ՝ տրտմութիւն մը չկրեմ անոնցմէ՝ որ պէտք է ուրախացնեն զիս. քանի որ ձեր բոլորին մասին համոզուած եմ թէ իմ ուրախութիւնս ձեր բոլորինն է:
mama yo har. sa. h sa yu. smaaka. m sarvve. saa. m har. sa eveti ni"scita. m mayaabodhi; ataeva yairaha. m har. sayitavyastai rmadupasthitisamaye yanmama "soko na jaayeta tadarthameva yu. smabhyam etaad. r"sa. m patra. m mayaa likhita. m|
4 Որովհետեւ շատ տառապանքի մէջ եւ սիրտի կսկիծով գրեցի ձեզի՝ շատ արցունքով. ո՛չ թէ՝ որպէսզի տրտմիք, հապա գիտնաք այն յորդառատ սէ՛րը՝ որ ունիմ ձեզի հանդէպ:
vastutastu bahukle"sasya mana. hpii. daayaa"sca samaye. aha. m bahva"srupaatena patrameka. m likhitavaan yu. smaaka. m "sokaartha. m tannahi kintu yu. smaasu madiiyapremabaahulyasya j naapanaartha. m|
5 Իսկ եթէ մէկը տրտմեցուց, ո՛չ թէ տրտմեցուց զիս, հապա մասամբ (որպէսզի չծանրաբեռնեմ) ձեզ բոլորդ՝՝:
yenaaha. m "sokayuktiik. rtastena kevalamaha. m "sokayuktiik. rtastannahi kintva. m"sato yuuya. m sarvve. api yato. ahamatra kasmi. m"scid do. samaaropayitu. m necchaami|
6 Բաւական է այդպիսի մարդուն այն պատիժը՝ որ տրուեցաւ շատերէ:
bahuunaa. m yat tarjjana. m tena janenaalambhi tat tadartha. m pracura. m|
7 Հետեւաբար՝ ընդհակառակը՝ պէտք է փոխարէնը ներել անոր ու մխիթարել զայն, որպէսզի այնպիսին չյուսալքուի չափազանց տրտմութենէն:
ata. h sa du. hkhasaagare yanna nimajjati tadartha. m yu. smaabhi. h sa k. santavya. h saantvayitavya"sca|
8 Ուստի կ՚աղաչե՛մ ձեզի, որ անոր հանդէպ վաւերացնէք ձեր սէրը.
iti heto. h prarthaye. aha. m yu. smaabhistasmin dayaa kriyataa. m|
9 (քանի որ սա՛ նպատակով ալ գրեցի, որպէսզի ձեզ փորձելով գիտնամ թէ ամէն բանի մէջ հնազա՛նդ էք:
yuuya. m sarvvakarmma. ni mamaade"sa. m g. rhliitha na veti pariik. situm aha. m yu. smaan prati likhitavaan|
10 Անո՛ր՝ որուն դուք որեւէ բան ներէք, ե՛ս ալ կը ներեմ. որովհետեւ եթէ որեւէ բան ներած եմ, ձե՛ր պատճառով անոր ներած եմ՝ Քրիստոսի անձով.)
yasya yo do. so yu. smaabhi. h k. samyate tasya sa do. so mayaapi k. samyate ya"sca do. so mayaa k. samyate sa yu. smaaka. m k. rte khrii. s.tasya saak. saat k. samyate|
11 որպէսզի Սատանան մեզ չկեղեքէ, քանի որ չենք անգիտանար անոր դիտաւորութիւնները:
"sayataana. h kalpanaasmaabhiraj naataa nahi, ato vaya. m yat tena na va ncyaamahe tadartham asmaabhi. h saavadhaanai rbhavitavya. m|
12 Ուրեմն երբ հասայ Տրովադա՝ Քրիստոսի աւետարանը քարոզելու, թէպէտ Տէրը դուռ մը բացած էր ինծի,
apara nca khrii. s.tasya susa. mvaadagho. sa. naartha. m mayi troyaanagaramaagate prabho. h karmma. ne ca madartha. m dvaare mukte
13 անդորրութիւն չունեցայ հոգիիս մէջ, որովհետեւ հոն չգտայ եղբայրս՝ Տիտոսը. հապա հրաժեշտ առնելով անոնցմէ՝ մեկնեցայ Մակեդոնիա:
satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana. h kaapi "saanti rna babhuuva, tasmaad aha. m taan visarjjana. m yaacitvaa maakidaniyaade"sa. m gantu. m prasthaanam akarava. m|
14 Շնորհակալութի՛ւն Աստուծոյ, որ ամէն ատեն մեզի յաղթութիւն կը պատճառէ Քրիստոսով, ու զինք ճանչնալուն հոտը մեզմով կը յայտնաբերէ ամէն տեղ:
ya ii"svara. h sarvvadaa khrii. s.tenaasmaan jayina. h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha. m prakaa"sayati sa dhanya. h|
15 Որովհետեւ մենք՝ Աստուծոյ համար՝ Քրիստոսի անոյշ հոտն ենք, թէ՛ փրկուածներուն եւ թէ կորսուողներուն մէջ:
yasmaad ye traa. na. m lapsyante ye ca vinaa"sa. m gami. syanti taan prati vayam ii"svare. na khrii. s.tasya saugandhya. m bhavaama. h|
16 Ոմանց՝ մահուան հոտ դէպի մահ, ոմանց ալ՝ կեանքի հոտ դէպի կեանք: Եւ ո՞վ ընդունակ է ընելու այս բաները:
vayam eke. saa. m m. rtyave m. rtyugandhaa apare. saa nca jiivanaaya jiivanagandhaa bhavaama. h, kintvetaad. r"sakarmmasaadhane ka. h samartho. asti?
17 Քանի որ մենք շատերուն պէս չենք, որոնք կը խարդախեն Աստուծոյ խօսքը. հապա անկեղծութեա՛մբ, Աստուծմէ ղրկուած եւ Աստուծոյ առջեւ կը խօսինք՝ Քրիստոսով:
anye bahavo lokaa yadvad ii"svarasya vaakya. m m. r.saa"sik. sayaa mi"srayanti vaya. m tadvat tanna mi"srayanta. h saralabhaavene"svarasya saak. saad ii"svarasyaade"saat khrii. s.tena kathaa. m bhaa. saamahe|

< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 2 >