< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 1 >

1 Պօղոս՝ Յիսուս Քրիստոսի առաքեալ մեր Փրկիչ Աստուծոյ եւ մեր յոյսը եղող Քրիստոս Յիսուսի՝՝ հրամանով,
asmaaka. m traa. nakartturii"svarasyaasmaaka. m pratyaa"saabhuume. h prabho ryii"sukhrii. s.tasya caaj naanusaarato yii"sukhrii. s.tasya prerita. h paula. h svakiiya. m satya. m dharmmaputra. m tiimathiya. m prati patra. m likhati|
2 Տիմոթէոսի՝ հաւատքով հարազատ զաւակիս. շնորհք, ողորմութիւն ու խաղաղութիւն Աստուծմէ՝ մեր Հօրմէն, եւ Քրիստոս Յիսուսէ՝ մեր Տէրոջմէն:
asmaaka. m taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi anugraha. m dayaa. m "saanti nca kuryyaastaa. m|
3 Քեզի աղաչեցի որ Եփեսոս մնաս, երբ ես Մակեդոնիա կ՚երթայի, որպէսզի պատուիրես ոմանց՝ ուրիշ կերպով չսորվեցնել,
maakidaniyaade"se mama gamanakaale tvam iphi. sanagare ti. s.than itara"sik. saa na grahiitavyaa, anante. suupaakhyaane. su va. m"saavali. su ca yu. smaabhi rmano na nive"sitavyam
4 ո՛չ ալ ուշադրութիւն դարձնել առասպելներու եւ անվերջանալի ազգաբանութիւններու, որոնք կը պատճառեն վէճեր՝ փոխանակ Աստուծոյ հաճելի շինութեան, որ կ՚ըլլայ հաւատքով:
iti kaa. m"scit lokaan yad upadi"seretat mayaadi. s.to. abhava. h, yata. h sarvvairetai rvi"svaasayukte"svariiyani. s.thaa na jaayate kintu vivaado jaayate|
5 Իսկ պատուէրին վախճանը սէրն է՝ բխած սուրբ սիրտէ, բարի խղճմտանքէ եւ անկեղծ հաւատքէ:
upade"sasya tvabhipreta. m phala. m nirmmalaanta. hkara. nena satsa. mvedena ni. skapa. tavi"svaasena ca yukta. m prema|
6 Ասոնցմէ վրիպելով՝ ոմանք խոտորեցան փուճ խօսքերու մէջ.
kecit janaa"sca sarvvaa. nyetaani vihaaya nirarthakakathaanaam anugamanena vipathagaamino. abhavan,
7 կ՚ուզեն Օրէնքի վարդապետ ըլլալ, բայց չեն հասկնար ո՛չ ինչ որ կը խօսին, ո՛չ ալ այն բաները՝ որոնց վրայ կը պնդեն:
yad bhaa. sante yacca ni"scinvanti tanna budhyamaanaa vyavasthopade. s.taaro bhavitum icchanti|
8 Սակայն գիտենք թէ Օրէնքը լաւ է, եթէ մէկը գործածէ զայն օրինաւոր կերպով,
saa vyavasthaa yadi yogyaruupe. na g. rhyate tarhyuttamaa bhavatiiti vaya. m jaaniima. h|
9 սա՛ գիտնալով թէ Օրէնքը տրուած է ո՛չ թէ արդարներուն համար, հապա՝ անօրէններուն եւ ըմբոստներուն, ամբարիշտներուն ու մեղաւորներուն, անսուրբերուն եւ սրբապիղծներուն, հայր զարնողներուն, մայր զարնողներուն, մարդասպաններուն,
apara. m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko. avaadhyo du. s.ta. h paapi. s.tho. apavitro. a"suci. h pit. rhantaa maat. rhantaa narahantaa
10 պոռնկողներուն, արուագէտներուն, մարդ գողցողներուն, ստախօսներուն, երդմնազանցներուն, եւ ուրիշ որեւէ բանի համար՝ որ հակառակ է ողջամիտ վարդապետութեան,
ve"syaagaamii pu. mmaithunii manu. syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve. saamete. saa. m viruddhaa,
11 համաձայն երանելի Աստուծոյ փառաւոր աւետարանին՝ որ վստահուեցաւ ինծի:
tathaa saccidaanande"svarasya yo vibhavayukta. h susa. mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita. m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi. naa j naatavya. m|
12 Շնորհապարտ եմ զիս զօրացնող Քրիստոս Յիսուսի՝ մեր Տէրոջ, քանի որ հաւատարիմ համարեց զիս ու դրաւ այս սպասարկութեան մէջ:
mahya. m "saktidaataa yo. asmaaka. m prabhu. h khrii. s.tayii"sustamaha. m dhanya. m vadaami|
13 Նախապէս հայհոյիչ էի, հալածող եւ նախատող. բայց ողորմութիւն գտայ, որովհետեւ անգիտանալով ըրի՝ անհաւատութեան մէջ.
yata. h puraa nindaka upadraavii hi. msaka"sca bhuutvaapyaha. m tena vi"svaasyo. amanye paricaarakatve nyayujye ca| tad avi"svaasaacara. nam aj naanena mayaa k. rtamiti hetoraha. m tenaanukampito. abhava. m|
14 եւ մեր Տէրոջ շնորհքը յորդեցաւ ինծի հանդէպ՝ հաւատքով ու սիրով, որ Քրիստոս Յիսուսով է:
apara. m khrii. s.te yii"sau vi"svaasapremabhyaa. m sahito. asmatprabhoranugraho. atiiva pracuro. abhat|
15 Սա՛ վստահելի եւ բոլորովին ընդունուելու արժանի խօսք մըն է, թէ Քրիստոս Յիսուս աշխարհ եկաւ՝ փրկելու մեղաւորները, որոնց գլխաւորը ես եմ:
paapina. h paritraatu. m khrii. s.to yii"su rjagati samavatiir. no. abhavat, e. saa kathaa vi"svaasaniiyaa sarvvai graha. niiyaa ca|
16 Բայց ողորմութիւն գտայ սա՛ պատճառով, որ Յիսուս Քրիստոս նախ ի՛մ վրաս ցոյց տայ իր համբերատարութիւնը, տիպար ըլլալու անոնց որ պիտի հաւատային իրեն՝ յաւիտենական կեանքի համար: (aiōnios g166)
te. saa. m paapinaa. m madhye. aha. m prathama aasa. m kintu ye maanavaa anantajiivanapraaptyartha. m tasmin vi"svasi. syanti te. saa. m d. r.s. taante mayi prathame yii"sunaa khrii. s.tena svakiiyaa k. rtsnaa cirasahi. s.nutaa yat prakaa"syate tadarthamevaaham anukampaa. m praaptavaan| (aiōnios g166)
17 Ուրեմն յաւիտենական Թագաւորին՝ որ անեղծ եւ անտեսանելի է, միա՛կ Աստուծոյն՝ պատի՜ւ ու փա՜ռք դարէ դար՝՝: Ամէն: (aiōn g165)
anaadirak. sayo. ad. r"syo raajaa yo. advitiiya. h sarvvaj na ii"svarastasya gaurava. m mahimaa caanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
18 Սա՛ պատուէրը կ՚աւանդեմ քեզի, որդեա՛կս Տիմոթէոս, քեզի համար նախապէս եղած մարգարէութիւններուն համաձայն, որ անոնցմով մարտնչիս բարի մարտը,
he putra tiimathiya tvayi yaani bhavi. syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa. m tvayi samarpayaami, tasyaabhipraayo. aya. m yattva. m tai rvaakyairuttamayuddha. m karo. si
19 պահելով հաւատքն ու բարի խղճմտանքը, որ ոմանք վանեցին իրենցմէ եւ հաւատքի վերաբերեալ նաւակոծութիւն կրեցին:
vi"svaasa. m satsa. mveda nca dhaarayasi ca| anayo. h parityaagaat ke. saa ncid vi"svaasatarii bhagnaabhavat|
20 Ասոնցմէ են Հիմենոս եւ Աղեքսանդրոս, որ մատնեցի Սատանային՝ որպէսզի վարժուին չհայհոյել:
huminaayasikandarau te. saa. m yau dvau janau, tau yad dharmmanindaa. m puna rna karttu. m "sik. sete tadartha. m mayaa "sayataanasya kare samarpitau|

< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 1 >