< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 4 >

1 Հոգին յատկապէս կ՚ըսէ թէ վերջին ատենները՝ ոմանք պիտի հեռանան հաւատքէն, ուշադրութիւն դարձնելով մոլորեցուցիչ ոգիներու եւ դեւերու վարդապետութիւններու:
pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakāle katipayalokā vahnināṅkitatvāt
2 Կեղծաւորութեամբ սուտ պիտի խօսին, խանձուած խղճմտանք պիտի ունենան,
kaṭhoramanasāṁ kāpaṭyād anṛtavādināṁ vivāhaniṣedhakānāṁ bhakṣyaviśeṣaniṣedhakānāñca
3 պիտի արգիլեն ամուսնանալ ու ետ պիտի պահեն կերակուրներէն, որ Աստուած ստեղծեր է որպէսզի հաւատացեալները եւ ճշմարտութիւնը գիտցողները շնորհակալութեամբ ընդունին.
bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyeṣu ca manāṁsi niveśya dharmmād bhraṁśiṣyante| tāni tu bhakṣyāṇi viśvāsināṁ svīkṛtasatyadharmmāṇāñca dhanyavādasahitāya bhogāyeśvareṇa sasṛjire|
4 որովհետեւ ամէն ինչ որ Աստուած ստեղծած է՝ բարի է, ու ոչինչ մերժուելու է՝ եթէ ընդունուի շնորհակալութեամբ,
yata īśvareṇa yadyat sṛṣṭaṁ tat sarvvam uttamaṁ yadi ca dhanyavādena bhujyate tarhi tasya kimapi nāgrāhyaṁ bhavati,
5 քանի որ կը սրբացուի Աստուծոյ խօսքով եւ աղօթքով:
yata īśvarasya vākyena prārthanayā ca tat pavitrībhavati|
6 Եթէ թելադրես այս բաները եղբայրներուն, պիտի ըլլաս Յիսուս Քրիստոսի բարի սպասարկու մը, սնած խօսքերով հաւատքին ու բարի վարդապետութեան՝ որուն հետեւեցար:
etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|
7 Բայց մերժէ՛ սրբապիղծ ու պառաւական առասպելները, եւ դուն քեզ վարժեցուր բարեպաշտութեան.
yānyupākhyānāni durbhāvāni vṛddhayoṣitāmeva yogyāni ca tāni tvayā visṛjyantām īśvarabhaktaye yatnaḥ kriyatāñca|
8 որովհետեւ մարմինին վարժութիւնը օգտակար է քիչ բանի, բայց բարեպաշտութիւնը օգտակար է ամէն բանի, ունենալով թէ՛ ներկայ եւ թէ ապագայ կեանքին խոստումը:
yataḥ śārīriko yatnaḥ svalpaphalado bhavati kintvīśvarabhaktiraihikapāratrikajīvanayoḥ pratijñāyuktā satī sarvvatra phaladā bhavati|
9 Այս խօսքը վստահելի է ու բոլորովին ընդունուելու արժանի:
vākyametad viśvasanīyaṁ sarvvai rgrahaṇīyañca vayañca tadarthameva śrāmyāmo nindāṁ bhuṁjmahe ca|
10 Արդարեւ մենք կ՚աշխատինք եւ կը նախատուինք սա՛ նպատակով, որովհետեւ կը յուսանք ապրող Աստուծոյ, որ Փրկիչն է բոլոր մարդոց, մա՛նաւանդ՝ հաւատացեալներուն:
yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ|
11 Պատուիրէ՛ եւ սորվեցո՛ւր այս բաները:
tvam etāni vākyāni pracāraya samupadiśa ca|
12 Ո՛չ մէկը թող արհամարհէ քու երիտասարդութիւնդ, հապա տիպա՛ր եղիր հաւատացեալներուն՝ խօսքով, վարքով, սիրով, հաւատքով ու մաքրակեցութեամբ:
alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|
13 Մինչեւ որ գամ՝ ուշադի՛ր եղիր կարդալու, յորդորելու, սորվեցնելու:
yāvannāham āgamiṣyāmi tāvat tva pāṭhe cetayane upadeśe ca mano nidhatsva|
14 Անհոգ մի՛ ըլլար քու մէջդ եղած շնորհին հանդէպ, որ մարգարէութեամբ տրուեցաւ քեզի՝ երէցներուն ձեռնադրութեամբ:
prācīnagaṇahastārpaṇasahitena bhaviṣyadvākyena yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthe tasmin dāne śithilamanā mā bhava|
15 Խոկա՛ այդ բաներուն մասին եւ զբաղէ՛ ատոնցմով, որպէսզի քու յառաջդիմութիւնդ երեւնայ ամենուն:
eteṣu mano niveśaya, eteṣu varttasva, itthañca sarvvaviṣaye tava guṇavṛddhiḥ prakāśatāṁ|
16 Ուշադի՛ր եղիր դուն քեզի ու վարդապետութեան, եւ մի՛շտ յարատեւէ ատոնց մէջ. քանի որ այդպէս ընելով՝ պիտի փրկես թէ՛ քեզ, թէ՛ քեզ լսողները:
svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|

< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 4 >