< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 3 >

1 Սա՛ խօսքը վստահելի է. եթէ մէկը եպիսկոպոսութեան կը բաղձայ, բարի գործի կը ցանկայ:
yadi ka"scid adhyak. sapadam aakaa"nk. sate tarhi sa uttama. m karmma lipsata iti satya. m|
2 Ուստի եպիսկոպոսը պէտք է ըլլայ անարատ, մէկ կնոջ ամուսին, զգաստ, խոհեմ, համեստ, հիւրասէր, սորվեցնելու ընդունակ,
ato. adhyak. se. naaninditenaikasyaa yo. sito bhartraa parimitabhogena sa. myatamanasaa sabhyenaatithisevakena "sik. sa. ne nipu. nena
3 ոչ գինեմոլ, ոչ զարնող, հապա՝ ազնիւ, ոչ կռուազան, ոչ արծաթասէր,
na madyapena na prahaarake. na kintu m. rdubhaavena nirvvivaadena nirlobhena
4 իր տան լաւ վերակացու եղող, ենթարկուած զաւակներ ունեցող՝ ամբողջ պատկառանքով.
svaparivaaraa. naam uttama"saasakena puur. naviniitatvaad va"syaanaa. m santaanaanaa. m niyantraa ca bhavitavya. m|
5 (քանի որ եթէ մէկը չգիտնայ վերակացու ըլլալ իր տան, ի՞նչպէս հոգ պիտի տանի Աստուծոյ եկեղեցիին.)
yata aatmaparivaaraan "saasitu. m yo na "saknoti tene"svarasya samitestattvaavadhaara. na. m katha. m kaari. syate?
6 ո՛չ ալ նորահաւատ, որ հպարտանալով չիյնայ Չարախօսին սահմանուած դատապարտութեան մէջ:
apara. m sa garvvito bhuutvaa yat "sayataana iva da. n.dayogyo na bhavet tadartha. m tena nava"si. sye. na na bhavitavya. m|
7 Նաեւ պէտք է ունենայ բարի վկայութիւն դուրսիններէ՛ն ալ, որպէսզի չիյնայ նախատինքի ու Չարախօսին թակարդին մէջ:
yacca nindaayaa. m "sayataanasya jaale ca na patet tadartha. m tena bahi. hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya. m|
8 Նմանապէս սարկաւագները պէտք է ըլլան պատկառելի, ոչ երկլեզու, ոչ գինեմոլ, ոչ ամօթալի շահախնդրութեան հետամուտ եղող,
tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane. anaasaktai rnirlobhai"sca bhavitavya. m,
9 հապա հաւատքին խորհուրդը պահող՝ մաքուր խղճմտանքով:
nirmmalasa. mvedena ca vi"svaasasya niguu. dhavaakya. m dhaativya nca|
10 Ասոնք ալ նախ թող փորձարկուին, ու յետոյ կատարեն սարկաւագութիւն՝ եթէ անմեղադրելի գտնուին:
agre te. saa. m pariik. saa kriyataa. m tata. h param aninditaa bhuutvaa te paricaryyaa. m kurvvantu|
11 Նոյնպէս ալ անոնց կիները պէտք է ըլլան պատկառելի, ոչ չարախօս, հապա զգաստ, հաւատարիմ՝ ամէն բանի մէջ:
apara. m yo. sidbhirapi viniitaabhiranapavaadikaabhi. h satarkaabhi. h sarvvatra vi"svaasyaabhi"sca bhavitavya. m|
12 Սարկաւագները թող ըլլան մէկ կնոջ ամուսին, եւ լաւ վերակացու իրենց զաւակներուն ու տան.
paricaarakaa ekaikayo. sito bharttaaro bhaveyu. h, nijasantaanaanaa. m parijanaanaa nca su"saasana. m kuryyu"sca|
13 որովհետեւ անոնք որ լաւ կը կատարեն սարկաւագութիւնը՝ կը տիրանան բարի աստիճանի մը, ու շատ համարձակութեան՝ Քրիստոս Յիսուսի վրայ եղած հաւատքին մէջ:
yata. h saa paricaryyaa yai rbhadraruupe. na saadhyate te "sre. s.thapada. m praapnuvanti khrii. s.te yii"sau vi"svaasena mahotsukaa bhavanti ca|
14 Կը գրեմ քեզի այս բաները, թէպէտ կը յուսամ շուտով գալ քեզի,
tvaa. m pratyetatpatralekhanasamaye "siighra. m tvatsamiipagamanasya pratyaa"saa mama vidyate|
15 որպէսզի՝ եթէ յապաղիմ՝ գիտնաս թէ ի՛նչպէս պէտք է վարուիս Աստուծոյ տան մէջ, որ ապրող Աստուծոյ եկեղեցին է, ճշմարտութեան սիւնն ու խարիսխը:
yadi vaa vilambeya tarhii"svarasya g. rhe. arthata. h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid. r"sa aacaara. h karttavyastat j naatu. m "sak. syate|
16 Անվիճելիօրէն մեծ է բարեպաշտութեան խորհուրդը. Աստուած երեւցաւ մարմինով, արդարացաւ Հոգիով, տեսնուեցաւ հրեշտակներէն, քարոզուեցաւ հեթանոսներուն մէջ, հաւատացուեցաւ աշխարհի մէջ, եւ համբարձաւ փառքով:
apara. m yasya mahattva. m sarvvasviik. rtam ii"svarabhaktestat niguu. dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu. nyiik. rto duutai. h sand. r.s. ta. h sarvvajaatiiyaanaa. m nika. te gho. sito jagato vi"svaasapaatriibhuutasteja. hpraaptaye svarga. m niita"sceti|

< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 3 >