< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 5 >

1 Բայց, եղբայրնե՛ր, պէտք չունիք որ գրեմ ձեզի այդ ժամանակներուն եւ ատեններուն մասին,
he bhraatara. h, kaalaan samayaa. m"scaadhi yu. smaan prati mama likhana. m ni. sprayojana. m,
2 քանի որ դուք իսկ ճշգրտութեամբ գիտէք թէ Տէրոջ օրը կու գայ գիշերուան գողին պէս:
yato raatrau yaad. rk taskarastaad. rk prabho rdinam upasthaasyatiiti yuuya. m svayameva samyag jaaniitha|
3 Երբ մարդիկ ըսեն թէ “խաղաղութիւն եւ ապահովութիւն է”, այն ատեն աւերումը անակնկալօրէն պիտի հասնի անոնց վրայ՝ յղիին երկունքին պէս, ու զերծ պիտի չմնան:
"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi. syanti tadaa prasavavedanaa yadvad garbbhiniim upati. s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|
4 Բայց դո՛ւք, եղբայրնե՛ր, խաւարի մէջ չէք, որ այդ օրը գողի մը պէս հասնի ձեր վրայ.
kintu he bhraatara. h, yuuyam andhakaare. naav. rtaa na bhavatha tasmaat taddina. m taskara iva yu. smaan na praapsyati|
5 որովհետեւ դուք բոլորդ լոյսի որդիներ էք, եւ ցերեկուան որդիներ.
sarvve yuuya. m diipte. h santaanaa divaayaa"sca santaanaa bhavatha vaya. m ni"saava. m"saastimirava. m"saa vaa na bhavaama. h|
6 գիշերուան որդիներ չենք, ո՛չ ալ խաւարի: Ուրեմն չքնանա՛նք ուրիշներու նման, հապա ըլլա՛նք արթուն ու զգաստ.
ato. apare yathaa nidraagataa. h santi tadvad asmaabhi rna bhavitavya. m kintu jaagaritavya. m sacetanai"sca bhavitavya. m|
7 քանի որ անոնք որ կը քնանան՝ գիշե՛րը կը քնանան, եւ անոնք որ կ՚արբենան՝ գիշե՛րը կ՚արբենան:
ye nidraanti te ni"saayaameva nidraanti te ca mattaa bhavanti te rajanyaameva mattaa bhavanti|
8 Իսկ մենք՝ որ ցերեկուան որդիներն ենք, զգա՛ստ ըլլանք՝ հագնելով հաւատքի ու սիրոյ զրահը, եւ իբր սաղաւարտ՝ փրկութեան յոյսը:
kintu vaya. m divasasya va. m"saa bhavaama. h; ato. asmaabhi rvak. sasi pratyayapremaruupa. m kavaca. m "sirasi ca paritraa. naa"saaruupa. m "sirastra. m paridhaaya sacetanai rbhavitavya. m|
9 Որովհետեւ Աստուած որոշեց մեզ ո՛չ թէ բարկութեան համար, հապա՝ փրկութեան տիրանալու մեր Տէրոջ՝ Յիսուս Քրիստոսի միջոցով:
yata ii"svaro. asmaan krodhe na niyujyaasmaaka. m prabhunaa yii"sukhrii. s.tena paritraa. nasyaadhikaare niyuktavaan,
10 Ան մեռաւ մեզի համար, որպէսզի մենք ապրինք իրեն հետ, արթուն ըլլանք թէ քնացած:
jaagrato nidraagataa vaa vaya. m yat tena prabhunaa saha jiivaamastadartha. m so. asmaaka. m k. rte praa. naan tyaktavaan|
11 Ուստի յորդորեցէ՛ք զիրար եւ շինեցէ՛ք զիրար, ինչպէս արդէն կ՚ընէք:
ataeva yuuya. m yadvat kurutha tadvat paraspara. m saantvayata susthiriikurudhva nca|
12 Կը թախանձենք ձեզի, եղբայրնե՛ր, որ ճանչնաք ձեր մէջ աշխատողները, Տէրոջմով վերակացուներն ու ձեզ խրատողները:
he bhraatara. h, yu. smaaka. m madhye ye janaa. h pari"srama. m kurvvanti prabho rnaamnaa yu. smaan adhiti. s.thantyupadi"santi ca taan yuuya. m sammanyadhva. m|
13 Պատուեցէ՛ք զանոնք մեծ սիրով՝ իրենց գործին համար: Խաղաղութի՛ւն ունեցէք իրարու հետ:
svakarmmahetunaa ca premnaa taan atiivaad. ryadhvamiti mama praarthanaa, yuuya. m paraspara. m nirvvirodhaa bhavata|
14 Կը յորդորե՛նք ձեզ, եղբայրնե՛ր, խրատեցէ՛ք անկարգները, սփոփեցէ՛ք թուլասիրտները, ձեռնտո՛ւ եղէք տկարներուն, համբերատա՛ր եղէք բոլորին հանդէպ:
he bhraatara. h, yu. smaan vinayaamahe yuuyam avihitaacaari. no lokaan bhartsayadhva. m, k. sudramanasa. h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi. s.navo bhavata ca|
15 Զգուշացէ՛ք, ո՛չ մէկը չարիքի փոխարէն չարիք հատուցանէ ոեւէ մէկուն. հապա՝ ամէն ատեն հետամո՛ւտ եղէք բարիին, թէ՛ ձեր միջեւ, թէ՛ բոլորին հանդէպ:
apara. m kamapi pratyani. s.tasya phalam ani. s.ta. m kenaapi yanna kriyeta tadartha. m saavadhaanaa bhavata, kintu paraspara. m sarvvaan maanavaa. m"sca prati nitya. m hitaacaari. no bhavata|
16 Ամէն ատեն ուրա՛խ եղէք:
sarvvadaanandata|
17 Անդադար աղօթեցէ՛ք:
nirantara. m praarthanaa. m kurudhva. m|
18 Ամէն բանի մէջ շնորհակա՛լ եղէք, որովհետեւ ա՛յս է Աստուծոյ կամքը ձեզի հանդէպ՝ Քրիստոս Յիսուսով:
sarvvavi. saye k. rtaj nataa. m sviikurudhva. m yata etadeva khrii. s.tayii"sunaa yu. smaan prati prakaa"sitam ii"svaraabhimata. m|
19 Մի՛ մարէք Սուրբ Հոգին:
pavitram aatmaana. m na nirvvaapayata|
20 Մի՛ անարգէք մարգարէութիւնները:
ii"svariiyaade"sa. m naavajaaniita|
21 Քննեցէ՛ք ամէն բան, բարի՛ն ամուր բռնեցէք:
sarvvaa. ni pariik. sya yad bhadra. m tadeva dhaarayata|
22 Ե՛տ կեցէք ամէն տեսակ չարութենէ:
yat kimapi paaparuupa. m bhavati tasmaad duura. m ti. s.thata|
23 Նոյնինքն խաղաղութեան Աստուածը ամբողջովին սրբացնէ ձեզ, եւ ձեր հոգին, անձն ու մարմինը ամբողջութեամբ անմեղադրելի պահուին մինչեւ մեր Տէրոջ՝ Յիսուս Քրիստոսի գալուստը:
"saantidaayaka ii"svara. h svaya. m yu. smaan sampuur. natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii. s.tasyaagamana. m yaavad yu. smaakam aatmaana. h praa. naa. h "sariiraa. ni ca nikhilaani nirddo. satvena rak. syantaa. m|
24 Ա՛ն որ կանչեց ձեզ՝ հաւատարիմ է. նաեւ ի՛նք պիտի կատարէ ատիկա:
yo yu. smaan aahvayati sa vi"svasaniiyo. ata. h sa tat saadhayi. syati|
25 Եղբայրնե՛ր, աղօթեցէ՛ք մեզի համար:
he bhraatara. h, asmaaka. m k. rte praarthanaa. m kurudhva. m|
26 Բարեւեցէ՛ք բոլոր եղբայրները սուրբ համբոյրով:
pavitracumbanena sarvvaan bhraat. rn prati satkurudhva. m|
27 Կը պարտադրեմ՝՝ ձեզ Տէրոջմով, որ կարդաք այս նամակը բոլոր սուրբ եղբայրներուն:
patramida. m sarvve. saa. m pavitraa. naa. m bhraat. r.naa. m "srutigocare yu. smaabhi. h pa. thyataamiti prabho rnaamnaa yu. smaan "sapayaami|
28 Մեր Տէրոջ՝ Յիսուս Քրիստոսի շնորհքը ձեզի հետ: Ամէն:
asmaaka. m prabho ryii"sukhrii. s.tasyaanugrate yu. smaasu bhuuyaat| aamen|

< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 5 >