< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 2 >

1 Եղբայրնե՛ր, դուք ձեզմէ գիտէք թէ մեր մուտքը ընդունայն չեղաւ ձեր մէջ.
hē bhrātaraḥ, yuṣmanmadhyē 'smākaṁ pravēśō niṣphalō na jāta iti yūyaṁ svayaṁ jānītha|
2 հապա՝ նախապէս Փիլիպպէի մէջ չարչարուելէ եւ նախատուելէ ետք, ինչպէս գիտէք, Աստուծմով համարձակեցանք քարոզել ձեզի Աստուծոյ աւետարանը՝ շատ պայքարելով:
aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|
3 Որովհետեւ մեր յորդորը ո՛չ մոլորութենէ էր, ո՛չ անմաքրութենէ, ո՛չ ալ նենգութեամբ.
yatō'smākam ādēśō bhrāntēraśucibhāvād vōtpannaḥ pravañcanāyuktō vā na bhavati|
4 այլ կը խօսինք այնպէս՝ ինչպէս մենք զատորոշուեցանք Աստուծմէ, որպէսզի աւետարանը վստահուի մեզի, ո՛չ թէ մարդիկ հաճեցնելու համար, հապա Աստուած՝ որ կը քննէ մեր սիրտերը:
kintvīśvarēṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādō'smāsu samārpyata tadvad vayaṁ mānavēbhyō na rurōciṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyēśvarāya rurōciṣamāṇā bhāṣāmahē|
5 Քանի որ մենք բնա՛ւ չգործածեցինք շողոքորթութեան խօսքեր, - ինչպէս գիտէք, - ո՛չ ալ ագահութեան պատրուակ մը, - Աստուած վկայ է.-
vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|
6 եւ փառք չփնտռեցինք մարդոցմէ, - ո՛չ ձեզմէ, ո՛չ ալ ուրիշներէն: -
vayaṁ khrīṣṭasya prēritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhyē mr̥dubhāvā bhūtvāvarttāmahi|
7 Թէեւ կրնայինք՝ իբր Քրիստոսի առաքեալներ՝ ծանրութիւն ըլլալ ձեզի, մենք հեզահամբոյր եղանք ձեր մէջ:
yathā kācinmātā svakīyaśiśūn pālayati tathā vayamapi yuṣmān kāṅkṣamāṇā
8 Ինչպէս դայեակ մը կը փայփայէ իր զաւակները, նոյնպէս մենք՝ գորովագութ ըլլալով ձեզի հանդէպ՝ կը յօժարէինք տալ ձեզի ո՛չ միայն Աստուծոյ աւետարանը, հապա մեր անձերն ալ, որովհետեւ դուք սիրելի եղաք մեզի:
yuṣmabhyaṁ kēvalam īśvarasya susaṁvādaṁ tannahi kintu svakīyaprāṇān api dātuṁ manōbhirabhyalaṣāma, yatō yūyam asmākaṁ snēhapātrāṇyabhavata|
9 Կը յիշէք, եղբայրնե՛ր, մեր աշխատանքն ու տաժանքը. գիշեր ու ցերեկ գործելով քարոզեցինք ձեզի Աստուծոյ աւետարանը, չծանրաբեռնելու համար ձեզմէ ոեւէ մէկը:
hē bhrātaraḥ, asmākaṁ śramaḥ klēśaśca yuṣmābhiḥ smaryyatē yuṣmākaṁ kō'pi yad bhāragrastō na bhavēt tadarthaṁ vayaṁ divāniśaṁ pariśrāmyantō yuṣmanmadhya īśvarasya susaṁvādamaghōṣayāma|
10 Դուք վկայ էք, եւ Աստուած ալ, թէ ի՛նչպէս սրբութեամբ, արդարութեամբ ու անմեղադրելի կերպով վարուեցանք ձեզի հետ՝ որ կը հաւատաք:
aparañca viśvāsinō yuṣmān prati vayaṁ kīdr̥k pavitratvayathārthatvanirdōṣatvācāriṇō'bhavāmētyasmin īśvarō yūyañca sākṣiṇa ādhvē|
11 Նոյնպէս գիտէք թէ ձեզմէ իւրաքանչիւրը՝ ինչպէս հայր մը իր զաւակները՝
aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ēkaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,
12 յորդորեցինք եւ սփոփեցինք, ու վկայեցինք որպէսզի ձեր ընթացքը արժանավայել ըլլայ Աստուծոյ՝ որ կանչեց ձեզ իր թագաւորութեան եւ փառքին:
ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|
13 Հետեւաբար մենք ալ անդադար շնորհակալ կ՚ըլլանք Աստուծմէ, որովհետեւ երբ ընդունեցիք Աստուծոյ խօսքը՝ որ մեզմէ լսեցիք, ընդունեցիք զայն ո՛չ թէ իբր մարդոց խօսք, հապա - ինչ որ ան ճշմա՛րտապէս է - որպէս Աստուծոյ խօսք. եւ ան կը ներգործէ նաեւ ձեր մէջ՝ որ կը հաւատաք:
yasmin samayē yūyam asmākaṁ mukhād īśvarēṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samayē tat mānuṣāṇāṁ vākyaṁ na mattvēśvarasya vākyaṁ mattvā gr̥hītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhyē tasya guṇaḥ prakāśatē ca|
14 Արդարեւ դուք, եղբայրնե՛ր, նմանեցաք Աստուծոյ եկեղեցիներուն՝ որ Հրէաստանի մէջ են Քրիստոս Յիսուսով, որովհետեւ դո՛ւք ալ կրեցիք նոյն չարչարանքները ձեր տոհմակիցներէն, ինչպէս անոնք՝ Հրեաներէն,
hē bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityō yihūdādēśē santi yūyaṁ tāsām anukāriṇō'bhavata, tadbhuktā lōkāśca yadvad yihūdilōkēbhyastadvad yūyamapi svajātīyalōkēbhyō duḥkham alabhadhvaṁ|
15 որ սպաննեցին թէ՛ Տէր Յիսուսը, թէ՛ ալ մարգարէները, ու հալածեցին մեզ: Աստուծոյ անհաճոյ եւ բոլոր մարդոց հակառակ են,
tē yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavantō 'smān dūrīkr̥tavantaśca, ta īśvarāya na rōcantē sarvvēṣāṁ mānavānāṁ vipakṣā bhavanti ca;
16 ու կ՚արգիլեն մեզ խօսիլ հեթանոսներուն՝ անոնց փրկութեան մասին, որպէսզի լեցնեն իրենց մեղքերուն չափը՝ ամէն ատեն. բայց բարկութիւնը հասած է անոնց վրայ՝ մինչեւ վախճանը:
aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|
17 Իսկ մենք, եղբայրնե՛ր, քիչ մը ատեն ձեզմէ որբ մնացած ըլլալով, - երեսով եւ ո՛չ թէ սիրտով, - ա՛լ աւելի փութացինք տեսնել ձեր երեսը՝ մեծ ցանկութեամբ:
hē bhrātaraḥ manasā nahi kintu vadanēna kiyatkālaṁ yuṣmattō 'smākaṁ vicchēdē jātē vayaṁ yuṣmākaṁ mukhāni draṣṭum atyākāṅkṣayā bahu yatitavantaḥ|
18 Ուստի ուզեցինք գալ ձեզի - ես ինքս՝ Պօղոս՝ մէկ-երկու անգամ -, բայց Սատանան արգիլեց մեզ:
dvirēkakr̥tvō vā yuṣmatsamīpagamanāyāsmākaṁ viśēṣataḥ paulasya mamābhilāṣō'bhavat kintu śayatānō 'smān nivāritavān|
19 Քանի որ ի՞նչ է մեր յոյսը, կամ ուրախութիւնը, կամ մեր պարծանքին պսակը: Միթէ դո՛ւք չէ՞ք, մեր Տէրոջ՝ Յիսուս Քրիստոսի առջեւ, անոր գալուստին ատենը.
yatō'smākaṁ kā pratyāśā kō vānandaḥ kiṁ vā ślāghyakirīṭaṁ? asmākaṁ prabhō ryīśukhrīṣṭasyāgamanakālē tatsammukhasthā yūyaṁ kiṁ tanna bhaviṣyatha?
20 որովհետեւ դո՛ւք էք մեր փառքը եւ ուրախութիւնը:
yūyam ēvāsmākaṁ gauravānandasvarūpā bhavatha|

< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 2 >