< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 1 >

1 Պօղոս, Սիղուանոս եւ Տիմոթէոս, Թեսաղոնիկեցիներու եկեղեցիին՝ Հայր Աստուծմով ու Տէր Յիսուս Քրիստոսով.
paula. h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii. s.tasya caa"sraya. m praaptaa thi. salaniikiiyasamiti. m prati patra. m likhanti| asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan pratyanugraha. m "saanti nca kriyaastaa. m|
2 շնորհք եւ խաղաղութիւն ձեզի Աստուծմէ՝ մեր Հօրմէն, ու Տէր Յիսուս Քրիստոսէ: Ամէն ատեն շնորհակալ կ՚ըլլանք Աստուծմէ՝ ձեր բոլորին համար, յիշելով ձեզ մեր աղօթքներուն մէջ,
vaya. m sarvve. saa. m yu. smaaka. m k. rte ii"svara. m dhanya. m vadaama. h praarthanaasamaye yu. smaaka. m naamoccaarayaama. h,
3 անդադար յիշելով ձեր հաւատքին գործը, սիրոյ աշխատանքը, եւ մեր Տէրոջ՝ Յիսուս Քրիստոսի յոյսին համբերութիւնը՝ Աստուծոյ ու մեր Հօր առջեւ,
asmaaka. m taatasye"svarasya saak. saat prabhau yii"sukhrii. s.te yu. smaaka. m vi"svaasena yat kaaryya. m premnaa ya. h pari"srama. h pratyaa"sayaa ca yaa titik. saa jaayate
4 գիտնալով՝ սիրելի եղբայրներ՝ թէ Աստուած ընտրեց ձեզ:
tat sarvva. m nirantara. m smaraama"sca| he piyabhraatara. h, yuuyam ii"svare. naabhirucitaa lokaa iti vaya. m jaaniima. h|
5 Որովհետեւ մեր աւետարանը քարոզուեցաւ ձեզի ո՛չ միայն խօսքով, այլ նաեւ զօրութեամբ, Սուրբ Հոգիով ու լման վստահութեամբ: Դո՛ւք ալ գիտէք թէ ի՛նչպէս կեցանք ձեր մէջ՝ ձեզի համար,
yato. asmaaka. m susa. mvaada. h kevala"sabdena yu. smaan na pravi"sya "saktyaa pavitre. naatmanaa mahotsaahena ca yu. smaan praavi"sat| vayantu yu. smaaka. m k. rte yu. smanmadhye kiid. r"saa abhavaama tad yu. smaabhi rj naayate|
6 եւ դուք նմանեցաք մեզի ու Տէրոջ, ընդունելով խօսքը շատ տառապանքի մէջ՝ Սուրբ Հոգիին ուրախութեամբ:
yuuyamapi bahukle"sabhogena pavitre. naatmanaa dattenaanandena ca vaakya. m g. rhiitvaasmaaka. m prabho"scaanugaamino. abhavata|
7 Հետեւաբար դուք տիպար եղաք բոլոր հաւատացեալներուն՝ որ Մակեդոնիայի եւ Աքայիայի մէջ են,
tena maakidaniyaakhaayaade"sayo ryaavanto vi"svaasino lokaa. h santi yuuya. m te. saa. m sarvve. saa. m nidar"sanasvaruupaa jaataa. h|
8 որովհետեւ ո՛չ միայն Մակեդոնիայի եւ Աքայիայի մէջ հռչակուեցաւ Տէրոջ խօսքը ձեզմէ, այլ նաեւ ամէն տեղ տարածուեցաւ Աստուծոյ վրայ ձեր ունեցած հաւատքը, այնպէս որ պէտք չունինք որեւէ բան խօսելու.
yato yu. smatta. h pratinaaditayaa prabho rvaa. nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu. smaaka. m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka. m ni. sprayojana. m|
9 քանի որ իրենք իրենցմէ կը պատմեն մեր մասին, թէ ինչպիսի՛ մուտք ունեցանք ձեր մէջ, եւ ի՛նչպէս դուք կուռքերէն դարձաք Աստուծոյ՝ ապրող ու ճշմարիտ Աստուծոյ ծառայելու համար,
yato yu. smanmadhye vaya. m kiid. r"sa. m prave"sa. m praaptaa yuuya nca katha. m pratimaa vihaaye"svara. m pratyaavarttadhvam amara. m satyamii"svara. m sevitu. m
10 եւ երկինքէն սպասելու անոր Որդիին՝ որ ինք մեռելներէն յարուցանեց, այսինքն Յիսուսի, որ կ՚ազատէ մեզ գալիք բարկութենէն:
m. rtaga. namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka. m nistaarayitu ryii"so. h svargaad aagamana. m pratiik. situm aarabhadhvam etat sarvva. m te lokaa. h svayam asmaan j naapayanti|

< ԱՌԱՋԻՆ ԹԵՍԱՂՈՆԻԿԵՑԻՍ 1 >