< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 5 >

1 Կը յորդորեմ ձեր մէջ եղող երէցները, ե՛ս ալ ըլլալով երէց իրենց պէս, Քրիստոսի չարչարանքներուն վկայ, նաեւ հաղորդակից այն փառքին՝ որ պիտի յայտնուի.-
khrii. s.tasya kle"saanaa. m saak. sii prakaa"si. syamaa. nasya prataapasyaa. m"sii praaciina"scaaha. m yu. smaaka. m praaciinaan viniiyeda. m vadaami|
2 հովուեցէ՛ք Աստուծոյ հօտը՝ որ ձեր մէջ է, տեսուչ ըլլալով՝ ո՛չ թէ հարկադրաբար, հապա՝ կամովին. ո՛չ թէ ամօթալի շահախնդրութեամբ, հապա՝ յօժարութեամբ.
yu. smaaka. m madhyavarttii ya ii"svarasya me. sav. rndo yuuya. m ta. m paalayata tasya viik. sa. na. m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|
3 ո՛չ ալ տիրապետելով թեմին վրայ, հապա՝ տիպար ըլլալով հօտին.
aparam a. m"saanaam adhikaari. na iva na prabhavata kintu v. rndasya d. r.s. taantasvaruupaa bhavata|
4 ու երբ Հովուապետը երեւնայ, պիտի ստանաք փառքի անթառամ պսակը:
tena pradhaanapaalaka upasthite yuuyam amlaana. m gauravakirii. ta. m lapsyadhve|
5 Նմանապէս դո՛ւք, դեռատինե՛ր, հպատակեցէ՛ք տարեցներուն: Բոլորդ իրարու հպատակելով՝ խոնարհութի՛ւն հագէք. որովհետեւ «Աստուած կ՚ընդդիմանայ ամբարտաւաններուն, բայց շնորհք կու տայ խոնարհներուն»:
he yuvaana. h, yuuyamapi praaciinalokaanaa. m va"syaa bhavata sarvve ca sarvve. saa. m va"siibhuuya namrataabhara. nena bhuu. sitaa bhavata, yata. h, aatmaabhimaanilokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h|
6 Ուրեմն խոնարհեցէ՛ք Աստուծոյ հզօր ձեռքին տակ, որպէսզի ժամանակին բարձրացնէ ձեզ:
ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti. s.thata tena sa ucitasamaye yu. smaan ucciikari. syati|
7 Ձեր ամէն հոգը ձգեցէ՛ք անոր վրայ, որովհետեւ ան կը հոգայ ձեզ:
yuuya. m sarvvacintaa. m tasmin nik. sipata yata. h sa yu. smaan prati cintayati|
8 Զգա՛ստ եղէք, արթո՛ւն կեցէք. որովհետեւ ձեր ոսոխը՝ Չարախօսը՝ կը շրջի մռնչող առիւծի պէս, փնտռելով թէ ո՛վ կլլէ:
yuuya. m prabuddhaa jaagrata"sca ti. s.thata yato yu. smaaka. m prativaadii ya. h "sayataana. h sa garjjanakaarii si. mha iva paryya. tan ka. m grasi. syaamiiti m. rgayate,
9 Դիմադրեցէ՛ք անոր՝ ամուր հաւատքով, գիտնալով թէ ձեր եղբայրնե՛րն ալ աշխարհի մէջ կը կրեն նոյն չարչարանքները:
ato vi"svaase susthiraasti. s.thantastena saarddha. m yudhyata, yu. smaaka. m jagannivaasibhraat. r.svapi taad. r"saa. h kle"saa varttanta iti jaaniita|
10 Եւ ամէն շնորհքի Աստուածը, որ իր յաւիտենական փառքին կանչեց մեզ Քրիստոս Յիսուսի միջոցով, ձեզ կատարեալ պիտի ընէ, ամրացնէ, ուժովցնէ եւ անսասան հիմերու վրայ դնէ, երբ չարչարուիք քիչ մը ատեն: (aiōnios g166)
k. sa. nikadu. hkhabhogaat param asmabhya. m khrii. s.tena yii"sunaa svakiiyaanantagauravadaanaartha. m yo. asmaan aahuutavaan sa sarvvaanugraahii"svara. h svaya. m yu. smaan siddhaan sthiraan sabalaan ni"scalaa. m"sca karotu| (aiōnios g166)
11 Իրե՛ն են փառքը եւ զօրութիւնը դարէ դար՝՝: Ամէն: (aiōn g165)
tasya gaurava. m paraakrama"scaanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
12 Սիղուանոսի միջոցով, որ՝ ինչպէս կը սեպեմ՝ հաւատարիմ եղբայր մըն է, գրեցի ձեզի համառօտաբար, յորդորելով ու վկայելով թէ ա՛յս է Աստուծոյ ճշմարիտ շնորհքը, որուն մէջ հաստատ կեցած էք:
ya. h silvaano (manye) yu. smaaka. m vi"svaasyo bhraataa bhavati tadvaaraaha. m sa. mk. sepe. na likhitvaa yu. smaan viniitavaan yuuya nca yasmin adhiti. s.thatha sa eve"svarasya satyo. anugraha iti pramaa. na. m dattavaan|
13 Կը բարեւէ ձեզ Բաբելոնի մէջ եղած եկեղեցին, որ ընտրուած է ձեզի հետ, նաեւ Մարկոս՝ իմ որդիս:
yu. smaabhi. h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu. smaan namaskaara. m vedayati|
14 Բարեւեցէ՛ք զիրար սիրոյ համբոյրով: Խաղաղութի՜ւն ձեր բոլորին՝ որ Քրիստոս Յիսուսի մէջ էք: Ամէն:
yuuya. m premacumbanena paraspara. m namaskuruta| yii"sukhrii. s.taa"sritaanaa. m yu. smaaka. m sarvve. saa. m "saanti rbhuuyaat| aamen|

< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 5 >