< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 3 >

1 Նմանապէս դո՛ւք, կինե՛ր, հպատակեցէ՛ք ձեր ամուսիններուն, որպէսզի եթէ նոյնիսկ ոմանք չանսան խօսքին, շահուին առանց խօսքի՝ կիներուն վարքով,
he yoṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kecid vākye viśvāsino na santi tarhi
2 մինչ կը տեսնեն ձեր մաքրակենցաղ ու երկիւղած վարքը:
te vināvākyaṁ yoṣitām ācāreṇārthatasteṣāṁ pratyakṣeṇa yuṣmākaṁ sabhayasatītvācāreṇākraṣṭuṁ śakṣyante|
3 Ձեր զարդարանքը թող չըլլայ դուրսէն՝ մազերու հիւսքերով, ոսկիներու շարքերով կամ շքեղ հանդերձներ հագնելով,
aparaṁ keśaracanayā svarṇālaṅkāradhāraṇona paricchadaparidhānena vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
4 հապա ձեր զարդը թող ըլլայ սիրտին ծածուկ մարդը, հեզ եւ հանդարտ հոգիի մը անապականութեամբ, ինչ որ թանկագին է Աստուծոյ առջեւ:
kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|
5 Որովհետեւ ժամանակին սուրբ կիներն ալ, որոնք կը յուսային Աստուծոյ, ա՛յսպէս կը զարդարէին իրենք զիրենք՝ հպատակելով իրենց ամուսիններուն,
yataḥ pūrvvakāle yāḥ pavitrastriya īśvare pratyāśāmakurvvan tā api tādṛśīmeva bhūṣāṁ dhārayantyo nijasvāmināṁ vaśyā abhavan|
6 ինչպէս Սառա կը հնազանդէր Աբրահամի՝ տէր կոչելով զայն: Դուք անոր զաւակներն էք, քանի բարիք կը գործէք ու չէք վախնար որեւէ սարսափէ:
tathaiva sārā ibrāhīmo vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyo bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhve|
7 Նմանապէս դո՛ւք, ամուսիննե՛ր, գիտակցելո՛վ բնակեցէք անոնց հետ, պատուելով կիները իբր աւելի տկար անօթներ եւ կեանքի շնորհքին ժառանգակիցներ, որպէսզի ձեր աղօթքները չընդհատուին:
he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate|
8 Վերջապէս, բոլո՛րդ եղէք համախոհ, կարեկից, եղբայրասէր, գթած ու բարեսիրտ:
viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|
9 Չարիքի փոխարէն չարիք մի՛ հատուցանէք, կամ հեգնանքի փոխարէն՝ հեգնանք. այլ ընդհակառակը՝ օրհնեցէ՛ք, գիտնալով թէ ատոր համար կանչուեցաք, որպէսզի օրհնութիւն ժառանգէք:
aniṣṭasya pariśodhenāniṣṭaṁ nindāyā vā pariśodhena nindāṁ na kurvvanta āśiṣaṁ datta yato yūyam āśiradhikāriṇo bhavitumāhūtā iti jānītha|
10 Որովհետեւ «ա՛ն որ կ՚ուզէ կեանքը սիրել ու բարի օրեր տեսնել, թող դադրեցնէ իր լեզուին չարախօսութիւնը, եւ իր շրթունքը խաբէութիւն թող չխօսի:
aparañca, jīvane prīyamāṇo yaḥ sudināni didṛkṣate| pāpāt jihvāṁ mṛṣāvākyāt svādharau sa nivarttayet|
11 Չարութենէ թող հեռանայ ու բարիք գործէ. խաղաղութիւն թող փնտռէ եւ անոր հետամուտ ըլլայ:
sa tyajed duṣṭatāmārgaṁ satkriyāñca samācaret| mṛgayāṇaśca śāntiṁ sa nityamevānudhāvatu|
12 Որովհետեւ Տէրոջ աչքերը արդարներուն վրայ են, ու իր ականջները բաց են անոնց աղերսանքին. բայց Տէրոջ երեսը չարագործներուն դէմ է»:
locane parameśasyonmīlite dhārmmikān prati| prārthanāyāḥ kṛte teṣāḥ tacchrotre sugame sadā| krodhāsyañca pareśasya kadācāriṣu varttate|
13 Եւ ո՞վ պիտի չարչարէ ձեզ՝ եթէ դուք նմանիք բարիին:
aparaṁ yadi yūyam uttamasyānugāmino bhavatha tarhi ko yuṣmān hiṁsiṣyate?
14 Բայց նոյնիսկ եթէ չարչարուիք արդարութեան համար՝ երանելի՛ էք, եւ մի՛ վախնաք անոնց ահէն, ու մի՛ վրդովիք:
yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| teṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
15 Հապա սրբացուցէ՛ք Տէր Աստուածը ձեր սիրտերուն մէջ, եւ միշտ պատրա՛ստ եղէք հեզութեամբ ու երկիւղածութեամբ ջատագովական ներկայացնելու ամէն մէկուն՝ որ կը խնդրէ ձեզմէ ձեր մէջ եղած յոյսին պատճառը.
manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
16 բարի՛ խղճմտանք ունեցէք, որպէսզի՝ այն բանին համար որ կը բամբասեն ձեզ իբր չարագործներ, ամօթահար ըլլան անո՛նք՝ որ կը պախարակեն Քրիստոսով եղած ձեր բարի վարքը:
ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|
17 Որովհետեւ աւելի լաւ է չարչարուիլ - եթէ ա՛յդ է Աստուծոյ կամքը - բարի՛ք ընելով, քան թէ չարիք ընելով:
īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ|
18 Արդարեւ Քրիստո՛ս ալ մէ՛կ անգամ չարչարուեցաւ՝ մեղքերու համար, Արդարը՝ անարդարներուն համար, որպէսզի մօտեցնէ մեզ Աստուծոյ: Ան մարմինով մեռցուեցաւ, բայց Հոգիով կեանք ստացաւ,
yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|
19 եւ անով ալ գնաց ու քարոզեց բանտի մէջ եղած հոգիներուն:
tatsambandhe ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpe vākyaṁ ghoṣitavān|
20 Անոնք ժամանակին անհնազանդ եղան, երբ Աստուծոյ համբերատարութիւնը կը սպասէր անոնց՝ Նոյի օրերը, մինչ տապանը կը կերտուէր: Անոր մէջ քիչեր, այսինքն ութ անձ, փրկուեցան ջուրէն:
purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|
21 Անոր կրկնատիպը եղող մկրտութիւնն ալ հիմա կը փրկէ մեզ, (ո՛չ թէ մարմինին աղտը լքելը, հապա Աստուծոյ հանդէպ բարի խղճմտանքի մը յանձնառութիւնը, ) Յիսուս Քրիստոսի յարութեամբ:
tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,
22 Ան երկինք գացած՝ Աստուծոյ աջ կողմն է, եւ հրեշտակները, իշխանութիւններն ու զօրութիւնները հպատակած են իրեն:
yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|

< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 3 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark