< ԱՌԱՋԻՆ ՅՈՎՀԱՆՆՈՒ 4 >

1 Սիրելինե՛ր, մի՛ հաւատաք ամէն հոգիի, հապա քննեցէ՛ք հոգիները՝ թէ արդեօք Աստուծմէ՛ են. որովհետեւ շատ սուտ մարգարէներ երեւան ելած են աշխարհի մէջ:
he priyatamaa. h, yuuya. m sarvve. svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana. h pariik. sadhva. m yato bahavo m. r.saabhavi. syadvaadino jaganmadhyam aagatavanta. h|
2 Սա՛պէս կը ճանչնաք Աստուծոյ Հոգին.- ամէն հոգի որ կը դաւանի թէ Յիսուս Քրիստոս մարմինով եկաւ, Աստուծմէ է.
ii"svariiyo ya aatmaa sa yu. smaabhiranena pariciiyataa. m, yii"su. h khrii. s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa sviikriyate sa ii"svariiya. h|
3 իսկ ամէն հոգի որ չի դաւանիր թէ Յիսուս Քրիստոս մարմինով եկաւ, Աստուծմէ չէ. եւ ա՛յս է Նեռի հոգին, որուն մասին լսեցիք թէ պիտի գայ, ու արդէն աշխարհի մէջ է:
kintu yii"su. h khrii. s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa naa"ngiikriyate sa ii"svariiyo nahi kintu khrii. s.taareraatmaa, tena caagantavyamiti yu. smaabhi. h "sruta. m, sa cedaaniimapi jagati varttate|
4 Դուք Աստուծմէ էք, որդեակնե՛ր, եւ յաղթեցիք անոնց. որովհետեւ ա՛ն որ ձեր մէջ է՝ աւելի մեծ է, քան ա՛ն՝ որ աշխարհի մէջ է:
he baalakaa. h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata. h sa. msaaraadhi. s.thaanakaari. no. api yu. smadadhi. s.thaanakaarii mahaan|
5 Անոնք աշխարհէն են. ուստի կը խօսին աշխարհի մասին, եւ աշխարհը մտիկ կ՚ընէ անոնց:
te sa. msaaraat jaataastato heto. h sa. msaaraad bhaa. sante sa. msaara"sca te. saa. m vaakyaani g. rhlaati|
6 Իսկ մենք Աստուծմէ ենք. ա՛ն որ կը ճանչնայ Աստուած՝ մտիկ կ՚ընէ մեզի, ա՛ն որ Աստուծմէ չէ՝ մտիկ չ՚ըներ մեզի: Ասո՛վ կը գիտնանք ճշմարտութեան Հոգին ու մոլորութեան հոգին:
vayam ii"svaraat jaataa. h, ii"svara. m yo jaanaati so. asmadvaakyaani g. rhlaati ya"sce"svaraat jaato nahi so. asmadvaakyaani na g. rhlaati; anena vaya. m satyaatmaana. m bhraamakaatmaana nca paricinuma. h|
7 Սիրելինե՛ր, սիրե՛նք զիրար, քանի որ սէրը Աստուծմէ է: Ո՛վ որ կը սիրէ՝ ծնած է Աստուծմէ ու կը ճանչնայ Աստուած:
he priyatamaa. h, vaya. m paraspara. m prema karavaama, yata. h prema ii"svaraat jaayate, apara. m ya. h ka"scit prema karoti sa ii"svaraat jaata ii"svara. m vetti ca|
8 Ա՛ն որ չի սիրեր՝ չի ճանչնար Աստուած, որովհետեւ Աստուած սէր է:
ya. h prema na karoti sa ii"svara. m na jaanaati yata ii"svara. h premasvaruupa. h|
9 Աստուծոյ սէրը սա՛պէս բացայայտուեցաւ մեզի հանդէպ. Աստուած աշխարհ ղրկեց իր միածին Որդին, որպէսզի ապրինք անոր միջոցով:
asmaasvii"svarasya premaitena praakaa"sata yat svaputre. naasmabhya. m jiivanadaanaartham ii"svara. h sviiyam advitiiya. m putra. m jaganmadhya. m pre. sitavaan|
10 Սէրը ասո՛ր մէջ է. ո՛չ թէ մենք սիրեցինք Աստուած, հապա ա՛ն սիրեց մեզ եւ ղրկեց իր Որդին՝ իբր քաւութիւն մեր մեղքերուն:
vaya. m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa. m praaya"scirttaartha. m svaputra. m pre. sitavaa. m"scetyatra prema santi. s.thate|
11 Սիրելինե՛ր, եթէ Աստուած ա՛յսպէս սիրեց մեզ, մենք ալ պարտաւոր ենք սիրել զիրար:
he priyatamaa. h, asmaasu yadii"svare. naitaad. r"sa. m prema k. rta. m tarhi paraspara. m prema karttum asmaakamapyucita. m|
12 Ո՛չ մէկը երբեք տեսած է Աստուած: Եթէ սիրենք զիրար, Աստուած կը բնակի մեր մէջ ու անոր սէրը կատարեալ է:
ii"svara. h kadaaca kenaapi na d. r.s. ta. h yadyasmaabhi. h paraspara. m prema kriyate tarhii"svaro. asmanmadhye ti. s.thati tasya prema caasmaasu setsyate|
13 Ան իր Հոգիէն տուաւ մեզի. ասո՛վ գիտենք թէ մենք կը բնակինք անոր մէջ, ան ալ՝ մեր մէջ:
asmabhya. m tena svakiiyaatmano. m.a"so datta ityanena vaya. m yat tasmin ti. s.thaama. h sa ca yad asmaasu ti. s.thatiiti jaaniima. h|
14 Ու մենք տեսանք եւ կը վկայենք թէ Հայրը ղրկեց իր Որդին իբր աշխարհի Փրկիչ:
pitaa jagatraataara. m putra. m pre. sitavaan etad vaya. m d. r.s. tvaa pramaa. nayaama. h|
15 Ո՛վ որ կը դաւանի թէ Յիսուս Աստուծոյ Որդին է, Աստուած կը բնակի անոր մէջ, ան ալ՝ Աստուծոյ մէջ:
yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti. s.thati sa ce"svare ti. s.thati|
16 Մենք գիտցանք Աստուծոյ մեզի հանդէպ ունեցած սէրը, ու հաւատացինք: Աստուած սէր է. ա՛ն որ կը բնակի սիրոյ մէջ՝ կը բնակի Աստուծոյ մէջ, եւ Աստուած՝ անոր մէջ:
asmaasvii"svarasya yat prema varttate tad vaya. m j naatavantastasmin vi"svaasitavanta"sca| ii"svara. h premasvaruupa. h premnii yasti. s.thati sa ii"svare ti. s.thati tasmi. m"sce"svarasti. s.thati|
17 Ինչպէս ի՛նք է, նոյնպէս մե՛նք ենք այս աշխարհի մէջ. ասո՛վ մեր սէրը կատարեալ է, որպէսզի համարձակութիւն ունենանք դատաստանին օրը:
sa yaad. r"so. asti vayamapyetasmin jagati taad. r"saa bhavaama etasmaad vicaaradine. asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna. h siddhi. h|
18 Սիրոյ մէջ վախ չկայ, հապա կատարեալ սէրը կը վտարէ վախը. որովհետեւ վախը կ՚ենթադրէ պատուհաս: Ուստի ո՛վ որ կը վախնայ՝ կատարեալ չէ սիրոյ մէջ:
premni bhiiti rna varttate kintu siddha. m prema bhiiti. m niraakaroti yato bhiiti. h sayaatanaasti bhiito maanava. h premni siddho na jaata. h|
19 Մենք կը սիրենք զայն, որովհետեւ նախ ա՛ն սիրեց մեզ:
asmaasu sa prathama. m priitavaan iti kaara. naad vaya. m tasmin priiyaamahe|
20 Եթէ մէկը ըսէ. «Ես կը սիրեմ Աստուած», եւ ատէ իր եղբայրը, ստախօս է. որովհետեւ ա՛ն որ չի սիրեր իր եղբայրը՝ որ կը տեսնէ, ի՞նչպէս կրնայ սիրել Աստուած՝ որ չի տեսներ:
ii"svare. aha. m priiya ityuktvaa ya. h ka"scit svabhraatara. m dve. s.ti so. an. rtavaadii| sa ya. m d. r.s. tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara. m na d. r.s. tavaan katha. m tasmin prema karttu. m "saknuyaat?
21 Եւ սա՛ պատուիրանը ունինք անկէ. «Ո՛վ որ կը սիրէ Աստուած, թող սիրէ նաեւ իր եղբայրը»:
ata ii"svare ya. h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|

< ԱՌԱՋԻՆ ՅՈՎՀԱՆՆՈՒ 4 >