< ԱՌԱՋԻՆ ՅՈՎՀԱՆՆՈՒ 3 >

1 Տեսէ՛ք թէ Հայրը ինչպիսի՜ սէր շնորհեց մեզի, որպէսզի մենք Աստուծոյ զաւակներ կոչուինք. ուստի աշխարհը չի ճանչնար մեզ, որովհետեւ չճանչցաւ զինք:
pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya. m kiid. rk mahaaprema pradattavaan, kintu sa. msaarasta. m naajaanaat tatkaara. naadasmaan api na jaanaati|
2 Սիրելինե՛ր, հիմա մենք Աստուծոյ զաւակներն ենք, եւ տակաւին բացայայտ չէ թէ ի՛նչ պիտի ըլլանք. բայց գիտենք թէ երբ ինք երեւնայ՝ իրեն պէս պիտի ըլլանք, որովհետեւ պիտի տեսնենք զինք՝ ինչպէս որ է:
he priyatamaa. h, idaanii. m vayam ii"svarasya santaanaa aasmahe pa"scaat ki. m bhavi. syaamastad adyaapyaprakaa"sita. m kintu prakaa"sa. m gate vaya. m tasya sad. r"saa bhavi. syaami iti jaaniima. h, yata. h sa yaad. r"so. asti taad. r"so. asmaabhirdar"si. syate|
3 Ո՛վ որ այս յոյսը ունի անոր վրայ, կը մաքրագործէ ինքզինք՝ ինչպէս ան մաքուր է:
tasmin e. saa pratyaa"saa yasya kasyacid bhavati sa sva. m tathaa pavitra. m karoti yathaa sa pavitro. asti|
4 Ո՛վ որ մեղք կը գործէ՝ կը գործէ նաեւ անօրէնութիւն, եւ բո՛ւն մեղքը՝ անօրէնութիւնն է:
ya. h ka"scit paapam aacarati sa vyavasthaala"nghana. m karoti yata. h paapameva vyavasthaala"nghana. m|
5 Եւ գիտէք թէ ան յայտնուեցաւ՝ որպէսզի քաւէ մեր մեղքերը. բայց անոր մէջ մեղք չկայ:
apara. m so. asmaaka. m paapaanyapaharttu. m praakaa"sataitad yuuya. m jaaniitha, paapa nca tasmin na vidyate|
6 Ո՛վ որ կը բնակի անոր մէջ՝ չի մեղանչեր. ո՛վ որ մեղանչէ, տեսած չէ զայն ու ճանչցած չէ զայն:
ya. h ka"scit tasmin ti. s.thati sa paapaacaara. m na karoti ya. h ka"scit paapaacaara. m karoti sa ta. m na d. r.s. tavaan na vaavagatavaan|
7 Որդեակնե՛ր, ո՛չ մէկը թող մոլորեցնէ ձեզ. ո՛վ որ արդարութիւն կը գործէ՝ արդար է, ինչպէս ան արդար է:
he priyabaalakaa. h, ka"scid yu. smaaka. m bhrama. m na janayet, ya. h ka"scid dharmmaacaara. m karoti sa taad. rg dhaarmmiko bhavati yaad. rk sa dhaammiko. asti|
8 Ո՛վ որ մեղք կը գործէ՝ Չարախօսէն է, որովհետեւ Չարախօսը կը մեղանչէ սկիզբէն ի վեր. Աստուծոյ Որդին յայտնուեցաւ՝ որպէսզի քանդէ Չարախօսին գործերը:
ya. h paapaacaara. m karoti sa "sayataanaat jaato yata. h "sayataana aadita. h paapaacaarii "sayataanasya karmma. naa. m lopaarthameve"svarasya putra. h praakaa"sata|
9 Ո՛վ որ Աստուծմէ ծնած է՝ մեղք չի գործեր, որովհետեւ անոր սերմը կը մնայ իր մէջ. ու չի կրնար մեղանչել, քանի որ Աստուծմէ ծնած է:
ya. h ka"scid ii"svaraat jaata. h sa paapaacaara. m na karoti yatastasya viiryya. m tasmin ti. s.thati paapaacaara. m karttu nca na "saknoti yata. h sa ii"svaraat jaata. h|
10 Ասո՛վ բացայայտ կ՚ըլլան Աստուծոյ զաւակներն ու Չարախօսին զաւակները: Ո՛վ որ արդարութիւն չի գործեր՝ Աստուծմէ չէ, ո՛չ ալ ա՛ն՝ որ չի սիրեր իր եղբայրը:
ityanene"svarasya santaanaa. h "sayataanasya ca santaanaa vyaktaa bhavanti| ya. h ka"scid dharmmaacaara. m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so. apii"svaraat jaato nahi|
11 Արդարեւ սա՛ է այն պատգամը՝ որ դուք լսեցիք սկիզբէն, որ սիրենք զիրար:
yatastasya ya aade"sa aadito yu. smaabhi. h "sruta. h sa e. sa eva yad asmaabhi. h paraspara. m prema karttavya. m|
12 Չըլլա՛նք Կայէնի պէս, որ Չարէն էր ու մորթեց իր եղբայրը: Եւ ինչո՞ւ մորթեց զայն. քանի որ իր գործերը չար էին, իսկ իր եղբօր գործերը՝ արդար:
paapaatmato jaato ya. h kaabil svabhraatara. m hatavaan tatsad. r"sairasmaabhi rna bhavitavya. m| sa kasmaat kaara. naat ta. m hatavaan? tasya karmmaa. ni du. s.taani tadbhraatu"sca karmmaa. ni dharmmaa. nyaasan iti kaara. naat|
13 Մի՛ զարմանաք, եղբայրնե՛րս, եթէ աշխարհը ատէ ձեզ:
he mama bhraatara. h, sa. msaaro yadi yu. smaan dve. s.ti tarhi tad aa"scaryya. m na manyadhva. m|
14 Մենք գիտենք թէ անցանք մահէն կեանքի, որովհետեւ կը սիրենք եղբայրները. ա՛ն որ չի սիրեր եղբայրը՝ կը բնակի մահուան մէջ:
vaya. m m. rtyum uttiiryya jiivana. m praaptavantastad bhraat. r.su premakara. naat jaaniima. h| bhraatari yo na priiyate sa m. rtyau ti. s.thati|
15 Ո՛վ որ կ՚ատէ իր եղբայրը՝ մարդասպան է, եւ գիտէք թէ ո՛չ մէկ մարդասպանի մէջ կը բնակի յաւիտենական կեանքը: (aiōnios g166)
ya. h ka"scit svabhraatara. m dve. s.ti sa. m naraghaatii ki ncaanantajiivana. m naraghaatina. h kasyaapyantare naavati. s.thate tad yuuya. m jaaniitha| (aiōnios g166)
16 Մենք գիտցանք Քրիստոսի սէրը, քանի որ ան ընծայեց իր անձը մեզի համար. մե՛նք ալ պարտաւոր ենք ընծայել մեր անձը մեր եղբայրներուն համար:
asmaaka. m k. rte sa svapraa. naa. mstyaktavaan ityanena vaya. m premnastattvam avagataa. h, apara. m bhraat. r.naa. m k. rte. asmaabhirapi praa. naastyaktavyaa. h|
17 Բայց եթէ մէկը՝ որ ունի այս աշխարհի ապրուստը, տեսնելով իր կարօտեալ եղբայրը՝ իր գութը գոցէ անկէ, ի՞նչպէս անոր մէջ Աստուծոյ սէրը բնակած կ՚ըլլայ:
saa. msaarikajiivikaapraapto yo jana. h svabhraatara. m diina. m d. r.s. tvaa tasmaat sviiyadayaa. m ru. naddhi tasyaantara ii"svarasya prema katha. m ti. s.thet?
18 Որդեակնե՛րս, սիրե՛նք ո՛չ թէ խօսքով ու լեզուով, հապա՝ գործով եւ ճշմարտութեամբ:
he mama priyabaalakaa. h, vaakyena jihvayaa vaasmaabhi. h prema na karttavya. m kintu kaaryye. na satyatayaa caiva|
19 Ասո՛վ կը գիտնանք թէ ճշմարտութենէն ենք, ու մեր սիրտերը կը վստահին անոր առջեւ երեւնալու.
etena vaya. m yat satyamatasambandhiiyaastat jaaniimastasya saak. saat svaanta. hkara. naani saantvayitu. m "sak. syaama"sca|
20 որովհետեւ եթէ մեր սիրտը պարսաւէ մեզ, Աստուած աւելի մեծ է քան մեր սիրտը եւ գիտէ ամէն բան:
yato. asmadanta. hkara. na. m yadyasmaan duu. sayati tarhyasmadanta. h kara. naad ii"svaro mahaan sarvvaj na"sca|
21 Սիրելինե՛ր, եթէ մեր սիրտը չպարսաւէ մեզ, այն ատեն համարձակութիւն կ՚ունենանք Աստուծոյ առջեւ,
he priyatamaa. h, asmadanta. hkara. na. m yadyasmaan na duu. sayati tarhi vayam ii"svarasya saak. saat pratibhaanvitaa bhavaama. h|
22 եւ ի՛նչ որ խնդրենք՝ կը ստանանք անկէ, որովհետեւ կը պահենք անոր պատուիրանները, ու կ՚ընենք անոր առջեւ հաճելի եղած բաները:
yacca praarthayaamahe tat tasmaat praapnuma. h, yato vaya. m tasyaaj naa. h paalayaamastasya saak. saat tu. s.tijanakam aacaara. m kurmma"sca|
23 Սա՛ է անոր պատուիրանը, որ հաւատանք իր Որդիին՝ Յիսուս Քրիստոսի անունին, ու սիրենք զիրար՝ ինչպէս պատուիրեց մեզի:
apara. m tasyeyamaaj naa yad vaya. m putrasya yii"sukhrii. s.tasya naamni vi"svasimastasyaaj naanusaare. na ca paraspara. m prema kurmma. h|
24 Ո՛վ որ կը պահէ անոր պատուիրանները՝ կը բնակի անոր մէջ, ան ալ՝ իր մէջ. եւ ասո՛վ գիտենք թէ ան կը բնակի մեր մէջ, այսինքն այն Հոգիով՝ որ տուաւ մեզի:
ya"sca tasyaaj naa. h paalayati sa tasmin ti. s.thati tasmin so. api ti. s.thati; sa caasmaan yam aatmaana. m dattavaan tasmaat so. asmaasu ti. s.thatiiti jaaniima. h|

< ԱՌԱՋԻՆ ՅՈՎՀԱՆՆՈՒ 3 >