< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 9 >

1 Միթէ ես առաքեալ չե՞մ. միթէ ես ազատ չե՞մ. միթէ աչքերովս չտեսա՞յ Յիսուս Քրիստոսը՝ մեր Տէրը. դուք իմ գործս չէ՞ք Տէրոջմով:
aha. m kim eka. h prerito naasmi? kimaha. m svatantro naasmi? asmaaka. m prabhu ryii"su. h khrii. s.ta. h ki. m mayaa naadar"si? yuuyamapi ki. m prabhunaa madiiya"sramaphalasvaruupaa na bhavatha?
2 Նոյնիսկ եթէ ուրիշներուն առաքեալ չըլլամ, գոնէ ձեզի համար՝ եմ. որովհետեւ իմ առաքելութեանս կնիքը դո՛ւք էք Տէրոջմով:
anyalokaanaa. m k. rte yadyapyaha. m prerito na bhaveya. m tathaaca yu. smatk. rte prerito. asmi yata. h prabhunaa mama preritatvapadasya mudraasvaruupaa yuuyamevaadhve|
3 Սա՛ է իմ ջատագովականս անոնց՝ որ կը հարցաքննեն զիս.
ye lokaa mayi do. samaaropayanti taan prati mama pratyuttarametat|
4 «Միթէ մենք իրաւունք չունի՞նք ուտելու եւ խմելու:
bhojanapaanayo. h kimasmaaka. m k. samataa naasti?
5 Միթէ մենք իրաւունք չունի՞նք Քրիստոսով քոյր եղող կին մը մեզի հետ տանելու, ինչպէս միւս առաքեալները, Տէրոջ եղբայրներն ու Կեփաս կ՚ընեն:
anye preritaa. h prabho rbhraatarau kaiphaa"sca yat kurvvanti tadvat kaa ncit dharmmabhaginii. m vyuuhya tayaa saarddha. m paryya. titu. m vaya. m ki. m na "saknuma. h?
6 Կամ միայն ես ու Բառնաբա՞ս իրաւունք չունինք աշխատելէ զերծ ըլլալու:
saa. msaarika"sramasya parityaagaat ki. m kevalamaha. m bar. nabbaa"sca nivaaritau?
7 Ո՞վ երբեք մարտնչելու կ՚երթայ իր սեփական ծախսով. ո՞վ այգի կը տնկէ եւ անոր պտուղէն չ՚ուտեր. կամ ո՞վ կը հովուէ ու հօտին կաթով չի սնանիր՝՝:
nijadhanavyayena ka. h sa. mgraama. m karoti? ko vaa draak. saak. setra. m k. rtvaa tatphalaani na bhu"nkte? ko vaa pa"suvraja. m paalayan tatpayo na pivati?
8 Միթէ մա՞րդկօրէն կ՚ըսեմ այս բաները, կամ արդեօք Օրէնքն ալ նոյնը չ՚ը՞սեր:
kimaha. m kevalaa. m maanu. sikaa. m vaaca. m vadaami? vyavasthaayaa. m kimetaad. r"sa. m vacana. m na vidyate?
9 Քանի որ Մովսէսի Օրէնքին մէջ գրուած է. «Մի՛ կապեր կալի մէջ աշխատող՝՝ եզին դունչը»: Միթէ Աստուած եզնե՞րը կը հոգայ,
muusaavyavasthaagranthe likhitamaaste, tva. m "sasyamarddakav. r.sasyaasya. m na bha. mtsyasiiti| ii"svare. na baliivarddaanaameva cintaa ki. m kriyate?
10 թէ ոչ՝ անշուշտ մեզի՛ համար կ՚ըսէ: Անկասկած մեզի՛ համար գրուած է. որովհետեւ ա՛ն որ կը հերկէ՝ պարտաւոր է յոյսով հերկել, եւ ա՛ն որ կը կամնէ՝ բաժին առնելու յոյսով՝՝:
ki. m vaa sarvvathaasmaaka. m k. rte tadvacana. m tenokta. m? asmaakameva k. rte tallikhita. m| ya. h k. setra. m kar. sati tena pratyaa"saayuktena kar. s.tavya. m, ya"sca "sasyaani marddayati tena laabhapratyaa"saayuktena mardditavya. m|
11 Եթէ մենք ձեր մէջ հոգեւոր բաներ սերմանեցինք, մե՞ծ բան է՝ եթէ ձեզմէ մարմնաւոր բաներ հնձենք:
yu. smatk. rte. asmaabhi. h paaratrikaa. ni biijaani ropitaani, ato yu. smaakamaihikaphalaanaa. m vayam a. m"sino bhavi. syaama. h kimetat mahat karmma?
12 Եթէ ուրիշներ բաժին ունին այս իրաւունքին՝ ձեր վրայ, առաւելապէս մե՛նք չունի՞նք. բայց մենք այս իրաւունքը չօգտագործեցինք, հապա ամէն բանի կը դիմանանք, որպէսզի արգելք չըլլանք Քրիստոսի աւետարանին:
yu. smaasu yo. adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato. adhika. m ki. m tasya bhaagibhi rna bhavitavya. m? adhikantu vaya. m tenaadhikaare. na na vyavah. rtavanta. h kintu khrii. s.tiiyasusa. mvaadasya ko. api vyaaghaato. asmaabhiryanna jaayeta tadartha. m sarvva. m sahaamahe|
13 Չէ՞ք գիտեր թէ սուրբ բաներուն պաշտօնեաները՝ տաճարէ՛ն կ՚ուտեն, եւ անոնք որ զոհասեղանին կը սպասաւորեն՝ զոհասեղանէ՛ն բաժին կ՚առնեն:
apara. m ye pavitravastuunaa. m paricaryyaa. m kurvvanti te pavitravastuto bhak. syaa. ni labhante, ye ca vedyaa. h paricaryyaa. m kurvvanti te vedisthavastuunaam a. m"sino bhavantyetad yuuya. m ki. m na vida?
14 Նոյնպէս ալ Տէրը պատուիրեց որ աւետարանը հռչակողները՝ աւետարանէն ապրին:
tadvad ye susa. mvaada. m gho. sayanti tai. h susa. mvaadena jiivitavyamiti prabhunaadi. s.ta. m|
15 Բայց ես ասոնցմէ ո՛չ մէկը օգտագործեցի, ո՛չ ալ այս բաները գրեցի՝ որ ա՛յդպէս ըլլայ ինծի հանդէպ. որովհետեւ աւելի լաւ է ինծի՝ որ մեռնիմ, քան թէ մէկը իմ պարծանքս ոչնչացնէ:
ahamete. saa. m sarvve. saa. m kimapi naa"sritavaan maa. m prati tadanusaaraat aacaritavyamityaa"sayenaapi patramida. m mayaa na likhyate yata. h kenaapi janena mama ya"saso mudhaakara. naat mama mara. na. m vara. m|
16 Արդարեւ եթէ աւետարանեմ՝ պարծենալիք ոչինչ ունիմ, որովհետեւ իմ վրաս դրուած հարկ մըն է. մա՛նաւանդ վա՛յ է ինծի՝ եթէ չաւետարանեմ:
susa. mvaadaghe. sa. naat mama ya"so na jaayate yatastadgho. sa. na. m mamaava"syaka. m yadyaha. m susa. mvaada. m na gho. sayeya. m tarhi maa. m dhik|
17 Քանի որ եթէ ասիկա կամովին ընեմ, վարձատրութիւն կ՚ունենամ. իսկ եթէ ակամայ՝ այդ ինծի վստահուած տնտեսութիւն մըն է:
icchukena tat kurvvataa mayaa phala. m lapsyate kintvanicchuke. api mayi tatkarmma. no bhaaro. arpito. asti|
18 Ուրեմն ի՞նչ է իմ վարձատրութիւնս. այն՝ որ աւետարանելու ատենս ձրի տամ Քրիստոսի աւետարանը, որպէսզի չարաչար չգործածեմ աւետարանէն ստացած իմ իրաւունքս:
etena mayaa labhya. m phala. m ki. m? susa. mvaadena mama yo. adhikaara aaste ta. m yadabhadrabhaavena naacareya. m tadartha. m susa. mvaadagho. sa. nasamaye tasya khrii. s.tiiyasusa. mvaadasya nirvyayiikara. nameva mama phala. m|
19 Քանի որ՝ թէպէտ բոլորէն ազատ էի՝ ես զիս բոլորին ծառայ ըրի, որպէսզի շատերը շահիմ:
sarvve. saam anaayatto. aha. m yad bhuuri"so lokaan pratipadye tadartha. m sarvve. saa. m daasatvama"ngiik. rtavaan|
20 Հրեաներուն հետ Հրեայի պէս եղայ, որպէսզի Հրեաները շահիմ:
yihuudiiyaan yat pratipadye tadartha. m yihuudiiyaanaa. m k. rte yihuudiiyaivaabhava. m| ye ca vyavasthaayattaastaan yat pratipadye tadartha. m vyavasthaanaayatto yo. aha. m so. aha. m vyavasthaayattaanaa. m k. rte vyavasthaayattaivaabhava. m|
21 Օրէնքի տակ եղողներուն հետ՝ իբր թէ Օրէնքի տակ, (ո՛չ թէ ես Օրէնքի տակ էի, ) որպէսզի Օրէնքի տակ եղողներն ալ շահիմ: Առանց Օրէնքի եղողներուն հետ՝ իբր թէ առանց Օրէնքի, (ո՛չ թէ ես Աստուծմէ օրէնք չունէի, հապա Քրիստոսի օրէնքին տակ էի, ) որպէսզի առանց Օրէնքի եղողներն ալ շահիմ:
ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak. saad alabdhavyavastho na bhuutvaa khrii. s.tena labdhavyavastho yo. aha. m so. aham alabdhavyavasthaanaa. m k. rte. alabdhavyavastha ivaabhava. m|
22 Տկարներուն հետ տկարի պէս եղայ, որպէսզի տկարները շահիմ. բոլորին հետ ամէն ինչ եղայ, որպէսզի ա՛նպայման ոմանք փրկեմ:
durbbalaan yat pratipadye tadarthamaha. m durbbalaanaa. m k. rte durbbalaivaabhava. m| ittha. m kenaapi prakaare. na katipayaa lokaa yanmayaa paritraa. na. m praapnuyustadartha. m yo yaad. r"sa aasiit tasya k. rte. aha. m taad. r"saivaabhava. m|
23 Եւ ասիկա կ՚ընեմ աւետարանին համար, որ հաղորդակից ըլլամ անոր:
id. r"sa aacaara. h susa. mvaadaartha. m mayaa kriyate yato. aha. m tasya phalaanaa. m sahabhaagii bhavitumicchaami|
24 Չէ՞ք գիտեր թէ ասպարէզին մէջ վազողները՝ բոլորը կը վազեն, բայց մէ՛կը կը ստանայ մրցանակը: Ուստի ա՛յնպէս վազեցէք՝ որ ստանա՛ք:
pa. nyalaabhaartha. m ye dhaavanti dhaavataa. m te. saa. m sarvve. saa. m kevala eka. h pa. nya. m labhate yu. smaabhi. h kimetanna j naayate? ato yuuya. m yathaa pa. nya. m lapsyadhve tathaiva dhaavata|
25 Ո՛վ որ կը մրցի՝ չափաւորութիւն կը պահէ ամէն բանի մէջ. անոնք՝ եղծանելի պսակը ստանալու համար, իսկ մենք՝ անեղծանելին:
mallaa api sarvvabhoge parimitabhogino bhavanti te tu mlaanaa. m sraja. m lipsante kintu vayam amlaanaa. m lipsaamahe|
26 Ուստի ես ա՛յդպէս կը վազեմ, ո՛չ թէ անստուգութեամբ. ես ա՛յդպէս կռփամարտ կ՚ընեմ, ո՛չ թէ հովը ծեծելով.
tasmaad ahamapi dhaavaami kintu lak. syamanuddi"sya dhaavaami tannahi| aha. m mallaiva yudhyaami ca kintu chaayaamaaghaatayanniva yudhyaami tannahi|
27 բայց կը ճնշեմ ու կը նուաճեմ մարմինս, որպէսզի՝ ուրիշներուն քարոզելէ ետք՝ ես ինքս խոտելի չըլլամ:
itaraan prati susa. mvaada. m gho. sayitvaaha. m yat svayamagraahyo na bhavaami tadartha. m deham aahanmi va"siikurvve ca|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 9 >