< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 9 >

1 Միթէ ես առաքեալ չե՞մ. միթէ ես ազատ չե՞մ. միթէ աչքերովս չտեսա՞յ Յիսուս Քրիստոսը՝ մեր Տէրը. դուք իմ գործս չէ՞ք Տէրոջմով:
ahaṁ kim ēkaḥ prēritō nāsmi? kimahaṁ svatantrō nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?
2 Նոյնիսկ եթէ ուրիշներուն առաքեալ չըլլամ, գոնէ ձեզի համար՝ եմ. որովհետեւ իմ առաքելութեանս կնիքը դո՛ւք էք Տէրոջմով:
anyalōkānāṁ kr̥tē yadyapyahaṁ prēritō na bhavēyaṁ tathāca yuṣmatkr̥tē prēritō'smi yataḥ prabhunā mama prēritatvapadasya mudrāsvarūpā yūyamēvādhvē|
3 Սա՛ է իմ ջատագովականս անոնց՝ որ կը հարցաքննեն զիս.
yē lōkā mayi dōṣamārōpayanti tān prati mama pratyuttaramētat|
4 «Միթէ մենք իրաւունք չունի՞նք ուտելու եւ խմելու:
bhōjanapānayōḥ kimasmākaṁ kṣamatā nāsti?
5 Միթէ մենք իրաւունք չունի՞նք Քրիստոսով քոյր եղող կին մը մեզի հետ տանելու, ինչպէս միւս առաքեալները, Տէրոջ եղբայրներն ու Կեփաս կ՚ընեն:
anyē prēritāḥ prabhō rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?
6 Կամ միայն ես ու Բառնաբա՞ս իրաւունք չունինք աշխատելէ զերծ ըլլալու:
sāṁsārikaśramasya parityāgāt kiṁ kēvalamahaṁ barṇabbāśca nivāritau?
7 Ո՞վ երբեք մարտնչելու կ՚երթայ իր սեփական ծախսով. ո՞վ այգի կը տնկէ եւ անոր պտուղէն չ՚ուտեր. կամ ո՞վ կը հովուէ ու հօտին կաթով չի սնանիր՝՝:
nijadhanavyayēna kaḥ saṁgrāmaṁ karōti? kō vā drākṣākṣētraṁ kr̥tvā tatphalāni na bhuṅktē? kō vā paśuvrajaṁ pālayan tatpayō na pivati?
8 Միթէ մա՞րդկօրէն կ՚ըսեմ այս բաները, կամ արդեօք Օրէնքն ալ նոյնը չ՚ը՞սեր:
kimahaṁ kēvalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimētādr̥śaṁ vacanaṁ na vidyatē?
9 Քանի որ Մովսէսի Օրէնքին մէջ գրուած է. «Մի՛ կապեր կալի մէջ աշխատող՝՝ եզին դունչը»: Միթէ Աստուած եզնե՞րը կը հոգայ,
mūsāvyavasthāgranthē likhitamāstē, tvaṁ śasyamarddakavr̥ṣasyāsyaṁ na bhaṁtsyasīti| īśvarēṇa balīvarddānāmēva cintā kiṁ kriyatē?
10 թէ ոչ՝ անշուշտ մեզի՛ համար կ՚ըսէ: Անկասկած մեզի՛ համար գրուած է. որովհետեւ ա՛ն որ կը հերկէ՝ պարտաւոր է յոյսով հերկել, եւ ա՛ն որ կը կամնէ՝ բաժին առնելու յոյսով՝՝:
kiṁ vā sarvvathāsmākaṁ kr̥tē tadvacanaṁ tēnōktaṁ? asmākamēva kr̥tē tallikhitaṁ| yaḥ kṣētraṁ karṣati tēna pratyāśāyuktēna karṣṭavyaṁ, yaśca śasyāni marddayati tēna lābhapratyāśāyuktēna mardditavyaṁ|
11 Եթէ մենք ձեր մէջ հոգեւոր բաներ սերմանեցինք, մե՞ծ բան է՝ եթէ ձեզմէ մարմնաւոր բաներ հնձենք:
yuṣmatkr̥tē'smābhiḥ pāratrikāṇi bījāni rōpitāni, atō yuṣmākamaihikaphalānāṁ vayam aṁśinō bhaviṣyāmaḥ kimētat mahat karmma?
12 Եթէ ուրիշներ բաժին ունին այս իրաւունքին՝ ձեր վրայ, առաւելապէս մե՛նք չունի՞նք. բայց մենք այս իրաւունքը չօգտագործեցինք, հապա ամէն բանի կը դիմանանք, որպէսզի արգելք չըլլանք Քրիստոսի աւետարանին:
yuṣmāsu yō'dhikārastasya bhāginō yadyanyē bhavēyustarhyasmābhistatō'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tēnādhikārēṇa na vyavahr̥tavantaḥ kintu khrīṣṭīyasusaṁvādasya kō'pi vyāghātō'smābhiryanna jāyēta tadarthaṁ sarvvaṁ sahāmahē|
13 Չէ՞ք գիտեր թէ սուրբ բաներուն պաշտօնեաները՝ տաճարէ՛ն կ՚ուտեն, եւ անոնք որ զոհասեղանին կը սպասաւորեն՝ զոհասեղանէ՛ն բաժին կ՚առնեն:
aparaṁ yē pavitravastūnāṁ paricaryyāṁ kurvvanti tē pavitravastutō bhakṣyāṇi labhantē, yē ca vēdyāḥ paricaryyāṁ kurvvanti tē vēdisthavastūnām aṁśinō bhavantyētad yūyaṁ kiṁ na vida?
14 Նոյնպէս ալ Տէրը պատուիրեց որ աւետարանը հռչակողները՝ աւետարանէն ապրին:
tadvad yē susaṁvādaṁ ghōṣayanti taiḥ susaṁvādēna jīvitavyamiti prabhunādiṣṭaṁ|
15 Բայց ես ասոնցմէ ո՛չ մէկը օգտագործեցի, ո՛չ ալ այս բաները գրեցի՝ որ ա՛յդպէս ըլլայ ինծի հանդէպ. որովհետեւ աւելի լաւ է ինծի՝ որ մեռնիմ, քան թէ մէկը իմ պարծանքս ոչնչացնէ:
ahamētēṣāṁ sarvvēṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayēnāpi patramidaṁ mayā na likhyatē yataḥ kēnāpi janēna mama yaśasō mudhākaraṇāt mama maraṇaṁ varaṁ|
16 Արդարեւ եթէ աւետարանեմ՝ պարծենալիք ոչինչ ունիմ, որովհետեւ իմ վրաս դրուած հարկ մըն է. մա՛նաւանդ վա՛յ է ինծի՝ եթէ չաւետարանեմ:
susaṁvādaghēṣaṇāt mama yaśō na jāyatē yatastadghōṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghōṣayēyaṁ tarhi māṁ dhik|
17 Քանի որ եթէ ասիկա կամովին ընեմ, վարձատրութիւն կ՚ունենամ. իսկ եթէ ակամայ՝ այդ ինծի վստահուած տնտեսութիւն մըն է:
icchukēna tat kurvvatā mayā phalaṁ lapsyatē kintvanicchukē'pi mayi tatkarmmaṇō bhārō'rpitō'sti|
18 Ուրեմն ի՞նչ է իմ վարձատրութիւնս. այն՝ որ աւետարանելու ատենս ձրի տամ Քրիստոսի աւետարանը, որպէսզի չարաչար չգործածեմ աւետարանէն ստացած իմ իրաւունքս:
ētēna mayā labhyaṁ phalaṁ kiṁ? susaṁvādēna mama yō'dhikāra āstē taṁ yadabhadrabhāvēna nācarēyaṁ tadarthaṁ susaṁvādaghōṣaṇasamayē tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇamēva mama phalaṁ|
19 Քանի որ՝ թէպէտ բոլորէն ազատ էի՝ ես զիս բոլորին ծառայ ըրի, որպէսզի շատերը շահիմ:
sarvvēṣām anāyattō'haṁ yad bhūriśō lōkān pratipadyē tadarthaṁ sarvvēṣāṁ dāsatvamaṅgīkr̥tavān|
20 Հրեաներուն հետ Հրեայի պէս եղայ, որպէսզի Հրեաները շահիմ:
yihūdīyān yat pratipadyē tadarthaṁ yihūdīyānāṁ kr̥tē yihūdīya̮ivābhavaṁ| yē ca vyavasthāyattāstān yat pratipadyē tadarthaṁ vyavasthānāyattō yō'haṁ sō'haṁ vyavasthāyattānāṁ kr̥tē vyavasthāyatta̮ivābhavaṁ|
21 Օրէնքի տակ եղողներուն հետ՝ իբր թէ Օրէնքի տակ, (ո՛չ թէ ես Օրէնքի տակ էի, ) որպէսզի Օրէնքի տակ եղողներն ալ շահիմ: Առանց Օրէնքի եղողներուն հետ՝ իբր թէ առանց Օրէնքի, (ո՛չ թէ ես Աստուծմէ օրէնք չունէի, հապա Քրիստոսի օրէնքին տակ էի, ) որպէսզի առանց Օրէնքի եղողներն ալ շահիմ:
yē cālabdhavyavasthāstān yat pratipadyē tadartham īśvarasya sākṣād alabdhavyavasthō na bhūtvā khrīṣṭēna labdhavyavasthō yō'haṁ sō'ham alabdhavyavasthānāṁ kr̥tē'labdhavyavastha ivābhavaṁ|
22 Տկարներուն հետ տկարի պէս եղայ, որպէսզի տկարները շահիմ. բոլորին հետ ամէն ինչ եղայ, որպէսզի ա՛նպայման ոմանք փրկեմ:
durbbalān yat pratipadyē tadarthamahaṁ durbbalānāṁ kr̥tē durbbala̮ivābhavaṁ| itthaṁ kēnāpi prakārēṇa katipayā lōkā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yō yādr̥śa āsīt tasya kr̥tē 'haṁ tādr̥śa̮ivābhavaṁ|
23 Եւ ասիկա կ՚ընեմ աւետարանին համար, որ հաղորդակից ըլլամ անոր:
idr̥śa ācāraḥ susaṁvādārthaṁ mayā kriyatē yatō'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|
24 Չէ՞ք գիտեր թէ ասպարէզին մէջ վազողները՝ բոլորը կը վազեն, բայց մէ՛կը կը ստանայ մրցանակը: Ուստի ա՛յնպէս վազեցէք՝ որ ստանա՛ք:
paṇyalābhārthaṁ yē dhāvanti dhāvatāṁ tēṣāṁ sarvvēṣāṁ kēvala ēkaḥ paṇyaṁ labhatē yuṣmābhiḥ kimētanna jñāyatē? atō yūyaṁ yathā paṇyaṁ lapsyadhvē tathaiva dhāvata|
25 Ո՛վ որ կը մրցի՝ չափաւորութիւն կը պահէ ամէն բանի մէջ. անոնք՝ եղծանելի պսակը ստանալու համար, իսկ մենք՝ անեղծանելին:
mallā api sarvvabhōgē parimitabhōginō bhavanti tē tu mlānāṁ srajaṁ lipsantē kintu vayam amlānāṁ lipsāmahē|
26 Ուստի ես ա՛յդպէս կը վազեմ, ո՛չ թէ անստուգութեամբ. ես ա՛յդպէս կռփամարտ կ՚ընեմ, ո՛չ թէ հովը ծեծելով.
tasmād ahamapi dhāvāmi kintu lakṣyamanuddiśya dhāvāmi tannahi| ahaṁ malla̮iva yudhyāmi ca kintu chāyāmāghātayanniva yudhyāmi tannahi|
27 բայց կը ճնշեմ ու կը նուաճեմ մարմինս, որպէսզի՝ ուրիշներուն քարոզելէ ետք՝ ես ինքս խոտելի չըլլամ:
itarān prati susaṁvādaṁ ghōṣayitvāhaṁ yat svayamagrāhyō na bhavāmi tadarthaṁ dēham āhanmi vaśīkurvvē ca|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 9 >