< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 7 >

1 Ուրեմն, ինչ կը վերաբերի այն բաներուն՝ որոնց մասին գրեցիք ինծի, լաւ է մարդուն համար՝ որ կնոջ չմերձենայ:
apara nca yu. smaabhi rmaa. m prati yat patramalekhi tasyottarametat, yo. sito. aspar"sana. m manujasya vara. m;
2 Բայց պոռնկութենէն խուսափելու համար՝ իւրաքանչիւրը թող ունենայ իր կինը, եւ ամէն կին թող ունենայ իր ամուսինը:
kintu vyabhicaarabhayaad ekaikasya pu. msa. h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo. sito. api svakiiyabharttaa bhavatu|
3 Ամուսինը թող հատուցանէ կնոջ ինչ որ կը պարտի, նմանապէս կինն ալ՝ իր ամուսինին:
bhaaryyaayai bhartraa yadyad vitara. niiya. m tad vitiiryyataa. m tadvad bhartre. api bhaaryyayaa vitara. niiya. m vitiiryyataa. m|
4 Կինը իշխանութիւն չունի իր մարմինին վրայ, հապա՝ ամուսինը. նմանապէս ամուսինն ալ իշխանութիւն չունի իր մարմինին վրայ, հապա՝ կինը:
bhaaryyaayaa. h svadehe svatva. m naasti bharttureva, tadvad bhartturapi svadehe svatva. m naasti bhaaryyaayaa eva|
5 Մի՛ զրկէք զիրար, բայց միայն համաձայնութեամբ՝ ատենի մը համար, որ դուք ձեզ աղօթքի յատկացնէք ու դարձեալ գաք իրարու քով, որպէսզի Սատանան չփորձէ ձեզ՝ ձեր անժուժկալութեան համար:
upo. sa. napraarthanayo. h sevanaartham ekamantra. naanaa. m yu. smaaka. m kiyatkaala. m yaavad yaa p. rthaksthiti rbhavati tadanyo vicchedo yu. smanmadhye na bhavatu, tata. h param indriyaa. naam adhairyyaat "sayataan yad yu. smaan pariik. saa. m na nayet tadartha. m punarekatra milata|
6 Ասիկա կ՚ըսեմ՝ արտօնելով, ո՛չ թէ հրամայելով:
etad aade"sato nahi kintvanuj naata eva mayaa kathyate,
7 Որովհետեւ կ՚ուզէի որ բոլոր մարդիկ ըլլային ինծի պէս. բայց իւրաքանչիւրը ունի իր յատուկ շնորհը Աստուծմէ, մէկը՝ այսպէս, իսկ միւսը՝ այնպէս:
yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo. anyena caanyo vara itthamekaikena svakiiyavaro labdha. h|
8 Ուստի կ՚ըսեմ ամուրիներուն եւ այրիներուն. «Լաւ կ՚ըլլայ անոնց համար՝ եթէ մնան ինծի պէս»:
aparam ak. rtavivaahaan vidhavaa"sca prati mamaitannivedana. m mameva te. saamavasthiti rbhadraa;
9 Բայց եթէ ժուժկալութիւն չունին՝ թող ամուսնանան. որովհետեւ աւելի լաւ է ամուսնանալ՝ քան բորբոքիլ:
ki nca yadi tairindriyaa. ni niyantu. m na "sakyante tarhi vivaaha. h kriyataa. m yata. h kaamadahanaad vyuu. dhatva. m bhadra. m|
10 Իսկ ամուսնացածներուն կը հրամայեմ, ո՛չ թէ ես, հապա՝ Տէրը. «Կինը թող չզատուի իր ամուսինէն,
ye ca k. rtavivaahaaste mayaa nahi prabhunaivaitad aaj naapyante|
11 (իսկ եթէ զատուի ալ՝ թող մնայ անամուսին, կամ հաշտուի իր ամուսինին հետ, ) եւ ամուսինը թող չձգէ իր կինը»:
bhaaryyaa bhartt. rta. h p. rthak na bhavatu| yadi vaa p. rthagbhuutaa syaat tarhi nirvivaahaa ti. s.thatu sviiyapatinaa vaa sandadhaatu bharttaapi bhaaryyaa. m na tyajatu|
12 Բայց միւսներուն ե՛ս կ՚ըսեմ, ո՛չ թէ Տէրը. «Եթէ եղբայր մը ունենայ անհաւատ կին մը եւ անոր հաճելի ըլլայ բնակիլ իրեն հետ, թող չձգէ զայն:
itaraan janaan prati prabhu rna braviiti kintvaha. m braviimi; kasyacid bhraaturyo. sid avi"svaasinii satyapi yadi tena sahavaase tu. syati tarhi saa tena na tyajyataa. m|
13 Եւ կին մը որ ունի անհաւատ ամուսին մը, եթէ անոր հաճելի ըլլայ բնակիլ իրեն հետ, թող չձգէ զայն»:
tadvat kasyaa"scid yo. sita. h patiravi"svaasii sannapi yadi tayaa sahavaase tu. syati tarhi sa tayaa na tyajyataa. m|
14 Որովհետեւ անհաւատ ամուսինը սրբացած է կնոջմով, եւ անհաւատ կինը սրբացած է ամուսինով: Այլապէս՝ ձեր զաւակները անմաքուր պիտի ըլլային. բայց հիմա սուրբ են:
yato. avi"svaasii bharttaa bhaaryyayaa pavitriibhuuta. h, tadvadavi"svaasinii bhaaryyaa bhartraa pavitriibhuutaa; noced yu. smaakamapatyaanya"suciinyabhavi. syan kintvadhunaa taani pavitraa. ni santi|
15 Իսկ եթէ անհաւատը զատուի՝ թող զատուի: Եղբայր մը կամ քոյր մը ստրուկ չէ այդպիսի պարագաներու մէջ. սակայն Աստուած կանչեց մեզ խաղաղութեան:
avi"svaasii jano yadi vaa p. rthag bhavati tarhi p. rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare. na "saantaye samaahuutaa. h|
16 Որովհետեւ դուն ի՞նչ գիտես, կի՛ն. թերեւս պիտի փրկես ամուսինդ: Կամ դուն ի՞նչ գիտես, մա՛րդ. թերեւս պիտի փրկես կինդ:
he naari tava bharttu. h paritraa. na. m tvatto bhavi. syati na veti tvayaa ki. m j naayate? he nara tava jaayaayaa. h paritraa. na. m tvatte bhavi. syati na veti tvayaa ki. m j naayate?
17 Այլապէս՝ ի՛նչպէս Տէրը բաշխեց իւրաքանչիւրին, ի՛նչպէս Աստուած կանչեց իւրաքանչիւրը, ա՛յնպէս թող ընթանայ: Ես ա՛յսպէս կը պատուիրեմ բոլոր եկեղեցիներուն մէջ:
ekaiko jana. h parame"svaraallabdha. m yad bhajate yasyaa ncaavasthaayaam ii"svare. naahvaayi tadanusaare. naivaacaratu tadaha. m sarvvasamaajasthaan aadi"saami|
18 Եթէ թլփատուած մէկը կանչուեցաւ հաւատքի, թող անթլփատ չդառնայ: Եթէ մէկը կանչուեցաւ անթլփատութեան մէջ, թող չթլփատուի:
chinnatvag bh. rtvaa ya aahuuta. h sa prak. r.s. tatvak na bhavatu, tadvad achinnatvag bhuutvaa ya aahuuta. h sa chinnatvak na bhavatu|
19 Որովհետեւ թլփատութիւնը բան մը չէ, եւ անթլփատութիւնն ալ բան մը չէ, հապա Աստուծոյ պատուիրաններուն պահպանումն է էականը:
tvakcheda. h saaro nahi tadvadatvakchedo. api saaro nahi kintvii"svarasyaaj naanaa. m paalanameva|
20 Իւրաքանչիւրը ի՛նչ կոչումի մէջ որ կանչուեցաւ, թող մնայ անոր մէջ:
yo jano yasyaamavasthaayaamaahvaayi sa tasyaamevaavati. s.thataa. m|
21 Ստրո՞ւկ էիր երբ կանչուեցար. հոգ մի՛ ըներ այդ մասին. բայց եթէ կրնաս ազատագրուիլ, առաւելապէս օգտուէ՛ առիթէն:
daasa. h san tva. m kimaahuuto. asi? tanmaa cintaya, tathaaca yadi svatantro bhavitu. m "saknuyaastarhi tadeva v. r.nu|
22 Որովհետեւ ո՛վ որ կանչուած է Տէրոջմով՝ ստրուկ ըլլալով, Տէրոջ ազատագրեալն է. նմանապէս ո՛վ որ կանչուած է՝ ազատ ըլլալով, Քրիստոսի ստրուկն է:
yata. h prabhunaahuuto yo daasa. h sa prabho rmocitajana. h| tadvad tenaahuuta. h svatantro jano. api khrii. s.tasya daasa eva|
23 Դուք գնուեցաք մեծ գինով մը. մի՛ ըլլաք մարդոց ստրուկ:
yuuya. m muulyena kriitaa ato heto rmaanavaanaa. m daasaa maa bhavata|
24 Եղբայրնե՛ր, իւրաքանչիւրը ի՛նչ վիճակի մէջ որ կանչուեցաւ, թող մնայ անոր մէջ՝ Աստուծոյ հետ:
he bhraataro yasyaamavasthaayaa. m yasyaahvaanamabhavat tayaa sa ii"svarasya saak. saat ti. s.thatu|
25 Կոյսերուն մասին Տէրոջմէն հրաման մը չունիմ. սակայն կը յայտնեմ իմ դատումս, իբր մէկը՝ որ ողորմութիւն գտած է Տէրոջմէն՝ հաւատարիմ ըլլալու:
aparam ak. rtavivaahaan janaan prati prabho. h ko. apyaade"so mayaa na labdha. h kintu prabhoranukampayaa vi"svaasyo bhuuto. aha. m yad bhadra. m manye tad vadaami|
26 Ուրեմն ես կը կարծեմ թէ սա՛ լաւ է ներկայ հարկադրանքին պատճառով, այսինքն լաւ է մարդու մը՝ որ մնայ ինչպէս որ է՝՝:
varttamaanaat kle"sasamayaat manu. syasyaanuu. dhatva. m bhadramiti mayaa budhyate|
27 Կապուա՞ծ ես կնոջ. մի՛ ջանար արձակուիլ: Արձակուա՞ծ ես կնոջմէ մը. մի՛ փնտռեր կին:
tva. m ki. m yo. siti nibaddho. asi tarhi mocana. m praaptu. m maa yatasva| ki. m vaa yo. sito mukto. asi? tarhi jaayaa. m maa gave. saya|
28 Իսկ եթէ ամուսնանաս՝ չես մեղանչեր. ու եթէ կոյսը ամուսնանայ՝ չի մեղանչեր: Բայց այդպիսիները մարմինի մէջ տառապանք պիտի ունենան. իսկ ես կ՚ուզեմ խնայել ձեզի:
vivaaha. m kurvvataa tvayaa kimapi naapaaraadhyate tadvad vyuuhyamaanayaa yuvatyaapi kimapi naaparaadhyate tathaaca taad. r"sau dvau janau "saariirika. m kle"sa. m lapsyete kintu yu. smaan prati mama karu. naa vidyate|
29 Բայց սա՛ կ՚ըսեմ, եղբայրնե՛ր, թէ ժամանակը կարճ է: Ա՛լ անոնք որ կին ունին, այնպէս ըլլան՝ որպէս թէ չունին.
he bhraataro. ahamida. m braviimi, ita. h para. m samayo. atiiva sa. mk. sipta. h,
30 անոնք որ կու լան՝ որպէս թէ չեն լար. անոնք որ կ՚ուրախանան՝ որպէս թէ չեն ուրախանար. անոնք որ կը գնեն՝ որպէս թէ ո՛չ մէկ բանի տիրացած են.
ata. h k. rtadaarairak. rtadaarairiva rudadbhi"scaarudadbhiriva saanandai"sca niraanandairiva kret. rbhi"scaabhaagibhirivaacaritavya. m
31 եւ անոնք որ այս աշխարհը կ՚օգտագործեն՝ որպէս թէ չեն չարաշահեր. որովհետեւ այս աշխարհի կերպարը կ՚անցնի:
ye ca sa. msaare caranti tai rnaaticaritavya. m yata ihalekasya kautuko vicalati|
32 Բայց ես կ՚ուզէի որ դուք անհոգ ըլլաք. որովհետեւ ամուրին կը հոգայ Տէրոջ բաները, թէ ի՛նչպէս հաճեցնէ Տէրը:
kintu yuuya. m yanni"scintaa bhaveteti mama vaa nchaa| ak. rtavivaaho jano yathaa prabhu. m parito. sayet tathaa prabhu. m cintayati,
33 Իսկ ամուսնացածը կը հոգայ աշխարհի բաները, թէ ի՛նչպէս հաճեցնէ իր կինը:
kintu k. rtavivaaho jano yathaa bhaaryyaa. m parito. sayet tathaa sa. msaara. m cintayati|
34 Նոյնպէս տարբերութիւն կայ ամուսնացած կնոջ եւ կոյսին միջեւ. չամուսնացած կինը կը հոգայ Տէրոջ բաները, որպէսզի ինք սուրբ ըլլայ մարմինով ու հոգիով. իսկ ամուսնացած կինը կը հոգայ աշխարհի բաները, թէ ի՛նչպէս հաճեցնէ իր ամուսինը:
tadvad uu. dhayo. sito. anuu. dhaa vi"si. syate| yaanuu. dhaa saa yathaa kaayamanaso. h pavitraa bhavet tathaa prabhu. m cintayati yaa co. dhaa saa yathaa bharttaara. m parito. sayet tathaa sa. msaara. m cintayati|
35 Ասիկա կ՚ըսեմ ձեր օգուտին համար. ո՛չ թէ ծուղակ ձգելու ձեր վրայ՝ հապա վայելչութեան համար, որպէսզի ձեր ուշադրութիւնը դարձնէք Տէրոջ՝ առանց մտացիր ըլլալու:
aha. m yad yu. smaan m. rgabandhinyaa parik. sipeya. m tadartha. m nahi kintu yuuya. m yadaninditaa bhuutvaa prabho. h sevane. abaadham aasaktaa bhaveta tadarthametaani sarvvaa. ni yu. smaaka. m hitaaya mayaa kathyante|
36 Իսկ եթէ մէկը կը կարծէ թէ անվայելչութեամբ կը վերաբերի իր կոյսին հանդէպ, եթէ անցնի անոր ամուսնութեան տարիքը, եւ պարտաւոր է, թող ընէ ինչ որ կ՚ուզէ, չի մեղանչեր. թող ամուսնանան:
kasyacit kanyaayaa. m yauvanapraaptaayaa. m yadi sa tasyaa anuu. dhatva. m nindaniiya. m vivaaha"sca saadhayitavya iti manyate tarhi yathaabhilaa. sa. m karotu, etena kimapi naaparaatsyati vivaaha. h kriyataa. m|
37 Սակայն ա՛ն որ հաստատ կը կենայ իր սիրտին մէջ ու հարկադրանք չունի, հապա կ՚իշխէ ինքնիր կամքին վրայ եւ վճռած է իր սիրտին մէջ՝ որ պահէ իր կոյսը, լա՛ւ կ՚ընէ:
kintu du. hkhenaakli. s.ta. h ka"scit pitaa yadi sthiramanogata. h svamano. abhilaa. sasaadhane samartha"sca syaat mama kanyaa mayaa rak. sitavyeti manasi ni"scinoti ca tarhi sa bhadra. m karmma karoti|
38 Ուստի ա՛ն որ կ՚ամուսնացնէ իր կոյսը՝՝, լաւ կ՚ընէ. իսկ ա՛ն որ չ՚ամուսնացներ, աւելի՛ լաւ կ՚ընէ:
ato yo vivaaha. m karoti sa bhadra. m karmma karoti ya"sca vivaaha. m na karoti sa bhadratara. m karmma karoti|
39 Կինը կապուած է այնքան ատեն որ իր ամուսինը կ՚ապրի. բայց եթէ իր ամուսինը մեռնի, ազատ է ամուսնանալու՝ որո՛ւ հետ որ ուզէ, միայն թէ՝ Տէրոջմով:
yaavatkaala. m pati rjiivati taavad bhaaryyaa vyavasthayaa nibaddhaa ti. s.thati kintu patyau mahaanidraa. m gate saa muktiibhuuya yamabhila. sati tena saha tasyaa vivaaho bhavitu. m "saknoti, kintvetat kevala. m prabhubhaktaanaa. m madhye|
40 Սակայն իմ դատումովս՝ ան աւելի երջանիկ կ՚ըլլայ եթէ մնայ այդպէս. եւ կը կարծեմ թէ ե՛ս ալ ունիմ Աստուծոյ Հոգին:
tathaaca saa yadi ni. spatikaa ti. s.thati tarhi tasyaa. h k. sema. m bhavi. syatiiti mama bhaava. h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 7 >