< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 6 >

1 Եթէ ձեզմէ մէկը խնդիր մը ունենայ ուրիշի մը հետ, միթէ կը յանդգնի՞ անարդարներուն առջեւ դատուիլ, եւ ո՛չ թէ սուրբերուն առջեւ:
yu. smaakamekasya janasyaapare. na saha vivaade jaate sa pavitralokai rvicaaramakaarayan kim adhaarmmikalokai rvicaarayitu. m protsahate?
2 Չէ՞ք գիտեր թէ սուրբե՛րը պիտի դատեն աշխարհը. ու եթէ աշխարհը կը դատուի ձեզմէ, դուք արժանի չէ՞ք դատելու չնչին խնդիրները:
jagato. api vicaara. na. m pavitralokai. h kaari. syata etad yuuya. m ki. m na jaaniitha? ato jagad yadi yu. smaabhi rvicaarayitavya. m tarhi k. sudratamavicaare. su yuuya. m kimasamarthaa. h?
3 Չէ՞ք գիտեր թէ մենք պիտի դատենք հրեշտակնե՛րը. հապա ո՛րչափ աւելի այս կեանքին բաները:
duutaa apyasmaabhi rvicaarayi. syanta iti ki. m na jaaniitha? ata aihikavi. sayaa. h kim asmaabhi rna vicaarayitavyaa bhaveyu. h?
4 Ուրեմն եթէ դատեր ունիք՝ այս կեանքի բաներուն համար, դատաւո՛ր նշանակեցէք եկեղեցիին անարգները:
aihikavi. sayasya vicaare yu. smaabhi. h karttavye ye lokaa. h samitau k. sudratamaasta eva niyujyantaa. m|
5 Ձեզ ամչցնելու համար կ՚ըսեմ. իրա՞ւ իմաստուն մը չկայ ձեր մէջ, ո՛չ իսկ մէկ հատ, որ կարենայ վճռել իր եղբայրներուն միջեւ:
aha. m yu. smaan trapayitumicchan vadaami y. r.smanmadhye kimeko. api manu. syastaad. rg buddhimaannahi yo bhraat. rvivaadavicaara. ne samartha. h syaat?
6 Հապա եղբայր՝ եղբօր հետ դատ կը վարէ, այն ալ՝ անհաւատներուն առջեւ:
ki ncaiko bhraataa bhraatraanyena kimavi"svaasinaa. m vicaarakaa. naa. m saak. saad vivadate? ya. smanmadhye vivaadaa vidyanta etadapi yu. smaaka. m do. sa. h|
7 Ուրեմն արդէն ծանր յանցանք մը կայ ձեր մէջ, քանի որ իրարու հետ դատեր ունիք. ինչո՞ւ փոխարէնը դուք չէք անիրաւուիր. ինչո՞ւ փոխարէնը դուք զրկանք չէք կրեր:
yuuya. m kuto. anyaayasahana. m k. satisahana. m vaa "sreyo na manyadhve?
8 Նոյնիսկ դո՛ւք կ՚անիրաւէք ու կը զրկէք, այն ալ՝ եղբայրներո՛ւն.
kintu yuuyamapi bhraat. rneva pratyanyaaya. m k. sati nca kurutha kimetat?
9 չէ՞ք գիտեր թէ անիրաւները պիտի չժառանգեն Աստուծոյ թագաւորութիւնը: Մի՛ մոլորիք. ո՛չ պոռնկողները, ո՛չ կռապաշտները, ո՛չ շնացողները,
ii"svarasya raajye. anyaayakaari. naa. m lokaanaamadhikaaro naastyetad yuuya. m ki. m na jaaniitha? maa va ncyadhva. m, ye vyabhicaari. no devaarccina. h paaradaarikaa. h striivadaacaari. na. h pu. mmaithunakaari. nastaskaraa
10 ո՛չ իգացեալները, ո՛չ արուագէտները, ո՛չ գողերը, ո՛չ ագահները, ո՛չ արբեցողները, ո՛չ հեգնողները, ո՛չ ալ յափշտակողները պիտի ժառանգեն Աստուծոյ թագաւորութիւնը:
lobhino madyapaa nindakaa upadraavi. no vaa ta ii"svarasya raajyabhaagino na bhavi. syanti|
11 Եւ ձեզմէ ոմանք այդպիսիներ էին. բայց լուացուեցաք, բայց սրբացաք, բայց արդարացաք Տէր Յիսուսի անունով ու մեր Աստուծոյն Հոգիով:
yuuya ncaiva. mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya. m prak. saalitaa. h paavitaa. h sapu. nyiik. rtaa"sca|
12 Ամէն բան ինծի արտօնուած է, բայց ամէն բան օգտակար չէ: Ամէն բան ինծի արտօնուած է, բայց ես ո՛չ մէկուն իշխանութեան տակ պիտի ըլլամ:
madartha. m sarvva. m dravyam aprati. siddha. m kintu na sarvva. m hitajanaka. m|madartha. m sarvvamaprati. siddha. m tathaapyaha. m kasyaapi dravyasya va"siik. rto na bhavi. syaami|
13 Կերակուրները փորին համար են, փորն ալ՝ կերակուրներուն. բայց Աստուած ասիկա՛ ալ, անո՛նք ալ պիտի ոչնչացնէ: Իսկ մարմինը պոռնկութեան համար չէ, հապա՝ Տէրոջ, ու Տէրը՝ մարմինին համար:
udaraaya bhak. syaa. ni bhak. syebhya"scodara. m, kintu bhak. syodare ii"svare. na naa"sayi. syete; apara. m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|
14 Եւ Աստուած՝ որ յարուցանեց Տէրը, պիտի յարուցանէ նաեւ մե՛զ՝ իր զօրութեամբ:
ya"sce"svara. h prabhumutthaapitavaan sa sva"saktyaasmaanapyutthaapayi. syati|
15 Չէ՞ք գիտեր թէ ձեր մարմինները Քրիստոսի անդամներն են: Ուրեմն Քրիստոսի անդամները առնելով պոռնիկի անդամնե՞ր ընեմ: Ամե՛նեւին:
yu. smaaka. m yaani "sariiraa. ni taani khrii. s.tasyaa"ngaaniiti ki. m yuuya. m na jaaniitha? ata. h khrii. s.tasya yaanya"ngaani taani mayaapah. rtya ve"syaayaa a"ngaani ki. m kaari. syante? tanna bhavatu|
16 Չէ՞ք գիտեր թէ ա՛ն որ պոռնիկի կը միանայ, անոր հետ մէկ մարմին կ՚ըլլայ. քանի որ Գիրքը կ՚ըսէ. «Երկուքը պիտի ըլլան մէ՛կ մարմին»:
ya. h ka"scid ve"syaayaam aasajyate sa tayaa sahaikadeho bhavati ki. m yuuyametanna jaaniitha? yato likhitamaaste, yathaa, tau dvau janaavekaa"ngau bhavi. syata. h|
17 Իսկ ա՛ն որ Տէրոջ կը միանայ, անոր հետ մէկ հոգի կ՚ըլլայ:
maanavaa yaanyanyaani kalu. saa. ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari. naa svavigrahasya viruddha. m kalma. sa. m kriyate|
18 Փախէ՛ք պոռնկութենէն: Ամէն մեղք՝ որ մարդ կը գործէ, իր մարմինէն դուրս է. բայց ա՛ն որ կը պոռնկի, կը մեղանչէ իր մարմինի՛ն դէմ:
maanavaa yaanyanyaani kalu. saa. ni kurvvate taani vapu rna samaavi"santi kintu vyabhicaari. naa svavigrahasya viruddha. m kalma. sa. m kriyate|
19 Չէ՞ք գիտեր թէ ձեր մարմինը տաճարն է Սուրբ Հոգիին՝ որ ձեր մէջն է. զայն Աստուծմէ ստացաք, եւ դուք ձեզի չէք պատկանիր,
yu. smaaka. m yaani vapuu. msi taani yu. smadanta. hsthitasye"svaraallabdhasya pavitrasyaatmano mandiraa. ni yuuya nca sve. saa. m svaamino naadhve kimetad yu. smaabhi rna j naayate?
20 քանի որ մեծ գինով մը գնուեցաք. ուստի փառաւորեցէ՛ք Աստուած ձեր մարմինին ու ձեր հոգիին մէջ, որոնք կը պատկանին Աստուծոյ:
yuuya. m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu. smaabhi. h puujyataa. m yata ii"svara eva tayo. h svaamii|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 6 >