< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 6 >

1 Եթէ ձեզմէ մէկը խնդիր մը ունենայ ուրիշի մը հետ, միթէ կը յանդգնի՞ անարդարներուն առջեւ դատուիլ, եւ ո՛չ թէ սուրբերուն առջեւ:
yuṣmākamekasya janasyāpareṇa saha vivāde jāte sa pavitralokai rvicāramakārayan kim adhārmmikalokai rvicārayituṁ protsahate?
2 Չէ՞ք գիտեր թէ սուրբե՛րը պիտի դատեն աշխարհը. ու եթէ աշխարհը կը դատուի ձեզմէ, դուք արժանի չէ՞ք դատելու չնչին խնդիրները:
jagato'pi vicāraṇaṁ pavitralokaiḥ kāriṣyata etad yūyaṁ kiṁ na jānītha? ato jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicāreṣu yūyaṁ kimasamarthāḥ?
3 Չէ՞ք գիտեր թէ մենք պիտի դատենք հրեշտակնե՛րը. հապա ո՛րչափ աւելի այս կեանքին բաները:
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhaveyuḥ?
4 Ուրեմն եթէ դատեր ունիք՝ այս կեանքի բաներուն համար, դատաւո՛ր նշանակեցէք եկեղեցիին անարգները:
aihikaviṣayasya vicāre yuṣmābhiḥ karttavye ye lokāḥ samitau kṣudratamāsta eva niyujyantāṁ|
5 Ձեզ ամչցնելու համար կ՚ըսեմ. իրա՞ւ իմաստուն մը չկայ ձեր մէջ, ո՛չ իսկ մէկ հատ, որ կարենայ վճռել իր եղբայրներուն միջեւ:
ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt?
6 Հապա եղբայր՝ եղբօր հետ դատ կը վարէ, այն ալ՝ անհաւատներուն առջեւ:
kiñcaiko bhrātā bhrātrānyena kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadate? yaṣmanmadhye vivādā vidyanta etadapi yuṣmākaṁ doṣaḥ|
7 Ուրեմն արդէն ծանր յանցանք մը կայ ձեր մէջ, քանի որ իրարու հետ դատեր ունիք. ինչո՞ւ փոխարէնը դուք չէք անիրաւուիր. ինչո՞ւ փոխարէնը դուք զրկանք չէք կրեր:
yūyaṁ kuto'nyāyasahanaṁ kṣatisahanaṁ vā śreyo na manyadhve?
8 Նոյնիսկ դո՛ւք կ՚անիրաւէք ու կը զրկէք, այն ալ՝ եղբայրներո՛ւն.
kintu yūyamapi bhrātṛneva pratyanyāyaṁ kṣatiñca kurutha kimetat?
9 չէ՞ք գիտեր թէ անիրաւները պիտի չժառանգեն Աստուծոյ թագաւորութիւնը: Մի՛ մոլորիք. ո՛չ պոռնկողները, ո՛չ կռապաշտները, ո՛չ շնացողները,
īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 ո՛չ իգացեալները, ո՛չ արուագէտները, ո՛չ գողերը, ո՛չ ագահները, ո՛չ արբեցողները, ո՛չ հեգնողները, ո՛չ ալ յափշտակողները պիտի ժառանգեն Աստուծոյ թագաւորութիւնը:
lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|
11 Եւ ձեզմէ ոմանք այդպիսիներ էին. բայց լուացուեցաք, բայց սրբացաք, բայց արդարացաք Տէր Յիսուսի անունով ու մեր Աստուծոյն Հոգիով:
yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|
12 Ամէն բան ինծի արտօնուած է, բայց ամէն բան օգտակար չէ: Ամէն բան ինծի արտօնուած է, բայց ես ո՛չ մէկուն իշխանութեան տակ պիտի ըլլամ:
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkṛto na bhaviṣyāmi|
13 Կերակուրները փորին համար են, փորն ալ՝ կերակուրներուն. բայց Աստուած ասիկա՛ ալ, անո՛նք ալ պիտի ոչնչացնէ: Իսկ մարմինը պոռնկութեան համար չէ, հապա՝ Տէրոջ, ու Տէրը՝ մարմինին համար:
udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|
14 Եւ Աստուած՝ որ յարուցանեց Տէրը, պիտի յարուցանէ նաեւ մե՛զ՝ իր զօրութեամբ:
yaśceśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 Չէ՞ք գիտեր թէ ձեր մարմինները Քրիստոսի անդամներն են: Ուրեմն Քրիստոսի անդամները առնելով պոռնիկի անդամնե՞ր ընեմ: Ամե՛նեւին:
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahṛtya veśyāyā aṅgāni kiṁ kāriṣyante? tanna bhavatu|
16 Չէ՞ք գիտեր թէ ա՛ն որ պոռնիկի կը միանայ, անոր հետ մէկ մարմին կ՚ըլլայ. քանի որ Գիրքը կ՚ըսէ. «Երկուքը պիտի ըլլան մէ՛կ մարմին»:
yaḥ kaścid veśyāyām āsajyate sa tayā sahaikadeho bhavati kiṁ yūyametanna jānītha? yato likhitamāste, yathā, tau dvau janāvekāṅgau bhaviṣyataḥ|
17 Իսկ ա՛ն որ Տէրոջ կը միանայ, անոր հետ մէկ հոգի կ՚ըլլայ:
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
18 Փախէ՛ք պոռնկութենէն: Ամէն մեղք՝ որ մարդ կը գործէ, իր մարմինէն դուրս է. բայց ա՛ն որ կը պոռնկի, կը մեղանչէ իր մարմինի՛ն դէմ:
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
19 Չէ՞ք գիտեր թէ ձեր մարմինը տաճարն է Սուրբ Հոգիին՝ որ ձեր մէջն է. զայն Աստուծմէ ստացաք, եւ դուք ձեզի չէք պատկանիր,
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?
20 քանի որ մեծ գինով մը գնուեցաք. ուստի փառաւորեցէ՛ք Աստուած ձեր մարմինին ու ձեր հոգիին մէջ, որոնք կը պատկանին Աստուծոյ:
yūyaṁ mūlyena krītā ato vapurmanobhyām īśvaro yuṣmābhiḥ pūjyatāṁ yata īśvara eva tayoḥ svāmī|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 6 >