< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 2 >

1 Ու ես, եղբայրնե՛ր, երբ եկայ ձեզի, չեկայ խօսքի կամ իմաստութեան գերազանցութեամբ՝ հռչակելու ձեզի Աստուծոյ վկայութիւնը.
he bhraataro yu. smatsamiipe mamaagamanakaale. aha. m vakt. rtaayaa vidyaayaa vaa naipu. nyene"svarasya saak. sya. m pracaaritavaan tannahi;
2 որովհետեւ որոշեցի ուրիշ որեւէ բան չգիտնալ ձեր մէջ, բայց միայն Յիսուս Քրիստոսը, եւ զայն՝ խաչուած:
yato yii"sukhrii. s.ta. m tasya kru"se hatatva nca vinaa naanyat kimapi yu. smanmadhye j naapayitu. m vihita. m buddhavaan|
3 Ես ձեզի հետ եղայ տկարութեամբ, ահով ու շատ դողով.
apara ncaatiiva daurbbalyabhiitikampayukto yu. smaabhi. h saarddhamaasa. m|
4 եւ իմ խօսքս ու քարոզութիւնս՝ ո՛չ թէ մարդկային իմաստութեան համոզիչ խօսքերով էին, հապա՝ Հոգիին եւ զօրութեան ապացոյցով.
apara. m yu. smaaka. m vi"svaaso yat maanu. sikaj naanasya phala. m na bhavet kintvii"svariiya"sakte. h phala. m bhavet,
5 որպէսզի ձեր հաւատքը ըլլայ ո՛չ թէ մարդոց իմաստութեամբ, հապա՝ Աստուծոյ զօրութեամբ:
tadartha. m mama vakt. rtaa madiiyapracaara"sca maanu. sikaj naanasya madhuravaakyasambalitau naastaa. m kintvaatmana. h "sakte"sca pramaa. nayuktaavaastaa. m|
6 Սակայն կատարեալներուն կը խօսինք իմաստութեան մասին. բայց ո՛չ այս աշխարհի, ո՛չ ալ այս աշխարհի ոչնչացող իշխաններուն իմաստութեան մասին, (aiōn g165)
vaya. m j naana. m bhaa. saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana. m nahi, ihalokasya na"svaraa. naam adhipatiinaa. m vaa j naana. m nahi; (aiōn g165)
7 հապա՝ Աստուծո՛յ խորհրդաւոր եւ ծածկուած իմաստութեան մասին կը խօսինք, որ Աստուած դարերէն առաջ սահմանեց մեր փառքին համար: (aiōn g165)
kintu kaalaavasthaayaa. h puurvvasmaad yat j naanam asmaaka. m vibhavaartham ii"svare. na ni"scitya pracchanna. m tanniguu. dham ii"svariiyaj naana. m prabhaa. saamahe| (aiōn g165)
8 Այս աշխարհի իշխաններէն ո՛չ մէկը ճանչցաւ զայն. քանի որ եթէ ճանչցած ըլլային, չէին խաչեր փառքի Տէրը: (aiōn g165)
ihalokasyaadhipatiinaa. m kenaapi tat j naana. m na labdha. m, labdhe sati te prabhaavavi"si. s.ta. m prabhu. m kru"se naahani. syan| (aiōn g165)
9 Բայց ինչպէս գրուած է. «Աչք չէ տեսեր, ականջ չէ լսեր, ո՛չ ալ մարդու սիրտին մէջ մտեր են այն բաները, որ Աստուած պատրաստած է զինք սիրողներուն»:
tadvallikhitamaaste, netre. na kkaapi no d. r.s. ta. m kar. nenaapi ca na "sruta. m| manomadhye tu kasyaapi na pravi. s.ta. m kadaapi yat|ii"svare priiyamaa. naanaa. m k. rte tat tena sa ncita. m|
10 Սակայն Աստուած զանոնք յայտնած է մեզի իր Հոգիով, որովհետեւ Հոգին կը զննէ բոլոր բաները, մինչեւ անգամ Աստուծոյ խորունկ բաները:
aparamii"svara. h svaatmanaa tadasmaaka. m saak. saat praakaa"sayat; yata aatmaa sarvvamevaanusandhatte tena ce"svarasya marmmatattvamapi budhyate|
11 Արդարեւ ո՞վ գիտէ մարդուն բաները, բայց միայն մարդուն հոգին՝ որ իր մէջն է. նոյնպէս ալ ո՛չ մէկը գիտէ Աստուծոյ բաները, այլ միայն Աստուծոյ Հոգին:
manujasyaanta. hsthamaatmaana. m vinaa kena manujena tasya manujasya tattva. m budhyate? tadvadii"svarasyaatmaana. m vinaa kenaapii"svarasya tattva. m na budhyate|
12 Իսկ մենք ստացանք ո՛չ թէ այս աշխարհի հոգին, հապա այն Հոգին՝ որ Աստուծմէ է. որպէսզի մենք գիտնանք այն բաները՝ որ Աստուած շնորհեց մեզի.
vaya ncehalokasyaatmaana. m labdhavantastannahi kintvii"svarasyaivaatmaana. m labdhavanta. h, tato hetorii"svare. na svaprasaadaad asmabhya. m yad yad datta. m tatsarvvam asmaabhi rj naatu. m "sakyate|
13 նաեւ անոնց մասին կը խօսինք, ո՛չ թէ այն խօսքերով՝ որ մարդկային իմաստութիւնը կը սորվեցնէ, հապա Հոգիին սորվեցուցածներով, համեմատելով հոգեւոր բաները հոգեւորի հետ:
taccaasmaabhi rmaanu. sikaj naanasya vaakyaani "sik. sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik. sitvaatmikai rvaakyairaatmika. m bhaava. m prakaa"sayadbhi. h kathyate|
14 Իսկ շնչաւոր մարդը չ՚ընդունիր Աստուծոյ Հոգիին բաները, որովհետեւ անոնք իրեն համար յիմարութիւն են, ո՛չ ալ կրնայ հասկնալ, քանի որ կը զննուին հոգեւոր կերպով:
praa. nii manu. sya ii"svariiyaatmana. h "sik. saa. m na g. rhlaati yata aatmikavicaare. na saa vicaaryyeti heto. h sa taa. m pralaapamiva manyate boddhu nca na "saknoti|
15 Բայց ա՛ն որ հոգեւոր է՝ կը զննէ ամէն բան, սակայն ինք կը զննուի ո՛չ մէկէն:
aatmiko maanava. h sarvvaa. ni vicaarayati kintu svaya. m kenaapi na vicaaryyate|
16 Որովհետեւ ո՞վ գիտցաւ Տէրոջ միտքը, որ սորվեցնէ անոր. բայց մենք ունինք Քրիստոսի միտքը:
yata ii"svarasya mano j naatvaa tamupade. s.tu. m ka. h "saknoti? kintu khrii. s.tasya mano. asmaabhi rlabdha. m|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 2 >