< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 16 >

1 Ինչ կը վերաբերի սուրբերուն համար ըլլալիք հանգանակութեան, ինչպէս պատուիրեցի Գաղատացիներու եկեղեցիներուն, դո՛ւք ալ այնպէս ըրէք:
pavitralokaanaa. m k. rte yo. arthasa. mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi. s.taastad yu. smaabhirapi kriyataa. m|
2 Ամէն Մէկշաբթի՝ ձեզմէ իւրաքանչիւրը թող մէկդի դնէ իր քով ինչ որ յաջողած է խնայել,
mamaagamanakaale yad arthasa. mgraho na bhavet tannimitta. m yu. smaakamekaikena svasampadaanusaaraat sa ncaya. m k. rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik. sipyataa. m|
3 որպէսզի հանգանակութիւններ չըլլան երբ ես գամ: Ու երբ գամ, անոնք որ զատորոշէք՝ զիրենք պիտի ղրկեմ նամակներով՝՝, որպէսզի Երուսաղէմ տանին ձեր պարգեւները:
tato mamaagamanasamaye yuuya. m yaaneva vi"svaasyaa iti vedi. syatha tebhyo. aha. m patraa. ni dattvaa yu. smaaka. m taddaanasya yiruu"saalama. m nayanaartha. m taan pre. sayi. syaami|
4 Եթէ իմ երթալս ալ արժանավայել ըլլայ, անոնք պիտի երթան ինծի հետ:
kintu yadi tatra mamaapi gamanam ucita. m bhavet tarhi te mayaa saha yaasyanti|
5 Ուրեմն ես պիտի գամ ձեզի՝ երբ անցնիմ Մակեդոնիայէն. (քանի որ պիտի անցնիմ Մակեդոնիայէն.)
saamprata. m maakidaniyaade"samaha. m paryya. taami ta. m paryya. tya yu. smatsamiipam aagami. syaami|
6 եւ թերեւս մնամ ձեր քով ու ձմերեմ ալ ձեզի հետ. որպէսզի դո՛ւք ուղարկէք զիս՝ ո՛ւր որ երթամ:
anantara. m ki. m jaanaami yu. smatsannidhim avasthaasye "siitakaalamapi yaapayi. syaami ca pa"scaat mama yat sthaana. m gantavya. m tatraiva yu. smaabhiraha. m prerayitavya. h|
7 Որովհետեւ չեմ ուզեր տեսնել ձեզ հիմա՝ անցած ատենս, բայց կը յուսամ որ ժամանակ մը մնամ ձեր քով, եթէ Տէրը արտօնէ:
yato. aha. m yaatraakaale k. sa. namaatra. m yu. smaan dra. s.tu. m necchaami kintu prabhu ryadyanujaaniiyaat tarhi ki ncid diirghakaala. m yu. smatsamiipe pravastum icchaami|
8 Սակայն Եփեսոս պիտի մնամ մինչեւ Պենտեկոստէ.
tathaapi nistaarotsavaat para. m pa ncaa"sattamadina. m yaavad iphi. sapuryyaa. m sthaasyaami|
9 որովհետեւ մեծ եւ արդիւնաւոր դուռ մը բացուած է ինծի, ու բազմաթիւ հակառակորդներ կան:
yasmaad atra kaaryyasaadhanaartha. m mamaantike b. rhad dvaara. m mukta. m bahavo vipak. saa api vidyante|
10 Ուրեմն եթէ Տիմոթէոս գայ, ուշադի՛ր եղէք որ մնայ ձեր քով առանց վախի. քանի որ ան կ՚ընէ Տէրոջ գործը, ինչպէս ե՛ս ալ:
timathi ryadi yu. smaaka. m samiipam aagacchet tarhi yena nirbhaya. m yu. smanmadhye vartteta tatra yu. smaabhi rmano nidhiiyataa. m yasmaad aha. m yaad. rk so. api taad. rk prabho. h karmma. ne yatate|
11 Ուստի ո՛չ մէկը թող անարգէ զայն. հապա խաղաղութեա՛մբ ուղարկեցէք զայն՝ որ ինծի գայ, որովհետեւ անոր կը սպասեմ եղբայրներուն հետ:
ko. api ta. m pratyanaadara. m na karotu kintu sa mamaantika. m yad aagantu. m "saknuyaat tadartha. m yu. smaabhi. h saku"sala. m pre. syataa. m| bhraat. rbhi. h saarddhamaha. m ta. m pratiik. se|
12 Իսկ ինչ կը վերաբերի Ապողոս եղբօր, շատ աղաչեցի անոր՝ որ ձեզի գայ եղբայրներուն հետ, բայց բնաւ փափաք չունեցաւ որ հիմա գայ. սակայն պիտի գայ՝ երբ պատեհութիւն ունենայ:
aapallu. m bhraataramadhyaha. m nivedayaami bhraat. rbhi. h saaka. m so. api yad yu. smaaka. m samiipa. m vrajet tadartha. m mayaa sa puna. h punaryaacita. h kintvidaanii. m gamana. m sarvvathaa tasmai naarocata, ita. hpara. m susamaya. m praapya sa gami. syati|
13 Արթո՛ւն մնացէք, հաւատքի մէջ հաստատո՛ւն կեցէք, քա՛ջ եղէք, զօրացէ՛ք:
yuuya. m jaag. rta vi"svaase susthiraa bhavata pauru. sa. m prakaa"sayata balavanto bhavata|
14 Ձեր բոլոր բաները սիրո՛վ ըլլան:
yu. smaabhi. h sarvvaa. ni karmmaa. ni premnaa ni. spaadyantaa. m|
15 Կ՚աղաչե՛մ ձեզի, եղբայրնե՛ր, (դուք կը ճանչնաք Ստեփանասի ընտանիքը, որ Աքայիայի երախայրիքն է, եւ իրենք զիրենք նուիրեցին սուրբերուն սպասարկութեան, )
he bhraatara. h, aha. m yu. smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa. h, pavitralokaanaa. m paricaryyaayai ca ta aatmano nyavedayan iti yu. smaabhi rj naayate|
16 որ հպատակիք այդպիսիներուն եւ բոլորին՝ որ կը գործակցին մեզի ու կ՚աշխատին:
ato yuuyamapi taad. r"salokaanaam asmatsahaayaanaa. m "sramakaari. naa nca sarvve. saa. m va"syaa bhavata|
17 Ուրախ եմ Ստեփանասի, Փորտունատոսի եւ Աքայիկոսի գալուստին համար, որովհետեւ իրե՛նք լրացուցին ձեր պակասը,
stiphaana. h pharttuunaata aakhaayika"sca yad atraagaman tenaaham aanandaami yato yu. smaabhiryat nyuunita. m tat tai. h sampuurita. m|
18 քանի որ հանգստացուցին իմ հոգիս ու ձերը. ուրեմն ճանչցէ՛ք այդպիսիները:
tai ryu. smaaka. m mama ca manaa. msyaapyaayitaani| tasmaat taad. r"saa lokaa yu. smaabhi. h sammantavyaa. h|
19 Ասիայի եկեղեցիները կը բարեւեն ձեզ. Տէրոջմով շատ կը բարեւեն ձեզ Ակիւղաս եւ Պրիսկիղա՝ իրենց տան մէջ եղող եկեղեցիին հետ:
yu. smabhyam aa"siyaade"sasthasamaajaanaa. m namask. rtim aakkilapriskillayostanma. n.dapasthasamite"sca bahunamask. rti. m prajaaniita|
20 Բոլոր եղբայրները կը բարեւեն ձեզ. բարեւեցէ՛ք զիրար սուրբ համբոյրով:
sarvve bhraataro yu. smaan namaskurvvante| yuuya. m pavitracumbanena mitho namata|
21 Ես՝ Պօղոս, ի՛մ ձեռքովս կը գրեմ այս բարեւը:
paulo. aha. m svakaralikhita. m namask. rti. m yu. smaan vedaye|
22 Եթէ մէկը չի սիրեր Տէր Յիսուս Քրիստոսը, նզովեա՛լ ըլլայ երբ մեր Տէրը գայ՝՝:
yadi ka"scid yii"sukhrii. s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|
23 Տէր Յիսուս Քրիստոսի շնորհքը ձեզի հետ:
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraho yu. smaan prati bhuuyaat|
24 Իմ սէրս ձեր բոլորին հետ՝ Քրիստոս Յիսուսով: Ամէն:
khrii. s.ta. m yii"sum aa"sritaan yu. smaan prati mama prema ti. s.thatu| iti||

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 16 >