< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 12 >

1 Հոգեւոր պարգեւներուն մասին չեմ ուզեր որ անգէտ ըլլաք, եղբայրնե՛ր:
he bhraatara. h, yuuya. m yad aatmikaan daayaan anavagataasti. s.thatha tadaha. m naabhila. saami|
2 Դուք գիտէք թէ երբ հեթանոս էիք, կը տարուէիք դէպի մունջ կուռքերը՝ ինչպէս որ կ՚առաջնորդուէիք:
puurvva. m bhinnajaatiiyaa yuuya. m yadvad viniitaastadvad avaakpratimaanaam anugaamina aadhbam iti jaaniitha|
3 Ուստի սա՛ կը հասկցնեմ ձեզի, թէ Աստուծոյ Հոգիով խօսող ո՛չ մէկը կ՚ըսէ. «Նզովեա՛լ ըլլայ Յիսուս»: Եւ ո՛չ մէկը կրնայ ըսել. «Յիսուս Տէր է», բայց միայն՝ Սուրբ Հոգիով:
iti hetoraha. m yu. smabhya. m nivedayaami, ii"svarasyaatmanaa bhaa. samaa. na. h ko. api yii"su. m "sapta iti na vyaaharati, puna"sca pavitre. naatmanaa viniita. m vinaanya. h ko. api yii"su. m prabhuriti vyaaharttu. m na "saknoti|
4 Ուրեմն շնորհները զանազան են՝ բայց նոյն Հոգին է,
daayaa bahuvidhaa. h kintveka aatmaa
5 սպասարկութիւնները զանազան են՝ բայց նոյն Տէրն է,
paricaryyaa"sca bahuvidhaa. h kintveka. h prabhu. h|
6 ներգործութիւնները զանազան են՝ բայց նոյն Աստուածն է որ կը ներգործէ ամէն ինչ՝ բոլորին մէջ:
saadhanaani bahuvidhaani kintu sarvve. su sarvvasaadhaka ii"svara eka. h|
7 Սակայն Հոգիին յայտնաբերումը իւրաքանչիւրին տրուած է՝ բոլորին օգուտին համար:
ekaikasmai tasyaatmano dar"sana. m parahitaartha. m diiyate|
8 Մէկուն տրուած է իմաստութեան խօսք՝ Հոգիով. ուրիշին՝ գիտութեան խօսք, նոյն Հոգիով.
ekasmai tenaatmanaa j naanavaakya. m diiyate, anyasmai tenaivaatmanaadi. s.ta. m vidyaavaakyam,
9 ուրիշին՝ հաւատք, նոյն Հոգիով. ուրիշին՝ բժշկելու շնորհներ, նոյն Հոգիով.
anyasmai tenaivaatmanaa vi"svaasa. h, anyasmai tenaivaatmanaa svaasthyadaana"sakti. h,
10 ուրիշին՝ հրաշագործութիւններ, ուրիշին՝ մարգարէութիւն, ուրիշին՝ հոգիներու զատորոշութիւն, ուրիշին՝ զանազան լեզուներու տեսակներ, ուրիշին՝ լեզուներու թարգմանութիւն:
anyasmai du. hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa. h, anyasmai caatimaanu. sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa. saabhaa. sa. na"saktiranyasmai ca bhaa. saarthabhaa. sa. nasaamarya. m diiyate|
11 Այս ամէնը՝ միեւնոյն Հոգին կը ներգործէ, եւ իւրաքանչիւրին կը բաժնէ զատ-զատ՝ ինչպէս որ ինք փափաքի:
ekenaadvitiiyenaatmanaa yathaabhilaa. sam ekaikasmai janaayaikaika. m daana. m vitarataa taani sarvvaa. ni saadhyante|
12 Արդարեւ՝ ինչպէս մարմինը մէկ է բայց շատ անդամներ ունի, եւ այն մարմինին բոլոր անդամները՝ թէպէտ շատ՝ մէ՛կ մարմին են, նոյնպէս ալ Քրիստոս:
deha eka. h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu. so. a"ngaanaa. m bahutvena yadvad eka. m vapu rbhavati, tadvat khrii. s.ta. h|
13 Քանի որ մենք բոլորս մկրտուեցանք մէ՛կ Հոգիով՝ մէ՛կ մարմին ըլլալու, թէ՛ Հրեաներ, թէ՛ Յոյներ, թէ՛ ստրուկներ, թէ՛ ազատներ, եւ բոլորս ալ մէ՛կ Հոգիէն խմեցինք:
yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya. m sarvve majjanenaikenaatmanaikadehiik. rtaa. h sarvve caikaatmabhuktaa abhavaama|
14 Որովհետեւ մարմինը մէկ անդամ չէ, հապա՝ շատ:
ekenaa"ngena vapu rna bhavati kintu bahubhi. h|
15 Եթէ ոտքը ըսէ. «Քանի ես ձեռք չեմ՝ մարմինէն չեմ», հետեւաբար ա՛լ մարմինէն չէ՞:
tatra cara. na. m yadi vadet naaha. m hastastasmaat "sariirasya bhaago naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|
16 Ու եթէ ականջը ըսէ. «Քանի ես աչք չեմ՝ մարմինէն չեմ», հետեւաբար ա՛լ մարմինէն չէ՞:
"srotra. m vaa yadi vadet naaha. m nayana. m tasmaat "sariirasyaa. m"so naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|
17 Եթէ ամբողջ մարմինը աչք ըլլար, ո՞ւր պիտի ըլլար լսելիքը. եւ եթէ ամբողջը լսելիք ըլլար, ո՞ւր պիտի ըլլար հոտոտելիքը:
k. rtsna. m "sariira. m yadi dar"sanendriya. m bhavet tarhi "srava. nendriya. m kutra sthaasyati? tat k. rtsna. m yadi vaa "srava. nendriya. m bhavet tarhi ghra. nendriya. m kutra sthaasyati?
18 Բայց Աստուած անդամներ դրաւ մարմինին մէջ, անոնցմէ իւրաքանչիւրը՝ ինչպէս ինք կամեցաւ:
kintvidaaniim ii"svare. na yathaabhila. sita. m tathaivaa"ngapratya"ngaanaam ekaika. m "sariire sthaapita. m|
19 Եթէ ամբողջը ըլլար միայն մէկ անդամ, ո՞ւր պիտի ըլլար մարմինը:
tat k. rtsna. m yadyekaa"ngaruupi bhavet tarhi "sariire kutra sthaasyati?
20 Բայց անդամները շատ են, իսկ մարմինը՝ մէկ:
tasmaad a"ngaani bahuuni santi "sariira. m tvekameva|
21 Աչքը չի կրնար ըսել ձեռքին. «Պէտք չունիմ քեզի», եւ ո՛չ ալ գլուխը՝ ոտքերուն. «Պէտք չունիմ ձեզի»:
ataeva tvayaa mama prayojana. m naastiiti vaaca. m paa. ni. m vaditu. m nayana. m na "saknoti, tathaa yuvaabhyaa. m mama prayojana. m naastiiti muurddhaa cara. nau vaditu. m na "saknoti. h;
22 Նոյնիսկ մարմինին այն անդամները՝ որ աւելի տկար կը թուին, շա՛տ աւելի հարկաւոր են.
vastutastu vigrahasya yaanya"ngaanyasmaabhi rdurbbalaani budhyante taanyeva saprayojanaani santi|
23 ու մարմինին այն անդամները՝ որ նուազ պատուաւոր կը համարենք, անոնց աւելի՛ մեծ պատիւ կ՚ընծայենք: Այսպէս՝ մեր անվայելուչ անդամները աւելի՛ շատ վայելչութիւն ունին.
yaani ca "sariiramadhye. avamanyaani budhyate taanyasmaabhiradhika. m "sobhyante| yaani ca kud. r"syaani taani sud. r"syataraa. ni kriyante
24 իսկ մեր վայելուչ անդամներուն բա՛ն մը պէտք չէ: Բայց Աստուած մարմինը յօրինեց՝ աւելի՛ մեծ պատիւ տալով անկէ զրկուածին,
kintu yaani svaya. m sud. r"syaani te. saa. m "sobhanam ni. sprayojana. m|
25 որպէսզի պառակտում չըլլայ մարմինին մէջ, հապա անդամները միեւնոյն խնամքը տանին իրարու:
"sariiramadhye yad bhedo na bhavet kintu sarvvaa. nya"ngaani yad aikyabhaavena sarvve. saa. m hita. m cintayanti tadartham ii"svare. naapradhaanam aadara. niiya. m k. rtvaa "sariira. m viracita. m|
26 Եթէ մէկ անդամը չարչարուի, բոլոր անդամները կը չարչարուին անոր հետ, ու եթէ մէկ անդամը պատուուի, բոլոր անդամները կ՚ուրախանան անոր հետ:
tasmaad ekasyaa"ngasya pii. daayaa. m jaataayaa. m sarvvaa. nya"ngaani tena saha pii. dyante, ekasya samaadare jaate ca sarvvaa. ni tena saha sa. mh. r.syanti|
27 Ուրեմն դուք Քրիստոսի մարմինն էք, եւ անհատաբար՝ անոր անդամները:
yuuya nca khrii. s.tasya "sariira. m, yu. smaakam ekaika"sca tasyaikaikam a"nga. m|
28 Աստուած նշանակեց ձեզմէ ոմանք եկեղեցիին մէջ, նախ՝ առաքեալներ, երկրորդ՝ մարգարէներ, երրորդ՝ վարդապետներ, յետոյ՝ հրաշքներ գործողներ, ապա՝ բժշկելու, օգնելու, ղեկավարելու, զանազան լեզուներու շնորհներ ունեցողներ:
kecit kecit samitaavii"svare. na prathamata. h preritaa dvitiiyata ii"svariiyaade"savaktaarast. rtiiyata upade. s.taaro niyuktaa. h, tata. h para. m kebhyo. api citrakaaryyasaadhanasaamarthyam anaamayakara. na"saktirupak. rtau loka"saasane vaa naipu. nya. m naanaabhaa. saabhaa. sa. nasaamarthya. m vaa tena vyataari|
29 Միթէ բոլո՞րը առաքեալ են. միթէ բոլո՞րը մարգարէ են. միթէ բոլո՞րը վարդապետ են. միթէ բոլո՞րը հրաշքներ կը գործեն.
sarvve ki. m preritaa. h? sarvve kim ii"svariiyaade"savaktaara. h? sarvve kim upade. s.taara. h? sarvve ki. m citrakaaryyasaadhakaa. h?
30 միթէ բոլո՞րը բժշկելու շնորհներ ունին. միթէ բոլո՞րը լեզուներ կը խօսին. միթէ բոլո՞րը կը թարգմանեն:
sarvve kim anaamayakara. na"saktiyuktaa. h? sarvve ki. m parabhaa. saavaadina. h? sarvve vaa ki. m parabhaa. saarthaprakaa"sakaa. h?
31 Բայց դուք նախանձախնդի՛ր եղէք լաւագոյն շնորհներուն, ու ես տակաւին ցոյց պիտի տամ ձեզի գերազանց ճամբայ մը:
yuuya. m "sre. s.thadaayaan labdhu. m yatadhva. m| anena yuuya. m mayaa sarvvottamamaarga. m dar"sayitavyaa. h|

< ԱՌԱՋԻՆ ԿՈՐՆԹԱՑԻՍ 12 >