< تِيطُس 3 >

ذَكِّرْهُمْ أَنْ يَخْضَعُوا لِلرِّيَاسَاتِ وَٱلسَّلَاطِينِ، وَيُطِيعُوا، وَيَكُونُوا مُسْتَعِدِّينَ لِكُلِّ عَمَلٍ صَالِحٍ، ١ 1
te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ
وَلَا يَطْعَنُوا فِي أَحَدٍ، وَيَكُونُوا غَيْرَ مُخَاصِمِينَ، حُلَمَاءَ، مُظْهِرِينَ كُلَّ وَدَاعَةٍ لِجَمِيعِ ٱلنَّاسِ. ٢ 2
kamapi na nindeyu rnivvirodhinaḥ kṣāntāśca bhaveyuḥ sarvvān prati ca pūrṇaṁ mṛdutvaṁ prakāśayeyuśceti tān ādiśa|
لِأَنَّنَا كُنَّا نَحْنُ أَيْضًا قَبْلًا أَغْبِيَاءَ، غَيْرَ طَائِعِينَ، ضَالِّينَ، مُسْتَعْبَدِينَ لِشَهَوَاتٍ وَلَذَّاتٍ مُخْتَلِفَةٍ، عَائِشِينَ فِي ٱلْخُبْثِ وَٱلْحَسَدِ، مَمْقُوتِينَ، مُبْغِضِينَ بَعْضُنَا بَعْضًا. ٣ 3
yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|
وَلَكِنْ حِينَ ظَهَرَ لُطْفُ مُخَلِّصِنَا ٱللهِ وَإِحْسَانُهُ - ٤ 4
kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte
لَا بِأَعْمَالٍ فِي بِرٍّ عَمِلْنَاهَا نَحْنُ، بَلْ بِمُقْتَضَى رَحْمَتِهِ - خَلَّصَنَا بِغُسْلِ ٱلْمِيلَادِ ٱلثَّانِي وَتَجْدِيدِ ٱلرُّوحِ ٱلْقُدُسِ، ٥ 5
vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ
ٱلَّذِي سَكَبَهُ بِغِنًى عَلَيْنَا بِيَسُوعَ ٱلْمَسِيحِ مُخَلِّصِنَا. ٦ 6
sa cāsmākaṁ trātrā yīśukhrīṣṭenāsmadupari tam ātmānaṁ pracuratvena vṛṣṭavān|
حَتَّى إِذَا تَبَرَّرْنَا بِنِعْمَتِهِ، نَصِيرُ وَرَثَةً حَسَبَ رَجَاءِ ٱلْحَيَاةِ ٱلْأَبَدِيَّةِ. (aiōnios g166) ٧ 7
itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios g166)
صَادِقَةٌ هِيَ ٱلْكَلِمَةُ. وَأُرِيدُ أَنْ تُقَرِّرَ هَذِهِ ٱلْأُمُورَ، لِكَيْ يَهْتَمَّ ٱلَّذِينَ آمَنُوا بِٱللهِ أَنْ يُمَارِسُوا أَعْمَالًا حَسَنَةً. فَإِنَّ هَذِهِ ٱلْأُمُورَ هِيَ ٱلْحَسَنَةُ وَٱلنَّافِعَةُ لِلنَّاسِ. ٨ 8
vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|
وَأَمَّا ٱلْمُبَاحَثَاتُ ٱلْغَبِيَّةُ، وَٱلْأَنْسَابُ، وَٱلْخُصُومَاتُ، وَٱلْمُنَازَعَاتُ ٱلنَّامُوسِيةُ فَٱجْتَنِبْهَا، لِأَنَّهَا غَيْرُ نَافِعَةٍ، وَبَاطِلَةٌ. ٩ 9
mūḍhebhyaḥ praśnavaṁśāvalivivādebhyo vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
اَلرَّجُلُ ٱلْمُبْتَدِعُ بَعْدَ ٱلْإِنْذَارِ مَرَّةً وَمَرَّتَيْنِ، أَعْرِضْ عَنْهُ. ١٠ 10
yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,
عَالِمًا أَنَّ مِثْلَ هَذَا قَدِ ٱنْحَرَفَ، وَهُوَ يُخْطِئُ مَحْكُومًا عَلَيْهِ مِنْ نَفْسِهِ. ١١ 11
yatastādṛśo jano vipathagāmī pāpiṣṭha ātmadoṣakaśca bhavatīti tvayā jñāyatāṁ|
حِينَمَا أُرْسِلُ إِلَيْكَ أَرْتِيمَاسَ أَوْ تِيخِيكُسَ، بَادِرْ أَنْ تَأْتِيَ إِلَيَّ إِلَى نِيكُوبُولِيسَ، لِأَنِّي عَزَمْتُ أَنْ أُشَتِّيَ هُنَاكَ. ١٢ 12
yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ preṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
جَهِّزْ زِينَاسَ ٱلنَّامُوسِيَّ وَأَبُلُّوسَ بِٱجْتِهَادٍ لِلسَّفَرِ حَتَّى لَا يُعْوِزَهُمَا شَيْءٌ. ١٣ 13
vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|
وَلْيَتَعَلَّمْ مَنْ لَنَا أَيْضًا أَنْ يُمَارِسُوا أَعْمَالًا حَسَنَةً لِلْحَاجَاتِ ٱلضَّرُورِيَّةِ، حَتَّى لَا يَكُونُوا بِلَا ثَمَرٍ. ١٤ 14
aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
يُسَلِّمُ عَلَيْكَ ٱلَّذِينَ مَعِي جَمِيعًا. سَلِّمْ عَلَى ٱلَّذِينَ يُحِبُّونَنَا فِي ٱلْإِيمَانِ. اَلنِّعْمَةُ مَعَ جَمِيعِكُمْ. آمِينَ. ١٥ 15
mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|

< تِيطُس 3 >