< رُؤيا 8 >

وَلَمَّا فَتَحَ ٱلْخَتْمَ ٱلسَّابِعَ حَدَثَ سُكُوتٌ فِي ٱلسَّمَاءِ نَحْوَ نِصْفِ سَاعَةٍ. ١ 1
anantaraṁ saptamamudrāyāṁ tena mocitāyāṁ sārddhadaṇḍakālaṁ svargo niḥśabdo'bhavat|
وَرَأَيْتُ ٱلسَّبْعَةَ ٱلْمَلَائِكَةَ ٱلَّذِينَ يَقِفُونَ أَمَامَ ٱللهِ، وَقَدْ أُعْطُوا سَبْعَةَ أَبْوَاقٍ. ٢ 2
aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|
وَجَاءَ مَلَاكٌ آخَرُ وَوَقَفَ عِنْدَ ٱلْمَذْبَحِ، وَمَعَهُ مِبْخَرَةٌ مِنْ ذَهَبٍ، وَأُعْطِيَ بَخُورًا كَثِيرًا لِكَيْ يُقَدِّمَهُ مَعَ صَلَوَاتِ ٱلْقِدِّيسِينَ جَمِيعِهِمْ عَلَى مَذْبَحِ ٱلذَّهَبِ ٱلَّذِي أَمَامَ ٱلْعَرْشِ. ٣ 3
tataḥ param anya eko dūta āgataḥ sa svarṇadhūpādhāraṁ gṛhītvā vedimupātiṣṭhat sa ca yat siṁhāsanasyāntike sthitāyāḥ suvarṇavedyā upari sarvveṣāṁ pavitralokānāṁ prārthanāsu dhūpān yojayet tadarthaṁ pracuradhūpāstasmai dattāḥ|
فَصَعِدَ دُخَانُ ٱلْبَخُورِ مَعَ صَلَوَاتِ ٱلْقِدِّيسِينَ مِنْ يَدِ ٱلْمَلَاكِ أَمَامَ ٱللهِ. ٤ 4
tatastasya dūtasya karāt pavitralokānāṁ prārthanābhiḥ saṁyuktadhūpānāṁ dhūma īśvarasya samakṣaṁ udatiṣṭhat|
ثُمَّ أَخَذَ ٱلْمَلَاكُ ٱلْمِبْخَرَةَ وَمَلَأَهَا مِنْ نَارِ ٱلْمَذْبَحِ وَأَلْقَاهَا إِلَى ٱلْأَرْضِ، فَحَدَثَتْ أَصْوَاتٌ وَرُعُودٌ وَبُرُوقٌ وَزَلْزَلَةٌ. ٥ 5
paścāt sa dūto dhūpādhāraṁ gṛhītvā vedyā vahninā pūrayitvā pṛthivyāṁ nikṣiptavān tena ravā meghagarjjanāni vidyuto bhūmikampaścābhavan|
ثُمَّ إِنَّ ٱلسَّبْعَةَ ٱلْمَلَائِكَةَ ٱلَّذِينَ مَعَهُمُ ٱلسَّبْعَةُ ٱلْأَبْوَاقُ تَهَيَّأُوا لِكَيْ يُبَوِّقُوا. ٦ 6
tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|
فَبَوَّقَ ٱلْمَلَاكُ ٱلْأَوَّلُ، فَحَدَثَ بَرَدٌ وَنَارٌ مَخْلُوطَانِ بِدَمٍ، وَأُلْقِيَا إِلَى ٱلْأَرْضِ، فَٱحْتَرَقَ ثُلْثُ ٱلْأَشْجَارِ، وَٱحْتَرَقَ كُلُّ عُشْبٍ أَخْضَرَ. ٧ 7
prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|
ثُمَّ بَوَّقَ ٱلْمَلَاكُ ٱلثَّانِي، فَكَأَنَّ جَبَلًا عَظِيمًا مُتَّقِدًا بِٱلنَّارِ أُلْقِيَ إِلَى ٱلْبَحْرِ، فَصَارَ ثُلْثُ ٱلْبَحْرِ دَمًا. ٨ 8
anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ
وَمَاتَ ثُلْثُ ٱلْخَلَائِقِ ٱلَّتِي فِي ٱلْبَحْرِ ٱلَّتِي لَهَا حَيَاةٌ، وَأُهْلِكَ ثُلْثُ ٱلسُّفُنِ. ٩ 9
sāgare sthitānāṁ saprāṇānāṁ sṛṣṭavastūnāṁ tṛtīyāṁśo mṛtaḥ, arṇavayānānām api tṛtīyāṁśo naṣṭaḥ|
ثُمَّ بَوَّقَ ٱلْمَلَاكُ ٱلثَّالِثُ، فَسَقَطَ مِنَ ٱلسَّمَاءِ كَوْكَبٌ عَظِيمٌ مُتَّقِدٌ كَمِصْبَاحٍ، وَوَقَعَ عَلَى ثُلْثِ ٱلْأَنْهَارِ وَعَلَى يَنَابِيعِ ٱلْمِيَاهِ. ١٠ 10
aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|
وَٱسْمُ ٱلْكَوْكَبِ يُدْعَى «ٱلْأَفْسَنْتِينَ». فَصَارَ ثُلْثُ ٱلْمِيَاهِ أَفْسَنْتِينًا، وَمَاتَ كَثِيرُونَ مِنَ ٱلنَّاسِ مِنَ ٱلْمِيَاهِ لِأَنَّهَا صَارَتْ مُرَّةً. ١١ 11
tasyāstārāyā nāma nāgadamanakamiti, tena toyānāṁ tṛtīyāṁśe nāgadamanakībhūte toyānāṁ tiktatvāt bahavo mānavā mṛtāḥ|
ثُمَّ بَوَّقَ ٱلْمَلَاكُ ٱلرَّابِعُ، فَضُرِبَ ثُلْثُ ٱلشَّمْسِ وَثُلْثُ ٱلْقَمَرِ وَثُلْثُ ٱلنُّجُومِ، حَتَّى يُظْلِمَ ثُلْثُهُنَّ، وَٱلنَّهَارُ لَا يُضِيءُ ثُلْثُهُ، وَٱللَّيْلُ كَذَلِكَ. ١٢ 12
aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|
ثُمَّ نَظَرْتُ وَسَمِعْتُ مَلَاكًا طَائِرًا فِي وَسَطِ ٱلسَّمَاءِ قَائِلًا بِصَوْتٍ عَظِيمٍ: «وَيْلٌ! وَيْلٌ! وَيْلٌ لِلسَّاكِنِينَ عَلَى ٱلْأَرْضِ مِنْ أَجْلِ بَقِيَّةِ أَصْوَاتِ أَبْوَاقِ ٱلثَّلَاثَةِ ٱلْمَلَائِكَةِ ٱلْمُزْمِعِينَ أَنْ يُبَوِّقُوا!». ١٣ 13
tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|

< رُؤيا 8 >