< رُؤيا 13 >

ثُمَّ وَقَفْتُ عَلَى رَمْلِ ٱلْبَحْرِ، فَرَأَيْتُ وَحْشًا طَالِعًا مِنَ ٱلْبَحْرِ لَهُ سَبْعَةُ رُؤُوسٍ وَعَشَرَةُ قُرُونٍ، وَعَلَى قُرُونِهِ عَشَرَةُ تِيجَانٍ، وَعَلَى رُؤُوسِهِ ٱسْمُ تَجْدِيفٍ. ١ 1
tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ēkaṁ paśuṁ dr̥ṣṭavān tasya daśa śr̥ṅgāṇi sapta śirāṁsi ca daśa śr̥ṅgēṣu daśa kirīṭāni śiraḥsu cēśvaranindāsūcakāni nāmāni vidyantē|
وَٱلْوَحْشُ ٱلَّذِي رَأَيْتُهُ كَانَ شِبْهَ نَمِرٍ، وَقَوَائِمُهُ كَقَوَائِمِ دُبٍّ، وَفَمُهُ كَفَمِ أَسَدٍ. وَأَعْطَاهُ ٱلتِّنِّينُ قُدْرَتَهُ وَعَرْشَهُ وَسُلْطَانًا عَظِيمًا. ٢ 2
mayā dr̥ṣṭaḥ sa paśuścitravyāghrasadr̥śaḥ kintu tasya caraṇau bhallūkasyēva vadanañca siṁhavadanamiva| nāganē tasmai svīyaparākramaḥ svīyaṁ siṁhāsanaṁ mahādhipatyañcādāyi|
وَرَأَيْتُ وَاحِدًا مِنْ رُؤُوسِهِ كَأَنَّهُ مَذْبُوحٌ لِلْمَوْتِ، وَجُرْحُهُ ٱلْمُمِيتُ قَدْ شُفِيَ. وَتَعَجَّبَتْ كُلُّ ٱلْأَرْضِ وَرَاءَ ٱلْوَحْشِ، ٣ 3
mayi nirīkṣamāṇē tasya śirasām ēkam antakāghātēna chēditamivādr̥śyata, kintu tasyāntakakṣatasya pratīkārō 'kriyata tataḥ kr̥tsnō naralōkastaṁ paśumadhi camatkāraṁ gataḥ,
وَسَجَدُوا لِلتِّنِّينِ ٱلَّذِي أَعْطَى ٱلسُّلْطَانَ لِلْوَحْشِ، وَسَجَدُوا لِلْوَحْشِ قَائِلِينَ: «مَنْ هُوَ مِثْلُ ٱلْوَحْشِ؟ مَنْ يَسْتَطِيعُ أَنْ يُحَارِبَهُ؟». ٤ 4
yaśca nāgastasmai paśavē sāmarthyaṁ dattavān sarvvē taṁ prāṇaman paśumapi praṇamantō 'kathayan, kō vidyatē paśōstulyastēna kō yōddhumarhati|
وَأُعْطِيَ فَمًا يَتَكَلَّمُ بِعَظَائِمَ وَتَجَادِيفَ، وَأُعْطِيَ سُلْطَانًا أَنْ يَفْعَلَ ٱثْنَيْنِ وَأَرْبَعِينَ شَهْرًا. ٥ 5
anantaraṁ tasmai darpavākyēśvaranindāvādi vadanaṁ dvicatvāriṁśanmāsān yāvad avasthitēḥ sāmarthyañcādāyi|
فَفَتَحَ فَمَهُ بِٱلتَّجْدِيفِ عَلَى ٱللهِ، لِيُجَدِّفَ عَلَى ٱسْمِهِ، وَعَلَى مَسْكَنِهِ، وَعَلَى ٱلسَّاكِنِينَ فِي ٱلسَّمَاءِ. ٦ 6
tataḥ sa īśvaranindanārthaṁ mukhaṁ vyādāya tasya nāma tasyāvāsaṁ svarganivāsinaśca ninditum ārabhata|
وَأُعْطِيَ أَنْ يَصْنَعَ حَرْبًا مَعَ ٱلْقِدِّيسِينَ وَيَغْلِبَهُمْ، وَأُعْطِيَ سُلْطَانًا عَلَى كُلِّ قَبِيلَةٍ وَلِسَانٍ وَأُمَّةٍ. ٧ 7
aparaṁ dhārmmikaiḥ saha yōdhanasya tēṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadēśīyānāñcādhipatyamapi tasmā adāyi|
فَسَيَسْجُدُ لَهُ جَمِيعُ ٱلسَّاكِنِينَ عَلَى ٱلْأَرْضِ، ٱلَّذِينَ لَيْسَتْ أَسْمَاؤُهُمْ مَكْتُوبَةً مُنْذُ تَأْسِيسِ ٱلْعَالَمِ فِي سِفْرِ حَيَاةِ ٱلْخَرُوفِ ٱلَّذِي ذُبِحَ. ٨ 8
tatō jagataḥ sr̥ṣṭikālāt chēditasya mēṣavatsasya jīvanapustakē yāvatāṁ nāmāni likhitāni na vidyantē tē pr̥thivīnivāsinaḥ sarvvē taṁ paśuṁ praṇaṁsyanti|
مَنْ لَهُ أُذُنٌ فَلْيَسْمَعْ! ٩ 9
yasya śrōtraṁ vidyatē sa śr̥ṇōtu|
إِنْ كَانَ أَحَدٌ يَجْمَعُ سَبْيًا، فَإِلَى ٱلسَّبْيِ يَذْهَبُ. وَإِنْ كَانَ أَحَدٌ يَقْتُلُ بِٱلسَّيْفِ، فَيَنْبَغِي أَنْ يُقْتَلَ بِٱلسَّيْفِ. هُنَا صَبْرُ ٱلْقِدِّيسِينَ وَإِيمَانُهُمْ. ١٠ 10
yō janō 'parān vandīkr̥tya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgēna hanti sa svayaṁ khaṅgēna ghāniṣyatē| atra pavitralōkānāṁ sahiṣṇutayā viśvāsēna ca prakāśitavyaṁ|
ثُمَّ رَأَيْتُ وَحْشًا آخَرَ طَالِعًا مِنَ ٱلْأَرْضِ، وَكَانَ لَهُ قَرْنَانِ شِبْهُ خَرُوفٍ، وَكَانَ يَتَكَلَّمُ كَتِنِّينٍ، ١١ 11
anantaraṁ pr̥thivīta udgacchan apara ēkaḥ paśu rmayā dr̥ṣṭaḥ sa mēṣaśāvakavat śr̥ṅgadvayaviśiṣṭa āsīt nāgavaccābhāṣata|
وَيَعْمَلُ بِكُلِّ سُلْطَانِ ٱلْوَحْشِ ٱلْأَوَّلِ أَمَامَهُ، وَيَجْعَلُ ٱلْأَرْضَ وَٱلسَّاكِنِينَ فِيهَا يَسْجُدُونَ لِلْوَحْشِ ٱلْأَوَّلِ ٱلَّذِي شُفِيَ جُرْحُهُ ٱلْمُمِيتُ، ١٢ 12
sa prathamapaśōrantikē tasya sarvvaṁ parākramaṁ vyavaharati viśēṣatō yasya prathamapaśōrantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pr̥thivīṁ tannivāsinaśca kārayati|
وَيَصْنَعُ آيَاتٍ عَظِيمَةً، حَتَّى إِنَّهُ يَجْعَلُ نَارًا تَنْزِلُ مِنَ ٱلسَّمَاءِ عَلَى ٱلْأَرْضِ قُدَّامَ ٱلنَّاسِ، ١٣ 13
aparaṁ mānavānāṁ sākṣād ākāśatō bhuvi vahnivarṣaṇādīni mahācitrāṇi karōti|
وَيُضِلُّ ٱلسَّاكِنِينَ عَلَى ٱلْأَرْضِ بِٱلْآيَاتِ ٱلَّتِي أُعْطِيَ أَنْ يَصْنَعَهَا أَمَامَ ٱلْوَحْشِ، قَائِلًا لِلسَّاكِنِينَ عَلَى ٱلْأَرْضِ أَنْ يَصْنَعُوا صُورَةً لِلْوَحْشِ ٱلَّذِي كَانَ بِهِ جُرْحُ ٱلسَّيْفِ وَعَاشَ. ١٤ 14
tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|
وَأُعْطِيَ أَنْ يُعْطِيَ رُوحًا لِصُورَةِ ٱلْوَحْشِ، حَتَّى تَتَكَلَّمَ صُورَةُ ٱلْوَحْشِ، وَيَجْعَلَ جَمِيعَ ٱلَّذِينَ لَا يَسْجُدُونَ لِصُورَةِ ٱلْوَحْشِ يُقْتَلُونَ. ١٥ 15
aparaṁ tasya paśōḥ pratimā yathā bhāṣatē yāvantaśca mānavāstāṁ paśupratimāṁ na pūjayanti tē yathā hanyantē tathā paśupratimāyāḥ prāṇapratiṣṭhārthaṁ sāmarthyaṁ tasmā adāyi|
وَيَجْعَلَ ٱلْجَمِيعَ: ٱلصِّغَارَ وَٱلْكِبَارَ، وَٱلْأَغْنِيَاءَ وَٱلْفُقَرَاءَ، وَٱلْأَحْرَارَ وَٱلْعَبِيدَ، تُصْنَعُ لَهُمْ سِمَةٌ عَلَى يَدِهِمِ ٱلْيُمْنَى أَوْ عَلَى جَبْهَتِهِمْ، ١٦ 16
aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakarē bhālē vā kalaṅkaṁ grāhayati|
وَأَنْ لَا يَقْدِرَ أَحَدٌ أَنْ يَشْتَرِيَ أَوْ يَبِيعَ، إِلَّا مَنْ لَهُ ٱلسِّمَةُ أَوِ ٱسْمُ ٱلْوَحْشِ أَوْ عَدَدُ ٱسْمِهِ. ١٧ 17
tasmād yē taṁ kalaṅkamarthataḥ paśō rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā parēṇa kēnāpi krayavikrayē karttuṁ na śakyētē|
هُنَا ٱلْحِكْمَةُ! مَنْ لَهُ فَهْمٌ فَلْيَحْسُبْ عَدَدَ ٱلْوَحْشِ، فَإِنَّهُ عَدَدُ إِنْسَانٍ، وَعَدَدُهُ: سِتُّمِئَةٍ وَسِتَّةٌ وَسِتُّونَ. ١٨ 18
atra jñānēna prakāśitavyaṁ| yō buddhiviśiṣṭaḥ sa paśōḥ saṁkhyāṁ gaṇayatu yataḥ sā mānavasya saṁkhyā bhavati| sā ca saṁkhyā ṣaṭṣaṣṭyadhikaṣaṭśatāni|

< رُؤيا 13 >