< يوحنَّا 19 >

فَحِينَئِذٍ أَخَذَ بِيلَاطُسُ يَسُوعَ وَجَلَدَهُ. ١ 1
piilaato yii"sum aaniiya ka"sayaa praahaarayat|
وَضَفَرَ ٱلْعَسْكَرُ إِكْلِيلًا مِنْ شَوْكٍ وَوَضَعُوهُ عَلَى رَأْسِهِ، وَأَلْبَسُوهُ ثَوْبَ أُرْجُوَانٍ، ٢ 2
pa"scaat senaaga. na. h ka. n.takanirmmita. m muku. ta. m tasya mastake samarpya vaarttaakiivar. na. m raajaparicchada. m paridhaapya,
وَكَانُوا يَقُولُونَ: «ٱلسَّلَامُ يَا مَلِكَ ٱلْيَهُودِ!». وَكَانُوا يَلْطِمُونَهُ. ٣ 3
he yihuudiiyaanaa. m raajan namaskaara ityuktvaa ta. m cape. tenaahantum aarabhata|
فَخَرَجَ بِيلَاطُسُ أَيْضًا خَارِجًا وَقَالَ لَهُمْ: «هَا أَنَا أُخْرِجُهُ إِلَيْكُمْ لِتَعْلَمُوا أَنِّي لَسْتُ أَجِدُ فِيهِ عِلَّةً وَاحِدَةً». ٤ 4
tadaa piilaata. h punarapi bahirgatvaa lokaan avadat, asya kamapyaparaadha. m na labhe. aha. m, pa"syata tad yu. smaan j naapayitu. m yu. smaaka. m sannidhau bahirenam aanayaami|
فَخَرَجَ يَسُوعُ خَارِجًا وَهُوَ حَامِلٌ إِكْلِيلَ ٱلشَّوْكِ وَثَوْبَ ٱلْأُرْجُوانِ. فَقَالَ لَهُمْ بِيلَاطُسُ: «هُوَذَا ٱلْإِنْسَانُ!». ٥ 5
tata. h para. m yii"su. h ka. n.takamuku. tavaan vaarttaakiivar. navasanavaa. m"sca bahiraagacchat| tata. h piilaata uktavaan ena. m manu. sya. m pa"syata|
فَلَمَّا رَآهُ رُؤَسَاءُ ٱلْكَهَنَةِ وَٱلْخُدَّامُ صَرَخُوا قَائِلِينَ: «ٱصْلِبْهُ! ٱصْلِبْهُ!». قَالَ لَهُمْ بِيلَاطُسُ: «خُذُوهُ أَنْتُمْ وَٱصْلِبُوهُ، لِأَنِّي لَسْتُ أَجِدُ فِيهِ عِلَّةً». ٦ 6
tadaa pradhaanayaajakaa. h padaataya"sca ta. m d. r.s. tvaa, ena. m kru"se vidha, ena. m kru"se vidha, ityuktvaa ravitu. m aarabhanta| tata. h piilaata. h kathitavaan yuuya. m svayam ena. m niitvaa kru"se vidhata, aham etasya kamapyaparaadha. m na praaptavaan|
أَجَابَهُ ٱلْيَهُودُ: «لَنَا نَامُوسٌ، وَحَسَبَ نَامُوسِنَا يَجِبُ أَنْ يَمُوتَ، لِأَنَّهُ جَعَلَ نَفْسَهُ ٱبْنَ ٱللهِ». ٧ 7
yihuudiiyaa. h pratyavadan asmaaka. m yaa vyavasthaaste tadanusaare. naasya praa. nahananam ucita. m yatoya. m svam ii"svarasya putramavadat|
فَلَمَّا سَمِعَ بِيلَاطُسُ هَذَا ٱلْقَوْلَ ٱزْدَادَ خَوْفًا. ٨ 8
piilaata imaa. m kathaa. m "srutvaa mahaatraasayukta. h
فَدَخَلَ أَيْضًا إِلَى دَارِ ٱلْوِلَايَةِ وَقَالَ لِيَسُوعَ: «مِنْ أَيْنَ أَنْتَ؟». وَأَمَّا يَسُوعُ فَلَمْ يُعْطِهِ جَوَابًا. ٩ 9
san punarapi raajag. rha aagatya yii"su. m p. r.s. tavaan tva. m kutratyo loka. h? kintu yii"sastasya kimapi pratyuttara. m naavadat|
فَقَالَ لَهُ بِيلَاطُسُ: «أَمَا تُكَلِّمُنِي؟ أَلَسْتَ تَعْلَمُ أَنَّ لِي سُلْطَانًا أَنْ أَصْلِبَكَ وَسُلْطَانًا أَنْ أُطْلِقَكَ؟». ١٠ 10
tata. h piilaat kathitavaana tva. m ki. m mayaa saarddha. m na sa. mlapi. syasi? tvaa. m kru"se vedhitu. m vaa mocayitu. m "sakti rmamaaste iti ki. m tva. m na jaanaasi? tadaa yii"su. h pratyavadad ii"svare. naada. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
أَجَابَ يَسُوعُ: «لَمْ يَكُنْ لَكَ عَلَيَّ سُلْطَانٌ ٱلْبَتَّةَ، لَوْ لَمْ تَكُنْ قَدْ أُعْطِيتَ مِنْ فَوْقُ. لِذَلِكَ ٱلَّذِي أَسْلَمَنِي إِلَيْكَ لَهُ خَطِيَّةٌ أَعْظَمُ». ١١ 11
tadaa yii"su. h pratyavadad ii"svare. naadatta. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
مِنْ هَذَا ٱلْوَقْتِ كَانَ بِيلَاطُسُ يَطْلُبُ أَنْ يُطْلِقَهُ، وَلَكِنَّ ٱلْيَهُودَ كَانُوا يَصْرُخُونَ قَائِلِينَ: «إِنْ أَطْلَقْتَ هَذَا فَلَسْتَ مُحِبًّا لِقَيْصَرَ. كُلُّ مَنْ يَجْعَلُ نَفْسَهُ مَلِكًا يُقَاوِمُ قَيْصَرَ!». ١٢ 12
tadaarabhya piilaatasta. m mocayitu. m ce. s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima. m maanava. m tyajasi tarhi tva. m kaisarasya mitra. m na bhavasi, yo jana. h sva. m raajaana. m vakti saeva kaimarasya viruddhaa. m kathaa. m kathayati|
فَلَمَّا سَمِعَ بِيلَاطُسُ هَذَا ٱلْقَوْلَ أَخْرَجَ يَسُوعَ، وَجَلَسَ عَلَى كُرْسِيِّ ٱلْوِلَايَةِ فِي مَوْضِعٍ يُقَالُ لَهُ «ٱلْبَلَاطُ» وَبِالْعِبْرَانِيَّةِ «جَبَّاثَا». ١٣ 13
etaa. m kathaa. m "srutvaa piilaato yii"su. m bahiraaniiya nistaarotsavasya aasaadanadinasya dvitiiyapraharaat puurvva. m prastarabandhananaamni sthaane. arthaat ibriiyabhaa. sayaa yad gabbithaa kathyate tasmin sthaane vicaaraasana upaavi"sat|
وَكَانَ ٱسْتِعْدَادُ ٱلْفِصْحِ، وَنَحْوَ ٱلسَّاعَةِ ٱلسَّادِسَةِ. فَقَالَ لِلْيَهُودِ: «هُوَذَا مَلِكُكُمْ!». ١٤ 14
anantara. m piilaato yihuudiiyaan avadat, yu. smaaka. m raajaana. m pa"syata|
فَصَرَخُوا: «خُذْهُ! خُذْهُ! ٱصْلِبْهُ!». قَالَ لَهُمْ بِيلَاطُسُ: «أَأَصْلِبُ مَلِكَكُمْ؟». أَجَابَ رُؤَسَاءُ ٱلْكَهَنَةِ: «لَيْسَ لَنَا مَلِكٌ إِلَّا قَيْصَرَ!». ١٥ 15
kintu ena. m duuriikuru, ena. m duuriikuru, ena. m kru"se vidha, iti kathaa. m kathayitvaa te ravitum aarabhanta; tadaa piilaata. h kathitavaan yu. smaaka. m raajaana. m ki. m kru"se vedhi. syaami? pradhaanayaajakaa uttaram avadan kaisara. m vinaa kopi raajaasmaaka. m naasti|
فَحِينَئِذٍ أَسْلَمَهُ إِلَيْهِمْ لِيُصْلَبَ. فَأَخَذُوا يَسُوعَ وَمَضَوْا بِهِ. ١٦ 16
tata. h piilaato yii"su. m kru"se vedhitu. m te. saa. m haste. su samaarpayat, tataste ta. m dh. rtvaa niitavanta. h|
فَخَرَجَ وَهُوَ حَامِلٌ صَلِيبَهُ إِلَى ٱلْمَوْضِعِ ٱلَّذِي يُقَالُ لَهُ «مَوْضِعُ ٱلْجُمْجُمَةِ» وَيُقَالُ لَهُ بِٱلْعِبْرَانِيَّةِ «جُلْجُثَةُ»، ١٧ 17
tata. h para. m yii"su. h kru"sa. m vahan "sira. hkapaalam arthaad yad ibriiyabhaa. sayaa gulgaltaa. m vadanti tasmin sthaana upasthita. h|
حَيْثُ صَلَبُوهُ، وَصَلَبُوا ٱثْنَيْنِ آخَرَيْنِ مَعَهُ مِنْ هُنَا وَمِنْ هُنَا، وَيَسُوعُ فِي ٱلْوَسْطِ. ١٨ 18
tataste madhyasthaane ta. m tasyobhayapaar"sve dvaavaparau kru"se. avidhan|
وَكَتَبَ بِيلَاطُسُ عُنْوَانًا وَوَضَعَهُ عَلَى ٱلصَّلِيبِ. وَكَانَ مَكْتُوبًا: «يَسُوعُ ٱلنَّاصِرِيُّ مَلِكُ ٱلْيَهُودِ». ١٩ 19
aparam e. sa yihuudiiyaanaa. m raajaa naasaratiiyayii"su. h, iti vij naapana. m likhitvaa piilaatastasya kru"sopari samayojayat|
فَقَرَأَ هَذَا ٱلْعُنْوَانَ كَثِيرُونَ مِنَ ٱلْيَهُودِ، لِأَنَّ ٱلْمَكَانَ ٱلَّذِي صُلِبَ فِيهِ يَسُوعُ كَانَ قَرِيبًا مِنَ ٱلْمَدِينَةِ. وَكَانَ مَكْتُوبًا بِٱلْعِبْرَانِيَّةِ وَٱلْيُونَانِيَّةِ وَٱللَّاتِينِيَّةِ. ٢٠ 20
saa lipi. h ibriiyayuunaaniiyaromiiyabhaa. saabhi rlikhitaa; yii"so. h kru"savedhanasthaana. m nagarasya samiipa. m, tasmaad bahavo yihuudiiyaastaa. m pa. thitum aarabhanta|
فَقَالَ رُؤَسَاءُ كَهَنَةِ ٱلْيَهُودِ لِبِيلَاطُسَ: «لَا تَكْتُبْ: مَلِكُ ٱلْيَهُودِ، بَلْ: إِنَّ ذَاكَ قَالَ: أَنَا مَلِكُ ٱلْيَهُودِ!». ٢١ 21
yihuudiiyaanaa. m pradhaanayaajakaa. h piilaatamiti nyavedayan yihuudiiyaanaa. m raajeti vaakya. m na kintu e. sa sva. m yihuudiiyaanaa. m raajaanam avadad ittha. m likhatu|
أَجَابَ بِيلَاطُسُ: «مَا كَتَبْتُ قَدْ كَتَبْتُ». ٢٢ 22
tata. h piilaata uttara. m dattavaan yallekhaniiya. m tallikhitavaan|
ثُمَّ إِنَّ ٱلْعَسْكَرَ لَمَّا كَانُوا قَدْ صَلَبُوا يَسُوعَ، أَخَذُوا ثِيَابَهُ وَجَعَلُوهَا أَرْبَعَةَ أَقْسَامٍ، لِكُلِّ عَسْكَرِيٍّ قِسْمًا. وَأَخَذُوا ٱلْقَمِيصَ أَيْضًا. وَكَانَ ٱلْقَمِيصُ بِغَيْرِ خِيَاطَةٍ، مَنْسُوجًا كُلُّهُ مِنْ فَوْقُ. ٢٣ 23
ittha. m senaaga. no yii"su. m kru"se vidhitvaa tasya paridheyavastra. m caturo bhaagaan k. rtvaa ekaikasenaa ekaikabhaagam ag. rhlat tasyottariiyavastra ncaag. rhlat| kintuuttariiyavastra. m suucisevana. m vinaa sarvvam uuta. m|
فَقَالَ بَعْضُهُمْ لِبَعْضٍ: «لَا نَشُقُّهُ، بَلْ نَقْتَرِعُ عَلَيْهِ لِمَنْ يَكُونُ». لِيَتِمَّ ٱلْكِتَابُ ٱلْقَائِلُ: «ٱقْتَسَمُوا ثِيَابِي بَيْنَهُمْ، وَعَلَى لِبَاسِي أَلْقَوْا قُرْعَةً». هَذَا فَعَلَهُ ٱلْعَسْكَرُ. ٢٤ 24
tasmaatte vyaaharan etat ka. h praapsyati? tanna kha. n.dayitvaa tatra gu. tikaapaata. m karavaama| vibhajante. adhariiya. m me vasana. m te paraspara. m| mamottariiyavastraartha. m gu. tikaa. m paatayanti ca| iti yadvaakya. m dharmmapustake likhitamaaste tat senaaga. nenettha. m vyavahara. naat siddhamabhavat|
وَكَانَتْ وَاقِفَاتٍ عِنْدَ صَلِيبِ يَسُوعَ، أُمُّهُ، وَأُخْتُ أُمِّهِ، مَرْيَمُ زَوْجَةُ كِلُوبَا، وَمَرْيَمُ ٱلْمَجْدَلِيَّةُ. ٢٥ 25
tadaanii. m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati. s.than|
فَلَمَّا رَأَى يَسُوعُ أُمَّهُ، وَٱلتِّلْمِيذَ ٱلَّذِي كَانَ يُحِبُّهُ وَاقِفًا، قَالَ لِأُمِّهِ: «يَا ٱمْرَأَةُ، هُوَذَا ٱبْنُكِ». ٢٦ 26
tato yii"su. h svamaatara. m priyatama"si. sya nca samiipe da. n.daayamaanau vilokya maataram avadat, he yo. sid ena. m tava putra. m pa"sya,
ثُمَّ قَالَ لِلتِّلْمِيذِ: «هُوَذَا أُمُّكَ». وَمِنْ تِلْكَ ٱلسَّاعَةِ أَخَذَهَا ٱلتِّلْمِيذُ إِلَى خَاصَّتِهِ. ٢٧ 27
"si. syantvavadat, enaa. m tava maatara. m pa"sya| tata. h sa "si. syastadgha. tikaayaa. m taa. m nijag. rha. m niitavaan|
بَعْدَ هَذَا رَأَى يَسُوعُ أَنَّ كُلَّ شَيْءٍ قَدْ كَمَلَ، فَلِكَيْ يَتِمَّ ٱلْكِتَابُ قَالَ: «أَنَا عَطْشَانُ». ٢٨ 28
anantara. m sarvva. m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana. m yathaa siddha. m bhavati tadartham akathayat mama pipaasaa jaataa|
وَكَانَ إِنَاءٌ مَوْضُوعًا مَمْلُوًّا خَلًّا، فَمَلَأُوا إِسْفِنْجَةً مِنَ ٱلْخَلِّ، وَوَضَعُوهَا عَلَى زُوفَا وَقَدَّمُوهَا إِلَى فَمِهِ. ٢٩ 29
tatastasmin sthaane amlarasena puur. napaatrasthityaa te spa njameka. m tadamlarasenaardriik. rtya esobnale tad yojayitvaa tasya mukhasya sannidhaavasthaapayan|
فَلَمَّا أَخَذَ يَسُوعُ ٱلْخَلَّ قَالَ: «قَدْ أُكْمِلَ». وَنَكَّسَ رَأْسَهُ وَأَسْلَمَ ٱلرُّوحَ. ٣٠ 30
tadaa yii"suramlarasa. m g. rhiitvaa sarvva. m siddham iti kathaa. m kathayitvaa mastaka. m namayan praa. naan paryyatyajat|
ثُمَّ إِذْ كَانَ ٱسْتِعْدَادٌ، فَلِكَيْ لَا تَبْقَى ٱلْأَجْسَادُ عَلَى ٱلصَّلِيبِ فِي ٱلسَّبْتِ، لِأَنَّ يَوْمَ ذَلِكَ ٱلسَّبْتِ كَانَ عَظِيمًا، سَأَلَ ٱلْيَهُودُ بِيلَاطُسَ أَنْ تُكْسَرَ سِيقَانُهُمْ وَيُرْفَعُوا. ٣١ 31
tadvinam aasaadanadina. m tasmaat pare. ahani vi"sraamavaare dehaa yathaa kru"sopari na ti. s.thanti, yata. h sa vi"sraamavaaro mahaadinamaasiit, tasmaad yihuudiiyaa. h piilaatanika. ta. m gatvaa te. saa. m paadabha njanasya sthaanaantaranayanasya caanumati. m praarthayanta|
فَأَتَى ٱلْعَسْكَرُ وَكَسَرُوا سَاقَيِ ٱلْأَوَّلِ وَٱلْآخَرِ ٱلْمَصْلُوبِ مَعَهُ. ٣٢ 32
ata. h senaa aagatya yii"sunaa saha kru"se hatayo. h prathamadvitiiyacorayo. h paadaan abha njan;
وَأَمَّا يَسُوعُ فَلَمَّا جَاءُوا إِلَيْهِ لَمْ يَكْسِرُوا سَاقَيْهِ، لِأَنَّهُمْ رَأَوْهُ قَدْ مَاتَ. ٣٣ 33
kintu yii"so. h sannidhi. m gatvaa sa m. rta iti d. r.s. tvaa tasya paadau naabha njan|
لَكِنَّ وَاحِدًا مِنَ ٱلْعَسْكَرِ طَعَنَ جَنْبَهُ بِحَرْبَةٍ، وَلِلْوَقْتِ خَرَجَ دَمٌ وَمَاءٌ. ٣٤ 34
pa"scaad eko yoddhaa "suulaaghaatena tasya kuk. sim avidhat tatk. sa. naat tasmaad rakta. m jala nca niragacchat|
وَٱلَّذِي عَايَنَ شَهِدَ، وَشَهَادَتُهُ حَقٌّ، وَهُوَ يَعْلَمُ أَنَّهُ يَقُولُ ٱلْحَقَّ لِتُؤْمِنُوا أَنْتُمْ. ٣٥ 35
yo jano. asya saak. sya. m dadaati sa svaya. m d. r.s. tavaan tasyeda. m saak. sya. m satya. m tasya kathaa yu. smaaka. m vi"svaasa. m janayitu. m yogyaa tat sa jaanaati|
لِأَنَّ هَذَا كَانَ لِيَتِمَّ ٱلْكِتَابُ ٱلْقَائِلُ: «عَظْمٌ لَا يُكْسَرُ مِنْهُ». ٣٦ 36
tasyaikam asdhyapi na bha. mk. syate,
وَأَيْضًا يَقُولُ كِتَابٌ آخَرُ: «سَيَنْظُرُونَ إِلَى ٱلَّذِي طَعَنُوهُ». ٣٧ 37
tadvad anya"saastrepi likhyate, yathaa, "d. r.s. tipaata. m kari. syanti te. avidhan yantu tamprati|"
ثُمَّ إِنَّ يُوسُفَ ٱلَّذِي مِنَ ٱلرَّامَةِ، وَهُوَ تِلْمِيذُ يَسُوعَ، وَلَكِنْ خُفْيَةً لِسَبَبِ ٱلْخَوْفِ مِنَ ٱلْيَهُودِ، سَأَلَ بِيلَاطُسَ أَنْ يَأْخُذَ جَسَدَ يَسُوعَ، فَأَذِنَ بِيلَاطُسُ. فَجَاءَ وَأَخَذَ جَسَدَ يَسُوعَ. ٣٨ 38
arimathiiyanagarasya yuu. saphnaamaa "si. sya eka aasiit kintu yihuudiiyebhyo bhayaat prakaa"sito na bhavati; sa yii"so rdeha. m netu. m piilaatasyaanumati. m praarthayata, tata. h piilaatenaanumate sati sa gatvaa yii"so rdeham anayat|
وَجَاءَ أَيْضًا نِيقُودِيمُوسُ، ٱلَّذِي أَتَى أَوَّلًا إِلَى يَسُوعَ لَيْلًا، وَهُوَ حَامِلٌ مَزِيجَ مُرٍّ وَعُودٍ نَحْوَ مِئَةِ مَنًا. ٣٩ 39
apara. m yo nikadiimo raatrau yii"so. h samiipam agacchat sopi gandharasena mi"srita. m praaye. na pa ncaa"satse. takamaguru. m g. rhiitvaagacchat|
فَأَخَذَا جَسَدَ يَسُوعَ، وَلَفَّاهُ بِأَكْفَانٍ مَعَ ٱلْأَطْيَابِ، كَمَا لِلْيَهُودِ عَادَةٌ أَنْ يُكَفِّنُوا. ٤٠ 40
tataste yihuudiiyaanaa. m "sma"saane sthaapanariityanusaare. na tatsugandhidravye. na sahita. m tasya deha. m vastre. naave. s.tayan|
وَكَانَ فِي ٱلْمَوْضِعِ ٱلَّذِي صُلِبَ فِيهِ بُسْتَانٌ، وَفِي ٱلْبُسْتَانِ قَبْرٌ جَدِيدٌ لَمْ يُوضَعْ فِيهِ أَحَدٌ قَطُّ. ٤١ 41
apara nca yatra sthaane ta. m kru"se. avidhan tasya nika. tasthodyaane yatra kimapi m. rtadeha. m kadaapi naasthaapyata taad. r"sam eka. m nuutana. m "sma"saanam aasiit|
فَهُنَاكَ وَضَعَا يَسُوعَ لِسَبَبِ ٱسْتِعْدَادِ ٱلْيَهُودِ، لِأَنَّ ٱلْقَبْرَ كَانَ قَرِيبًا. ٤٢ 42
yihuudiiyaanaam aasaadanadinaagamanaat te tasmin samiipastha"sma"saane yii"sum a"saayayan|

< يوحنَّا 19 >