< عِبرانِيّين 13 >

لِتَثْبُتِ ٱلْمَحَبَّةُ ٱلْأَخَوِيَّةُ. ١ 1
bhrātṛṣu prema tiṣṭhatu| atithisevā yuṣmābhi rna vismaryyatāṁ
لَا تَنْسُوا إِضَافَةَ ٱلْغُرَبَاءِ، لِأَنْ بِهَا أَضَافَ أُنَاسٌ مَلَائِكَةً وَهُمْ لَا يَدْرُونَ. ٢ 2
yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|
اُذْكُرُوا ٱلْمُقَيَّدِينَ كَأَنَّكُمْ مُقَيَّدُونَ مَعَهُمْ، وَٱلْمُذَلِّينَ كَأَنَّكُمْ أَنْتُمْ أَيْضًا فِي ٱلْجَسَدِ. ٣ 3
bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ|
لِيَكُنِ ٱلزِّوَاجُ مُكَرَّمًا عِنْدَ كُلِّ وَاحِدٍ، وَٱلْمَضْجَعُ غَيْرَ نَجِسٍ. وَأَمَّا ٱلْعَاهِرُونَ وَٱلزُّنَاةُ فَسَيَدِينُهُمُ ٱللهُ. ٤ 4
vivāhaḥ sarvveṣāṁ samīpe sammānitavyastadīyaśayyā ca śuciḥ kintu veśyāgāminaḥ pāradārikāśceśvareṇa daṇḍayiṣyante|
لِتَكُنْ سِيرَتُكُمْ خَالِيَةً مِنْ مَحَبَّةِ ٱلْمَالِ. كُونُوا مُكْتَفِينَ بِمَا عِنْدَكُمْ، لِأَنَّهُ قَالَ: «لَا أُهْمِلُكَ وَلَا أَتْرُكُكَ»، ٥ 5
yūyam ācāre nirlobhā bhavata vidyamānaviṣaye santuṣyata ca yasmād īśvara evedaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"
حَتَّى إِنَّنَا نَقُولُ وَاثِقِينَ: «ٱلرَّبُّ مُعِينٌ لِي فَلَا أَخَافُ. مَاذَا يَصْنَعُ بِي إِنْسَانٌ؟». ٦ 6
ataeva vayam utsāhenedaṁ kathayituṁ śaknumaḥ, "matpakṣe parameśo'sti na bheṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||"
اُذْكُرُوا مُرْشِدِيكُمُ ٱلَّذِينَ كَلَّمُوكُمْ بِكَلِمَةِ ٱللهِ. ٱنْظُرُوا إِلَى نِهَايَةِ سِيرَتِهِمْ فَتَمَثَّلُوا بِإِيمَانِهِمْ. ٧ 7
yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ|
يَسُوعُ ٱلْمَسِيحُ هُوَ هُوَ أَمْسًا وَٱلْيَوْمَ وَإِلَى ٱلْأَبَدِ. (aiōn g165) ٨ 8
yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| (aiōn g165)
لَا تُسَاقُوا بِتَعَالِيمَ مُتَنَوِّعَةٍ وَغَرِيبَةٍ، لِأَنَّهُ حَسَنٌ أَنْ يُثَبَّتَ ٱلْقَلْبُ بِٱلنِّعْمَةِ، لَا بِأَطْعِمَةٍ لَمْ يَنْتَفِعْ بِهَا ٱلَّذِينَ تَعَاطَوْهَا. ٩ 9
yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|
لَنَا «مَذْبَحٌ» لَا سُلْطَانَ لِلَّذِينَ يَخْدِمُونَ ٱلْمَسْكَنَ أَنْ يَأْكُلُوا مِنْهُ. ١٠ 10
ye daṣyasya sevāṁ kurvvanti te yasyā dravyabhojanasyānadhikāriṇastādṛśī yajñavedirasmākam āste|
فَإِنَّ ٱلْحَيَوَانَاتِ ٱلَّتِي يُدْخَلُ بِدَمِهَا عَنِ ٱلْخَطِيَّةِ إِلَى «ٱلْأَقْدَاسِ» بِيَدِ رَئِيسِ ٱلْكَهَنَةِ تُحْرَقُ أَجْسَامُهَا خَارِجَ ٱلْمَحَلَّةِ. ١١ 11
yato yeṣāṁ paśūnāṁ śoṇitaṁ pāpanāśāya mahāyājakena mahāpavitrasthānasyābhyantaraṁ nīyate teṣāṁ śarīrāṇi śibirād bahi rdahyante|
لِذَلِكَ يَسُوعُ أَيْضًا، لِكَيْ يُقَدِّسَ ٱلشَّعْبَ بِدَمِ نَفْسِهِ، تَأَلَّمَ خَارِجَ ٱلْبَابِ. ١٢ 12
tasmād yīśurapi yat svarudhireṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmṛtiṁ bhuktavān|
فَلْنَخْرُجْ إِذًا إِلَيْهِ خَارِجَ ٱلْمَحَلَّةِ حَامِلِينَ عَارَهُ. ١٣ 13
ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|
لِأَنْ لَيْسَ لَنَا هُنَا مَدِينَةٌ بَاقِيَةٌ، لَكِنَّنَا نَطْلُبُ ٱلْعَتِيدَةَ. ١٤ 14
yato 'trāsmākaṁ sthāyi nagaraṁ na vidyate kintu bhāvi nagaram asmābhiranviṣyate|
فَلْنُقَدِّمْ بِهِ فِي كُلِّ حِينٍ لِلهِ ذَبِيحَةَ ٱلتَّسْبِيحِ، أَيْ ثَمَرَ شِفَاهٍ مُعْتَرِفَةٍ بِٱسْمِهِ. ١٥ 15
ataeva yīśunāsmābhi rnityaṁ praśaṁsārūpo balirarthatastasya nāmāṅgīkurvvatām oṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|
وَلَكِنْ لَا تَنْسُوا فِعْلَ ٱلْخَيْرِ وَٱلتَّوْزِيعَ، لِأَنَّهُ بِذَبَائِحَ مِثْلِ هَذِهِ يُسَرُّ ٱللهُ. ١٦ 16
aparañca paropakāro dānañca yuṣmābhi rna vismaryyatāṁ yatastādṛśaṁ balidānam īśvarāya rocate|
أَطِيعُوا مُرْشِدِيكُمْ وَٱخْضَعُوا، لِأَنَّهُمْ يَسْهَرُونَ لِأَجْلِ نُفُوسِكُمْ كَأَنَّهُمْ سَوْفَ يُعْطُونَ حِسَابًا، لِكَيْ يَفْعَلُوا ذَلِكَ بِفَرَحٍ، لَا آنِّينَ، لِأَنَّ هَذَا غَيْرُ نَافِعٍ لَكُمْ. ١٧ 17
yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|
صَلُّوا لِأَجْلِنَا، لِأَنَّنَا نَثِقُ أَنَّ لَنَا ضَمِيرًا صَالِحًا، رَاغِبِينَ أَنْ نَتَصَرَّفَ حَسَنًا فِي كُلِّ شَيْءٍ. ١٨ 18
aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yato vayam uttamamanoviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|
وَلَكِنْ أَطْلُبُ أَكْثَرَ أَنْ تَفْعَلُوا هَذَا لِكَيْ أُرَدَّ إِلَيْكُمْ بِأَكْثَرِ سُرْعَةٍ. ١٩ 19
viśeṣato'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīye tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinaye|
وَإِلَهُ ٱلسَّلَامِ ٱلَّذِي أَقَامَ مِنَ ٱلْأَمْوَاتِ رَاعِيَ ٱلْخِرَافِ ٱلْعَظِيمَ، رَبَّنَا يَسُوعَ، بِدَمِ ٱلْعَهْدِ ٱلْأَبَدِيِّ، (aiōnios g166) ٢٠ 20
anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro (aiōnios g166)
لِيُكَمِّلْكُمْ فِي كُلِّ عَمَلٍ صَالِحٍ لِتَصْنَعُوا مَشِيئَتَهُ، عَامِلًا فِيكُمْ مَا يُرْضِي أَمَامَهُ بِيَسُوعَ ٱلْمَسِيحِ، ٱلَّذِي لَهُ ٱلْمَجْدُ إِلَى أَبَدِ ٱلْآبِدِينَ. آمِينَ. (aiōn g165) ٢١ 21
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| (aiōn g165)
وَأَطْلُبُ إِلَيْكُمْ أَيُّهَا ٱلْإِخْوَةُ أَنْ تَحْتَمِلُوا كَلِمَةَ ٱلْوَعْظِ، لِأَنِّي بِكَلِمَاتٍ قَلِيلَةٍ كَتَبْتُ إِلَيْكُمْ. ٢٢ 22
he bhrātaraḥ, vinaye'haṁ yūyam idam upadeśavākyaṁ sahadhvaṁ yato'haṁ saṁkṣepeṇa yuṣmān prati likhitavān|
اِعْلَمُوا أَنَّهُ قَدْ أُطْلِقَ ٱلْأَخُ تِيمُوثَاوُسُ، ٱلَّذِي مَعَهُ سَوْفَ أَرَاكُمْ، إِنْ أَتَى سَرِيعًا. ٢٣ 23
asmākaṁ bhrātā tīmathiyo mukto'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tena sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|
سَلِّمُوا عَلَى جَمِيعِ مُرْشِدِيكُمْ وَجَمِيعِ ٱلْقِدِّيسِينَ. يُسَلِّمُ عَلَيْكُمُ ٱلَّذِينَ مِنْ إِيطَالِيَا. ٢٤ 24
yuṣmākaṁ sarvvān nāyakān pavitralokāṁśca namaskuruta| aparam itāliyādeśīyānāṁ namaskāraṁ jñāsyatha|
اَلنِّعْمَةُ مَعَ جَمِيعِكُمْ. آمِينَ. -إِلَى الْعِبْرانِيِّينَ، كُتِبَتْ مِنْ إِيطَاليَا، عَلَى يَدِ تِيمُوثَاوُسَ- ٢٥ 25
anugraho yuṣmākaṁ sarvveṣāṁ sahāyo bhūyāt| āmen|

< عِبرانِيّين 13 >